"जैमिनीयं ब्राह्मणम्/काण्डम् १/०७१-०८०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{header
<poem><span style="font-size: 14pt; line-height: 200%">प्रजापतेर् वा एतद् उदरं यत् सदः ऊर्ग् उदुम्वरः। यन् मध्यतस् सदस औदुम्बरीम् ईयते मध्यत एवैतत् प्रजानाम् अन्नम् ऊर्जे दधाति। तस्मान् मध्यतो ऽशनम् अशितं धिनोति। तस्माद् यत्रैषा यातयाम्नी क्रियते तत् प्रजा अशनायुका भवन्ति। पोषुका ह त्वै भवन्ति॥
| title = जैमिनीयं ब्राह्मणम्/काण्डम् १|काण्डम् १]]
| author =
| translator =
| section = कण्डिका ०७१-०८०
| previous = [[जैमिनीयं ब्राह्मणम्/काण्डम् १/०६१-०७०|कण्डिका ६१-७०]]
| next = [[जैमिनीयं ब्राह्मणम्/काण्डम् १/०८१-०९०|कण्डिका ८१-९०]]
| notes =
}}<poem><span style="font-size: 14pt; line-height: 200%">प्रजापतेर् वा एतद् उदरं यत् सदः ऊर्ग् उदुम्वरः। यन् मध्यतस् सदस औदुम्बरीम् ईयते मध्यत एवैतत् प्रजानाम् अन्नम् ऊर्जे दधाति। तस्मान् मध्यतो ऽशनम् अशितं धिनोति। तस्माद् यत्रैषा यातयाम्नी क्रियते तत् प्रजा अशनायुका भवन्ति। पोषुका ह त्वै भवन्ति॥
 
उपस्पृश्यां नोपस्पृश्याम् इति मीमांसन्ते। सर्वे वावेदम् आत्मन्वत्। यस् त्वा अन्नम् अभीव कामयते तम् एवैतद् भूयिष्ठं द्वेष्टि। यद् उपस्पृशेद् अन्नाद्यं प्रथमेत्। यन् नोपस्पृशेद् अन्नाद्याद् आत्मानम् अन्तर्यात्। उपस्पृश्य नस्वास्पृष्टेनैवोद्गेयन् नान्नाद्यं प्रथमति नान्नाद्याद् आत्मानम् अन्तरेति॥