"अग्निपुराणम्/अध्यायः ३३६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
===शिक्षानिरूपणम्===
===काव्यादिलक्षणम्===
<poem>
अग्निरुवाच
वक्ष्ये शिक्षान्त्रिषष्टिः स्युर्वर्णा वा चतुराधिकाः ।
काव्यस्य नाटकादेश्च अलङ्कारान् वदाम्यऽथ ।
स्वरा विंशतिरेकश्च स्पर्शानां पञ्चविंशतिः ।। ३३६.१ ।।
ध्वनिर्व्वर्णाः पदं वाक्यमित्येतद्वाङ्‌मयं मतं ।। ३३७.१ ।।
 
यादयश्च स्मृता ह्यष्टौ चत्वारश्च समाः स्मृताः ।
शास्त्रेतिहासवाक्यानां त्रयं यत्र समाप्यते ।
अनुस्वारो विसर्गश्च पौख्यौ चापि परान्वितौ ।। ३३६.२ ।।
शास्त्रे शब्दप्रधानात्वमितिहासेषु निष्ठता ।। ३३७.२ ।।
 
दुष्पृष्ठश्चेति विज्ञेया लृकारः प्लुत एव च ।
अभिधायाः प्रधानत्वात् काव्यं ताभ्यां विभिद्यते ।
रङ्गश्च खे अरं प्रोक्तं हकारः पञ्चमैर्युतः ।। ३३६.३ ।।
नरत्वं दुर्ल्लभं लोके विद्यातत्र च दुर्ल्लभा ।। ३३७.३ ।।
 
अन्तस्थाभिः समायुक्त औरम्यः कण्ठ्य एव सः ।
कवित्वं दुर्ल्लभं तत्र शक्तिस्तत्र च दुर्ल्लभा ।
आत्मबुद्ध्या समस्यार्थं मनोयुक्ते विवक्षया ।। ३३६.४ ।।
व्युत्‌पत्तिर्दुर्ल्लभा तत्र विवेकस्तत्र दुर्लभः ।। ३३७.४ ।।
 
मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् ।
सर्व्वं शास्त्रमविद्वद्भिर्मृग्यमाणन्न सिध्यति ।
मारुतस्तूरसि चरन् मन्त्रं जनयति स्वरं ।। ३३६.५ ।।
आदिवर्णा द्वितीयश्च महाप्राणास्तुरीयकः ।। ३३७.५ ।।
 
प्रातः सवनयोगस्तु छन्दो गायत्रमाश्रितम् ।
वर्गेषु वर्णवृन्दं स्यात्पदं सुप्‌तिङ्‌प्रभेदतः ।
कण्ठे माध्यन्दिनयुतं मध्यमन्त्रेषु भानुगम् ।। ३३६.६ ।।
सङ्‌क्षेपाद्वाक्यमिष्टार्थव्यवछिन्ना पदाबली ।। ३३७.६ ।।
 
तारन्तार्त्तीयसवनं शीर्षण्यं जागतानुगम् ।
काव्यं स्फटदलङ्कारं गुणवद्दोषवर्जितम् ।
सोदीर्णो मूर्ध्न्यभिहितो वक्रमापद्य मारुतः ।। ३३६.७ ।।
योनिर्व्वेदश्च लोकश्च सिद्धमन्नादयोनिजं ।। ३३७.७ ।।
 
वर्णान् जनयते तेषां विभागः पञ्चधा स्मृतः ।
देवादीनां संस्कृतं स्यात् प्राकृतं त्रिविधं नृणां ।
स्वरतः कालतः स्थानात् प्रयत्नार्थप्रदानतः ।। ३३६.८ ।।
गद्यं पद्यञ्च मिश्रञ्च काव्यादि त्रिविधं स्मृतम् ।। ३३७.८ ।।
 
अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा ।
आपदः पदसन्तानो गद्यन्तदपि गद्यते ।
जिह्वामूलञ्च दन्ताश्च नासिकौष्ठौ च तालु च ।। ३३६.९ ।।
चूर्णकोत्‌कलिकागन्धिवृत्तभेदात् त्रिरूपकम् ।। ३३७.९ ।।
 
स्वबावश्च विवृत्तिश्च शषसा रेफ एव च ।
अल्पाल्पविग्रहं नातिमृदुसन्दर्भनिर्भरं ।
जिह्वामूलमुपध्मा च गतिरष्टविधोष्मणः ।। ३३६.१० ।।
तूर्णकं नामतो दीर्घसमासात् कलिका भवेत् ।। ३३७.१० ।।
 
