"नारदपुराणम्- पूर्वार्धः/अध्यायः ६६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २१७:
महेश्वरो वर्तुलाक्ष्याधीशो वै दीर्घघोणया १०७
दीर्घमुख्या भारभूतिस्तिथीशो गोमुखीयुतः
स्थावरैशोस्थावरेशो दीर्घजिह्वायुग्धरः कुडोदरीयुतः १०८
उर्द्ध्वकेश्या तु झिण्टीशोभौतिकोझिण्टीशो भौतिको विकृतास्यया
सद्यो ज्वालामुखीयुक्तोल्कामुख्यानग्रहोज्वालामुखीयुक्तोल्कामुख्यानुग्रहो युतः १०९
अक्रूर आस्यया युक्तो महासेनो विद्यया युतः
क्रोधीशश्च महाकाल्या चण्डेशेन सरस्वती ११०