"तारसारोपनिषत्" इत्यस्य संस्करणे भेदः

तारसारोपनिषत् यन्नारायणतारार्थसत्यज्ञानसु... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
{{Upanishad}}
 
 
तारसारोपनिषत्
 
<poem>
 
 
यन्नारायणतारार्थसत्यज्ञानसुखाकृति ।
Line १८ ⟶ १७:
येनासावमृतीभूत्वा मोक्शी भवति । तस्मादविमुक्तमेव निषेवेत ।
अविमुक्तं न विमुञ्चेत् । एवमेवैष भगवन्निति वै याज्ञवल्क्यः ॥ १॥
 
अथ हैनं भारद्वाजः पप्रच्च्ह याज्ञवल्क्यं किं तारकम् ।
किं तारयतीति । स होवाच याज्ञवल्क्यः । ॐ नमो नारायणायेति
पङ्क्तिः २८:
परमपुरुषो भवति ।
अयमृग्वेदः प्रथमः पादः ॥ १॥
 
ॐइत्येतदक्शरं परं ब्रह्म । तदेवोपासितव्यम् । एतदेव
सूक्श्माष्टाक्शरं भवति । तदेतदष्टात्मकोऽष्टधा
Line ३८ ⟶ ३९:
अकारादभवद्ब्रह्मा जाम्बवानितिसंज्ञकः ।
उकाराक्शरसंभूत उपेन्द्रो हरिनायकः ॥ १॥
 
मकाराक्शरसंभूतः शिवस्तु हनुमान्स्मृतः ।
बिन्दुरीश्वरसंज्ञस्तु शत्रुघ्नश्चक्रराट् स्वयम् ॥ २॥
 
नादो महाप्रभुर्ज्ञेयो भरतः शङ्खनामकः ।
कलायाः पुरुषः साक्शाल्लक्श्मणो धरणीधरः ॥ ३॥
 
कलातीता भगवती स्वयं सीतेति संज्ञिता ।
तत्परः परमात्मा च श्रीरामः पुरुषोत्तमः ॥ ४॥
 
ओमित्येतदक्शरमिदं सर्वम् । तस्योपव्याख्यानं भूतं
भव्यं भविष्यद्यच्चान्यत्तत्त्वमन्त्रवर्णदेवताच्हन्दो
ऋक्कलाशक्तिसृष्ट्यात्मकमिति । य एवं वेद ।
यजुर्वेदो द्वितीयः पादः ॥ २॥
 
अथ हैनं भारद्वाजो याज्ञवल्क्यमुवाचाथ कैर्मन्त्रैः
परमात्मा प्रीतो भवति स्वात्मानं दर्शयति तन्नो ब्रूहि
Line ५३ ⟶ ५९:
ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवानकारवाच्यो
जाम्बवान्भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ १॥
 
ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवानुकारवाच्य
उपेन्द्रस्वरूपो हरिनायको भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ २॥
 
ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवान्मकारवाच्यः
शिवस्वरूपो हनूमान्भूर्भुवः सुवस्तस्मै नमोनमः ॥ ३॥
 
ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवान्बिन्दुस्वरूपः
शत्रुघ्नो भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ ४॥
 
ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवान्नादस्वरूपो
भरतो भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ ५॥
 
ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवान्कलास्वरूपो
लक्श्मणो भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ ६॥
 
ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवान्कलातीता
भगवती सीता चित्स्वरूपा भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ ७॥
 
यथा प्रथममन्त्रोक्तावाद्यन्तौ तथा सर्वमन्त्रेषु द्रष्टव्यम् ।
उकारवाच्य उपेन्द्रस्वरूपो हरिनायकः २ मकारवाच्यः
 
शिवस्वरूपो हनुमान् ३ बिन्दुस्वरूपः शत्रुघ्नः ४ नादस्वरूपो
भरतः ५ कलास्वरूपो लक्श्मणः ६ कलातीता भगवती सीता
 
चित्स्वरूपा ७ ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवांस्तत्परः
परमपुरुषः पुराणपुरुषोत्तमो नित्यशुद्धबुद्धमुक्तसत्य
परमानन्ताद्वयपरिपूर्णः परमात्मा ब्रह्मैवाहं रामोऽस्मि
भूर्भुवः सुवस्तस्मै नमोनमः ॥ ८॥
 
एतदष्टविधमन्त्रं योऽधीते सोऽग्निपूतो भवति । स वायुपूतो
भवति । स आदित्यपूतो भवति । स स्थाणुपूतो भवति । स सर्वैर्देवैर्ज्ञातो
Line ८३ ⟶ ९९:
इत्युपनिषत् ॥
सामवेदस्तृतीयः पादः ॥ ३॥
 
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
इति तारसारोपनिषत्समाप्ता ॥
</poem>
"https://sa.wikisource.org/wiki/तारसारोपनिषत्" इत्यस्माद् प्रतिप्राप्तम्