पद्यो भावप्रसन्धानमुकारादि परम्पदं ।
भवेन्मध्यमसन्दर्भन्नातिकुत्सितविग्रहम् ।
स्वरान्तं तादृशं विद्याद्यादन्यद्व्यक्तमूष्मणः ।। ३३६.११ ।।
वृत्तच्छायाहरं वृत्तं गन्धिनैतत् किलोत्‌कटम् ।। ३३७.११ ।।
 
ऊतीर्थादागतं दग्धमप्रवर्णञ्च भक्षितं ।
आख्यायिका कथा खण्डकथा परिकथा तथा ।
एवमुच्चारणं पापमेवमुच्चारणं शुभम् ।। ३३६.१२ ।।
कथानिकेति मन्यन्ते गद्यकाव्यञ्च पञ्चधा ।। ३३७.१२ ।।
 
अतीर्थादागतं द्रव्यं साम्नायं सुव्यवस्थितं ।
कर्तृवंशप्रशंसा स्याद्यत्र गद्येन विस्तरात् ।
सुस्वरेण सुवक्त्रेण प्रयुक्तं ब्रह्मराजनि ।। ३३६.१३ ।।
कन्याहरणसंग्रामविप्रलम्भविपत्तयः ।। ३३७.१३ ।।
 
न करालो न लम्वोष्ठो नाव्यक्ता नानुनासिकः ।
भवन्ति यत्र दीप्ताश्च रीतिवृत्तिप्रवृत्तयः ।
गद्‌गदो बहुजिह्वश्च न वर्णान् वक्तुमर्हति ।। ३३६.१४ ।।
उच्छासैश्च चपरिच्छेजो यत्र या चूर्णकोत्तरा ।। ३३७.१४ ।.
 
एवं वर्णाः प्रयोक्तव्या नाव्यक्ता न च पीड़िताः ।
वक्त्रं वापरवक्त्रं वा यत्र साख्यायिका स्मृता ।
सम्यग्वर्णप्र्योगेण ब्रह्मलोके महीयते ।। ३३६.१५ ।।
श्लोकैः स्ववंशं संक्षेपात् कविर्यत्र प्रशंसति ।। ३३७.१५ ।।
 
उदात्तश्चानुदात्तश्च स्वरितश्च स्वरास्त्रयः ।
मुख्यस्यार्थावताराय भवेद्यत्र कथान्तरम् ।
ह्रस्वो दीर्घः प्लुत इति कालतो नियमावधि ।। ३३६.१६ ।।
परिच्छेदो न यत्र स्याद्भवेद्वालम्भकैः क्कचित् ।। ३३७.१६ ।।
 
कण्ठ्या वहाविचुयशास्तालव्या ओष्ठजा वुपु ।
सा कथा नाम तद्‌गर्भे निबध्नीयाच्चतुष्पदीं ।
स्युर्मूर्द्धन्या ऋहुरसाः दन्त्याः लृ ओलसाः स्मृताः ।। ३३६.१७ ।।
भवेत् खण्डकथा यासौ परिकथा तयोः ।। ३३७.१७ ।।
 
जिह्वामूले तु ह्वः प्रोक्तो दन्त्योष्ठो वः स्मृतो बुधैः ।
अमात्यं सार्थकं वापि द्विजं वा नायकं विदुः ।
एदैतौ कण्ठतालव्यौ ओ औ कण्ठ्यौष्ठजौ स्मृतौ ।। ३३६.१८ ।।
स्यात्तयोः करुणं विद्धि विप्रलम्भश्च तुर्व्विधः ।। ३३७.१८ ।.
 
अद्‌र्धमात्रा तु कण्ठस्य एकारैकारयोर्भवेत् ।
समाप्यते तयोर्न्नाद्या सा कथामनुधावति ।
अयोगवाहा विज्ञेया आश्रयस्थानभागिनः ।। ३३६.१९ ।।
कथाख्याथिकयोर्म्मिश्रमावात् परिकथा स्मृता ।। ३३७.१९ ।।
 
अचोऽस्पृष्टापणस्त्वीषन्नोमाः स्पृष्टा हलः स्मृताः ।
भयानकं सुखपरं गर्बे च करुणो रसः ।
शेषाः स्पृष्टा हलः प्रोक्ता निबोधात्र प्रधानतः ।। ३३६.२० ।।
अद्भुतोऽन्ते सुक्लृप्तार्थो नोदात्ता सा कथानिका ।। ३३७.२० ।।
 
