"अग्निपुराणम्/अध्यायः २५०" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
===धनुर्व्वेदकथनम्===
 
अग्निरुवाच
पूर्णायतं द्विजः कृत्वा ततो मांसैर्गदायूधान् ।
सुनिर्धौतं धनुः कृत्वा यज्ञभूमौ विधापयेत् ।। २५०.१ ।।
 
ततो वाणं समागृह्य दंशितः सुसमाहितः ।
बध्नीयाद्‌दृढां कक्षाञ्च दक्षिणाम् ।। २५०.२ ।।
 
विलक्षअयमपि तद्वाणं तत्र चैव सुसंस्थितं ।
ततः समुद्धरेद्वाणं तूणाद्दक्षिणपाणिना ।। २५०.३ ।।
 
तेनैव सहितं मध्ये शरं सङ्‌गृह्य धारयेत् ।
वामहस्तेन वै कक्षां धनुस्तस्मात्समुद्धरेत् ।। २५०.४ ।।
 
अविषण्णमतिर्भूत्वा गुणे पुङ्खं निवेशयेत् ।
सम्पीड्य सिंहकर्णेन पुङ्खेनापि समे दृढं ।। २५०.५ ।।
 
वामकर्णोपविष्टञ्च फलं वामस्य धारयेत् ।
वर्णान् मध्यमया तत्र वामाङ्गुल्या च धारयेत् ।। २५०.६ ।।
 
मनो लक्ष्यगतं कृत्वा मुष्टिना च विधानवित् ।
दक्षिणे गात्रभागो तु कृत्वा वर्णं विमोक्षयेत् ।। २५०.७ ।।
 
ललाटपुटसंस्थानं दण्डं लक्ष्ये निवेशयेत् ।
आकृष्य ताड़येत्तत्र चन्द्रकं षोड़शङ्गुलम् ।। २५०.८ ।।
 
मुक्त्वा वाणं ततः पश्चादुल्काशिक्षस्तदा तया ।
निगृह्णीयानुमध्यमया ततोऽङ्गुल्या पुनः पुनः ।। २५०.९ ।।
 
अक्षिलक्ष्यं क्षिपेत्तूणाच्चतुरस्रञ्च दक्षिणम् ।
चतुरस्रगतं वेध्यमभ्यसेच्चादितः स्थितः ।। २५०.१० ।।
 
तस्मादनन्तरं तीक्ष्णं परवृत्तं गतञ्च यत् ।
निम्नमुन्नतवेधञ्च अभ्यसेत् क्षिप्रकन्ततः ।। २५०.११ ।।
 
वेध्यस्थानेष्वथैतेषु सत्त्वस्य पुटकाद्धनुः ।
हस्तावापशतैश्चित्रैस्तर्ज्जयेद्‌दुस्तरैरपि ।। २५०.१२ ।।
 
तस्मिन् वेध्यगते विप्र द्वे वेध्ये दृढसंज्ञके ।
द्वे वेध्ये दुष्करे वेध्ये द्वे तथा चित्रदुष्करे ।। २५०.१३ ।।
 
न तु निम्नञ्च तीक्ष्णञ्च दृढवेध्ये प्रकीर्त्तिते ।
निम्नं दुष्करमुद्दिष्टं वेध्यमूद्‌र्ध्वगतञ्च यत् ।। २५०.१४ ।।
 
मस्तकायनमध्ये तु चित्रदुष्करसञ्‌ज्ञके ।
एवं वेध्यगणङ्‌कृत्वा दक्षिणेनेतरेण च ।। २५०.१५ ।।
 
आरोहेत् प्रथमं वीरो जितलक्षस्ततो नरः ।
एष एव विधिः प्रोक्तस्तत्र दृष्टः प्रयोक्तृभिः ।। २५०.१६ ।।
 
अधिकं भ्रमणं तस्य तस्माद् वेध्यात् प्रकीर्त्तितम् ।
लक्ष्यं स योजयेत्तत्र पत्रिपत्रगतं दृढम् ।। २५०.१७ ।।
 
भ्रान्तं प्रचलिचञ्चैव स्थिरं यच्च भवेदति ।
समन्तात्ताडयेद् भिन्द्याच्छेदयेद्व्यथयेदपि ।। २५०.१८ ।।
 
कर्म्मयोगविधानज्ञो ज्ञात्वैवं विधिमाचरेत् ।
मनसा चक्षुषा दृष्ट्या योगरिक्षुर्यमं जयेत् ।। २५०.१९ ।।
 
इत्यादिमहापुराणे आग्नेये धनुर्वेदो नाम पञ्चाशदधिकद्विशततमोऽध्यायः ।।
 
</poem>
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_२५०" इत्यस्माद् प्रतिप्राप्तम्