"अग्निपुराणम्/अध्यायः २६४" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
===देवपूजावैश्वदेवबलिः===
<poem>
पुष्कर उवाच
देवपूजादिकं कर्म वक्ष्ये चोत्पातमर्दनम् ।
आपोहिष्ठेति तिसृभिः स्रातोऽर्रघयं विष्णवेर्पयेत् ।। २६४.१ ।।
 
हिरण्यवर्णा इति च पाद्यञ्च तिसृभिर्द्विज ।
शन्न आपो ह्याचमनमिदमापोऽभिषेचनं ।। २६४.२ ।।
 
रथे अक्षए च तिसृभिर्गन्धं युवेति वस्त्रकं ।
पुष्पं पुष्पवतीत्येवं धूपन्धूपोसि चाप्यथ ।। २६४.३ ।।
 
तेजोसि शुक्रं दीपं स्यान्मधुपर्कं दधीति च ।
हिरण्यगर्भ इत्यष्टावृचः प्रोक्ता निवेदने ।। २६४.४ ।।
 
अन्नस्य मनुजश्रेष्ठ पानस्य च सुगन्धिनः ।
चामरव्यजनोपानच्छत्रं यानासने तथा ।। २६४.५ ।।
 
यत् किञ्चिदेवमादि स्यात्सावित्रेण निवेदयेत् ।
पौरुषन्तु जपेत् सूक्तं तदेब जुहुयात्तथा ।। २६४.६ ।।
 
अर्च्चाभावे तथा वेद्याञ्जले पूर्णघटे तथा ।
नदीतीतरेऽथ कमले शान्तिः स्याद्विष्णुपूजनात् ।। २६४.७ ।।
 
ततो होमः प्रकर्त्तव्यो दीप्यमाने विभावसौ ।
परिसम्मृज्य पर्य्युक्ष्य परिस्तीर्य्य परिस्तरैः ।। २६४.८ ।।
 
सर्व्वान्नाग्रं समुद्‌धृत्य जुहुयात् प्रयतस्ततः ।
वासुदेवाय देवाय प्रभवे चाव्ययाय च ।। २६४.९ ।।
 
अग्नये चैव सोमाय मित्राय वरुणाय च ।
इन्द्राय च महाभाग इन्द्राग्निभ्यां तथैव च ।। २६४.१० ।।
 
विश्वेभ्यशचैव देवेब्यः प्रजानां पतये नमः ।
अनुमत्यै तथा राम धन्वन्तरय एव च ।। २६४.११ ।।
 
वास्तोष्पत्यै ततो देव्यै ततः स्विष्टिकृतेऽग्नये ।
सच्तुर्थ्यन्तनाम्ना तु हुत्वैतेब्यो बलिं हरेत् ।। २६४.१२ ।।
 
तक्षोपतक्षमभितः पूर्वेणाग्निमतः परम् ।
अश्वानामपि धर्मज्ञ ऊर्णानामानि चाप्यथ ।। २६४.१३ ।।
 
निरुन्धी धूम्रिणीका च अस्वपन्ती तथैव च ।
मेघपत्नी च नामानि सर्व्वेषामेव भार्गव ।। २६४.१४ ।।
 
आग्नेयाद्याः क्रमेणाथ ततः शक्तिषु निक्षिपेत् ।
नन्दिन्यै च सुभाग्यै च सुमङ्गल्यै च भार्गव ।। २६४.१५ ।।
 
भद्रकाल्यै ततो दत्वा स्थूणायाञ्च तथा श्रिये ।
हिरणअयकेश्यै च तथा वनस्पतय एव च ।। २६४.१६ ।।
 
धर्म्मादर्ममयौ द्वारे गृहमध्ये ध्रुवाय च ।
मृत्यवे च वहिर्दद्याद्वरुणायोद काशये ।। २६४.१७ ।।
 
भूदेभ्यश्च बहिर्द्दद्याच्छरणे धनदाय च ।
इन्द्रायेन्द्रपुरुषेभ्यो दद्यात् पूर्वेण मानवः ।। २६४.१८ ।।
 
यमाय तत् पुरुषेब्यो दद्याद्दक्षिणतस्तथा ।
वरुणाय तत्पुरुषेब्यो दद्यात्पश्चिमतस्तथा ।। २६४.१९ ।।
 
सोमाय सोमपुरुषेभ्य उदग्दद्यादनन्तरं ।
ब्रह्मणे बह्माणे ब्रह्मपुरुषेभ्यो मध्ये दद्यात्तथैव च ।। २६४.२० ।।
 
आकाशे च तथा चोद्‌र्ध्वे स्थण्डिलाय क्षितौ तथा ।
दिवा दिवाचरेभ्यश्च रात्रौ रात्रिचरेषु च ।। २६४.२१ ।।
 
बलिं वहिस्तथा दद्यात्सायं प्रातस्तु प्रत्यहं ।
पिण्डनिर्वपणं कुर्य्यात् प्रातः सायन्न कारयेत् ।। २६४.२२ ।।
 
पित्रे तु प्रथमं दद्यात्तत्पित्रे तदनन्तरम् ।
प्रतिपामहाय तन्मात्रे पितृमात्रे ततोऽर्पयेत् ।। २६४.२३ ।।
 
तन्मात्रे दक्षिणाग्रेषु कुशेष्वेवं यज्ते पितृन् ।
हन्द्रवारुणवायव्या याम्या वा नैर्ऋताश्च ये ।। २६४.२४ ।।
 
ते काकाः प्रतिगृह्णन्तु इमं पिण्डं मयोद्धृतम् ।
काकपिण्डन्तु मन्त्रेण शुनः पिण्डं प्रदापयेत् ।। २६४.२५ ।।
 
विवस्वतः कुले जातौ द्वौ श्यावशबलौ शुनौ ।
तेषां पिण्डं प्रदास्यामि पथि रक्षन्तु मे सदा ।। २६४.२६ ।।
 
सौरभेय्यः६ सर्वहिताः पवित्राः पापनाशनाः७ ।
प्रतिगृह्लन्तु मे ग्रासं गावस्त्रैलोक्यमातरः ।। २६४.२७ ।।
 
गोग्रासञ्च स्वस्त्ययनं कृत्वा बिक्षां प्रदापयेत् ।
अतिथीन्दीनान् पूजयित्वा गृही भुञ्जीत च स्वयं ।। २६४.२८ ।।
 
ओं भूः स्वाहा ओं भुवः स्वाहा ओं स्वः स्वाहा ओं भूर्भुवः स्वः स्वाहा ।
 
ओं देवकृतस्यैनसोऽवयकजनमसि स्वाहा ।
ओं पितृकृतस्यैनसोऽवयकजनमसि स्वाहा ।।
 
ओं आत्मकृतस्यैनसोऽवयजनमसि स्वाहा ।
ओं मनुष्यकृतस्यैनसोऽवयजनमसि स्वाहा ।।
 
ओं एनस एनसोऽवयजनमसि स्वाहा ।
यच्चाहमेनो विद्वाश्चकार यच्चाविद्वांस्तस्य ।।
 
सर्वस्यैनसोऽवयजनमसि स्वाहा।
अग्नेये स्विष्टिकृते स्वाहा ।
ओं प्र्जापतये स्वाहा ।।
 
विष्णुपूजावैश्वदेवबलिस्ते कीर्त्तितो मया ।
 
इत्यादिमहापुराणे आग्नेये देवपूजावैश्वदेवबलिर्नाम चतुःषष्ट्यधिकद्विशततमोऽध्यायः ।।
 
 
</poem>
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_२६४" इत्यस्माद् प्रतिप्राप्तम्