"ऋग्वेदः सूक्तं ३.३२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३१७:
== ==
{{टिप्पणी|
यद्वै नेति न प्रेति यत्स्थितं तद्द्वितीयस्याह्नो रूपं यदूर्ध्ववद्यत्प्रतिवद्यदन्तर्वद्यद्वृषण्वद्यद्वृधन्वद्यन्मध्यमे पदे देवता निरुच्यते यदन्तरिक्षमभ्युदितं यद्बार्हतं यत्त्रैष्टुभं यत्कुर्वदेतानि वै द्वितीयस्याह्नो रूपाणि.......इन्द्र सोमं सोमपते पिबेममिति सूक्तं सजोषा रुद्रैस्तृपदा वृषस्वेति वृषण्वद्द्वितीयेऽहनि द्वितीयस्याह्नो रूपं - ऐ.ब्रा. [https://sa.wikisource.org/s/w1e ४.३१] । ओंकारे एति गुणः ब्रह्मणः एवं प्रेति गुणः रुद्रस्य भवति - अ, उ, म। मध्यमस्य उकारस्य विष्णोः गुणं स्थितिवत्स्थितवत् भवति, कुम्भकस्य। किं द्वितीयमहः विष्णोर्वाची अस्ति, अयं अन्वेषणीयः। भागवतपुराणस्य द्वितीयः स्कन्धः विष्णोर्विभूतिभ्यः सम्बद्धः अस्ति।
 
अभिप्लवषडहस्य प्रथममहः([[ऋग्वेदः सूक्तं ४.२१|ऋ. ४.२१]])
 
अभिप्लवषडहस्य तृतीयमहः ([[ऋग्वेदः सूक्तं ५.२९|ऋ. ५.२९]])
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.३२" इत्यस्माद् प्रतिप्राप्तम्