"ऋग्वेदः सूक्तं १०.१००" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
इन्द्र दृह्य मघवन्त्वावदिद्भुज इह स्तुतः सुतपा बोधि नो वृधे ।
इन्द्र दर्ह्य मघवन तवावदिद भुज इह सतुतः सुतपाबोधि नो वर्धे ।
देवेभिर्नः सविता परावतुप्रावतु शरुतमासर्वतातिमदितिंश्रुतमा वर्णीमहेसर्वतातिमदितिं वृणीमहे ॥१॥
भराय सु भरत भागंभागमृत्वियं रत्वियं परप्र वायवे शुचिपेक्रन्ददिष्टयेशुचिपे क्रन्ददिष्टये
गौरस्य यः पयसः पीतिमानश आसर्वतातिमदितिं वर्णीमहेसर्वतातिमदितिं वृणीमहे ॥२॥
आ नो देवः सविता साविषदसाविषद्वय वयऋजूयते रजूयतेयजमानाय यजमानायसुन्वतेसुन्वते
यथा देवान परतिभूषेमदेवान्प्रतिभूषेम पाकवदा सर्वतातिमदितिं वर्णीमहेवृणीमहे ॥३॥
 
इन्द्रो अस्मे सुमना अस्तु विश्वहा राजा सोमः सुवितस्याध्येतु नः ।
यथा-यथायथायथा मित्रधितानि सन्दधुरासंदधुरा सर्वतातिमदितिं वर्णीमहेवृणीमहे ॥४॥
इन्द्र उक्थेन शवसा परुर्दधे बर्हस्पतेबृहस्पते परतरीतास्यायुषःप्रतरीतास्यायुषः
यज्ञो मनुः परमतिर्नःप्रमतिर्नः पिता हि कमासर्वतातिमदितिंकमा वर्णीमहेसर्वतातिमदितिं वृणीमहे ॥५॥
इन्द्रस्य नु सुक्र्तंसुकृतं दैव्यं सहो.अग्निर्ग्र्हेसहोऽग्निर्गृहे जरितामेधिरःजरिता मेधिरः कविः ।
यज्ञश्च भूद विदथेभूद्विदथे चारुरन्तम आसर्वतातिमदितिंआ सर्वतातिमदितिं वर्णीमहेवृणीमहे ॥६॥
न वो गुहा चक्र्मचकृम भूरि दुष्क्र्तंदुष्कृतं नाविष्ट्यं वसवोदेवहेळनमवसवो देवहेळनम्
 
माकिर्नो देवा अन्र्तस्यअनृतस्य वर्पस आ सर्वतातिमदितिं वर्णीमहेवृणीमहे ॥७॥
न वो गुहा चक्र्म भूरि दुष्क्र्तं नाविष्ट्यं वसवोदेवहेळनम ।
अपामीवां सविता साविषन नयग वरीयसाविषन्न्यग्वरीय इदप सेधन्त्वद्रयः ।
माकिर्नो देवा अन्र्तस्य वर्पस आ सर्वतातिमदितिं वर्णीमहे ॥
ग्रावा यत्र मधुषुदुच्यते बृहदा सर्वतातिमदितिं वृणीमहे ॥८॥
अपामीवां सविता साविषन नयग वरीय इदप सेधन्त्वद्रयः ।
ऊर्ध्वो गरावाग्रावा वसवो.अस्तुवसवोऽस्तु सोतरि विश्वा दवेषांसिद्वेषांसि सनुतर्युयोत ।
गरावा यत्र मधुषुदुच्यते बर्हदासर्वतातिमदितिं वर्णीमहे ॥
स नो देवः सविता पायुरीड्य आ सर्वतातिमदितिं वर्णीमहेवृणीमहे ॥९॥
ऊर्ध्वो गरावा वसवो.अस्तु सोतरि विश्वा दवेषांसि सनुतर्युयोत ।
ऊर्जं गावो यवसे पीवो अत्तन रतस्यऋतस्य याः सदने कोशेङगध्वेकोशे अङ्ग्ध्वे
स नो देवः सविता पायुरीड्य आ सर्वतातिमदितिं वर्णीमहे ॥
तनूरेव तन्वो अस्तु भेषजमा सर्वतातिंदितिंसर्वतातिमदितिं वर्णीमहेवृणीमहे ॥१०॥
क्रतुप्रावा जरिता शश्वतामव इन्द्र इद्भद्रा प्रमतिः सुतावताम् ।
पूर्णमूधर्दिव्यं यस्य सिक्तयासिक्तय आ सर्वतातिमदितिं वर्णीमहेवृणीमहे ॥११॥
चित्रस्ते भानुः करतुप्राक्रतुप्रा अभिष्टिः सन्ति सप्र्धोजरणिप्रास्पृधो अध्र्ष्टाःजरणिप्रा अधृष्टाः
रजिष्ठया रज्या पश्व आ गोस्तूतूर्षत्यगोस्तूतूर्षति पर्यग्रं दुवस्युः ॥१२॥
 
ऊर्जं गावो यवसे पीवो अत्तन रतस्य याः सदने कोशेङगध्वे ।
तनूरेव तन्वो अस्तु भेषजमा सर्वतातिंदितिं वर्णीमहे ॥
करतुप्रावा जरिता शश्वतामव इन्द्र इद भद्राप्रमतिः सुतावताम ।
पूर्णमूधर्दिव्यं यस्य सिक्तया सर्वतातिमदितिं वर्णीमहे ॥
चित्रस्ते भानुः करतुप्रा अभिष्टिः सन्ति सप्र्धोजरणिप्रा अध्र्ष्टाः ।
रजिष्ठया रज्या पश्व आ गोस्तूतूर्षत्य पर्यग्रं दुवस्युः ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१००" इत्यस्माद् प्रतिप्राप्तम्