"ऋग्वेदः सूक्तं १०.९८" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
बर्हस्पतेबृहस्पते परतिप्रति मे देवतामिहि मित्रो वा यदयद्वरुणो वरुणोवासि वासिपूषापूषा
आदित्यैर्वा यद्वसुभिर्मरुत्वान्स पर्जन्यं शंतनवे वृषाय ॥१॥
आदित्यैर्वा यद वसुभिर्मरुत्वान स पर्जन्यंशन्तनवे वर्षाय ॥
आ देवो दूतो अजिरश्चिकित्वान तवद देवापेअजिरश्चिकित्वान्त्वद्देवापे अभि मामगछतमामगच्छत्
परतीचीनःप्रतीचीनः परतिप्रति मामा वव्र्त्स्वववृत्स्व दधामि ते दयुमतींवाचमासनद्युमतीं वाचमासन् ॥२॥
अस्मे धेहि दयुमतींद्युमतीं वाचमासनवाचमासन्बृहस्पते बर्हस्पते अनमीवामिषिरामअनमीवामिषिराम्
यया वर्ष्टिंवृष्टिं शन्तनवेशंतनवे वनाव दिवो दरप्सोमधुमानाद्रप्सो मधुमाँ आ विवेश ॥३॥
आ नो दरप्साद्रप्सा मधुमन्तो विशन्त्विन्द्र देह्यधिरथंसहस्रमदेह्यधिरथं सहस्रम्
नि षीद होत्रमृतुथा यजस्व देवान्देवापे हविषा सपर्य ॥४॥
आर्ष्टिषेणो होत्रमृषिर्निषीदन्देवापिर्देवसुमतिं चिकित्वान् ।
स उत्तरस्मादधरं समुद्रमपो दिव्या अस्र्जद्वर्ष्याअसृजद्वर्ष्या अभि ॥५॥
अस्मिन्समुद्रे अध्युत्तरस्मिन्नापो देवेभिर्निवृता अतिष्ठन् ।
ता अद्रवन्नार्ष्टिषेणेन सर्ष्टासृष्टा देवापिना परेषिताम्र्क्षिणीषुप्रेषिता मृक्षिणीषु ॥६॥
यद्देवापिः शंतनवे पुरोहितो होत्राय वृतः कृपयन्नदीधेत् ।
देवश्रुतं वृष्टिवनिं रराणो बृहस्पतिर्वाचमस्मा अयच्छत् ॥७॥
यं तवात्वा देवापिः शुशुचानो अग्न आर्ष्टिषेणो मनुष्यःसमीधेमनुष्यः समीधे
विश्वेभिर्देवैरनुमद्यमानः परप्र पर्जन्यमीरया वर्ष्टिमन्तमवृष्टिमन्तम् ॥८॥
त्वां पूर्व ऋषयो गीर्भिरायन्त्वामध्वरेषु पुरुहूत विश्वे ।
सहस्राण्यधिरथान्यस्मे आ नो यज्ञंरोहिदश्वोपयज्ञं रोहिदश्वोप याहि ॥९॥
एतान्यग्ने नवतिर्नव तवेत्वे आहुतान्यधिरथा सहस्रसहस्रा
तेभिर्वर्धस्व तन्वः शूर पूर्वीर्दिवो नो वर्ष्टिमिषितोरिरीहिवृष्टिमिषितो रिरीहि ॥१०॥
एतान्यग्ने नवतिं सहस्रा सं परप्र यछयच्छ वर्ष्णवृष्ण इन्द्रायभागमइन्द्राय भागम्
विद्वान्पथ ऋतुशो देवयानानप्यौलानं दिवि देवेषु धेहि ॥११॥
अग्ने बाधस्व वि मर्धोमृधो वि दुर्गहापामीवामपरक्षांसिदुर्गहापामीवामप रक्षांसि सेध ।
अस्मात्समुद्राद्बृहतो दिवो नोऽपां भूमानमुप नः सृजेह ॥१२॥
 
आ नो दरप्सा मधुमन्तो विशन्त्विन्द्र देह्यधिरथंसहस्रम ।
नि षीद होत्रं रतुथा यजस्व देवान देवापेहविषा सपर्य ॥
आर्ष्टिषेणो होत्रं रषिर्निषीदन देवापिर्देवसुमतिंचिकित्वान ।
स उत्तरस्मादधरं समुद्रमपो दिव्या अस्र्जद्वर्ष्या अभि ॥
अस्मिन समुद्रे अध्युत्तरस्मिन्नापो देवेभिर्निव्र्ता अतिष्ठन ।
ता अद्रवन्नार्ष्टिषेणेन सर्ष्टा देवापिना परेषिताम्र्क्षिणीषु ॥
 
यद देवापिः शन्तनवे पुरोहितो होत्राय वर्तः कर्पयन्नदीधेत ।
देवश्रुतं वर्ष्टिवनिं रराणो बर्हस्पतिर्वाचमस्मा अयछत ॥
यं तवा देवापिः शुशुचानो अग्न आर्ष्टिषेणो मनुष्यःसमीधे ।
विश्वेभिर्देवैरनुमद्यमानः पर पर्जन्यमीरया वर्ष्टिमन्तम ॥
तवां पूर्व रषयो गीर्भिरायन तवामध्वरेषु पुरुहूतविश्वे ।
सहस्राण्यधिरथान्यस्मे आ नो यज्ञंरोहिदश्वोप याहि ॥
 
एतान्यग्ने नवतिर्नव तवे आहुतान्यधिरथा सहस्र ।
तेभिर्वर्धस्व तन्वः शूर पूर्वीर्दिवो नो वर्ष्टिमिषितोरिरीहि ॥
एतान्यग्ने नवतिं सहस्रा सं पर यछ वर्ष्ण इन्द्रायभागम ।
विद्वान पथ रतुशो देवयानानप्यौलानं दिविदेवेषु धेहि ॥
अग्ने बाधस्व वि मर्धो वि दुर्गहापामीवामपरक्षांसि सेध ।
अस्मात समुद्राद बर्हतो दिवो नो.अपाम्भूमानमुप नः सर्जेह ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९८" इत्यस्माद् प्रतिप्राप्तम्