अमोऽनुनासिकानक्रौ नादिमौ हसपः स्मृता ।
पद्यं चतुष्पदी तच्च वृत्तं जातिरितित्रिधा ।
ईषन्नादोपणयशः स्वासिनश्च थकादयः ।।
वृत्तमक्षरसंख्येयमुक्थं तत् कृतिशेषजम् ।। ३३७.२१ ।।
ईषच्छासं स्वरं विद्याद्दीर्घमेतत् प्रचक्षते ।। ३३६.२२ ।।
 
इत्यादिमहापुराणे आग्नेये शिक्षानिरूपणं नाम षट्‌त्रिंशदधिकत्रिशततमोऽध्यायः ।।
मात्राभिर्गणना यत्र सा जातिरिति काश्यपः ।
सममर्द्धसमं वृत्तं विषमं पैङ्गलं त्रिधा ।। ३३७.२२ ।।
 
सा विद्या नौस्तितीर्षूणां गभीरं काव्यसागरं ।
महाकाव्यं कलापश्च पर्य्याबन्धो विशेषकम् ।। ३३७.२३ ।।
 
कुलकं मुक्तक कोष इति पद्यकुटुम्बकम् .
सर्गबन्धो महाकाव्यमारब्धं संस्कृतेन यत् ।। ३३७.२४ ।।
 
तादात्म्यमजहत्तत्र तत्समं नाति दुष्यति ।
इतिहासकथोद्‌भूतमितरद्वा सदाश्रयं ।। ३३७.२५ ।।
 
मन्त्र्दूतप्रयाणाजिनियतं नातिविस्तरम् ।
शक्कर्य्यातिजगत्यातिशक्कर्य्या त्रिष्टुभा तथा ।। ३३७.२६ ।।
 
पुष्पिताग्रादिभिर्व्वक्राभिजनैश्चारुभिः समैः ।
मुक्ता तु भिम्नवृत्तान्ता नातिसंक्षिप्तस्र्गकम् ।। ३३७.२७ ।।
 
अतिशक्वरिकाष्टिभ्यामेकसङ्कीर्णकैः पररः ।
मात्रयाप्यपरः सर्गः प्राशस्त्येषु च पश्चिमः ।। ३३७.२८ ।।
 
कल्पोऽतिनिन्दितस्तस्मिन्विशेषानादरः सतां ।
नगरार्णवशैलर्त्तु चन्द्रार्काश्रमपादपैः ।। ३३७.२९ ।।
 
उद्यानसलिलक्रीड़ामधुपानरतोत्सवैः ।
दूतीवचनविन्यासैरसतीचरिताद्‌भुतैः ।। ३३७.३० ।।
 
तमसा मरुताप्यन्यैविभावैरतिनिर्भरैः ।
सर्व्ववृत्तिप्रवृत्तञ्च सर्व्वभावप्रभावितम् ।। ३३७.३१ ।।
 
सर्व्वरीतिरसैः पुष्टं पुष्टङ्गुणविभूणैः ।
अत एव महाकाव्यं तत्कर्त्ता च महाकविः ।। ३३७.३२ ।।
 
वाग्वैदग्ध्यप्रधानेपि रस एवात्र जीवितम् ।
पृथक्प्रयत्ननिर्व्वर्त्यं वाग्वक्रिम्नि रसाद्वपुः ।। ३३७.३३ ।।
 
चतुर्व्वर्गफलं विश्वग्व्याख्यातं नायकाख्यया ।
समानवृत्तिनिर्व्यूढः कौशिकीवृत्तिकोमलः ।। ३३७.३४ ।।
 
कलापोऽत्र प्रवासः प्रागनुरागाह्वयो रसः ।
सविशेषकञ्च प्राप्त्यादि संस्कृतेनेतरेण च ।। ३३७.३५ ।।
 
श्लोकैरनेकैः कुलकं स्यात् सन्दानितकानि तत्।
मुक्तकं श्लोक एकैकश्चमत्कारक्षमः सतां ।। ३३७.३६ ।।
 
सूक्तिभिः कविसिंहानां सुन्दरीभिः समन्वितः .
कोषो ब्रह्मापरिच्छिन्नः स विदग्धाय रोचते ।। ३३७.३७ ।।
 
आभासोपमशक्तिश्च सर्गे यद्भिन्नवृत्तता ।
मिश्रं वपुरिति ख्यातं प्रकीर्णमिति च द्विधा ।। ३३७.३८ ।।
 
श्रव्यञ्चैवाबिनेयञ्च प्रकीर्णं सकलोक्तिभिः ।। ३३७.३९ ।।
 
इत्यादिमहापुराणे आग्नेये काव्यादिलक्षणं नाम सप्तत्रिंशदधिकत्रिशततमोऽध्यायः ।।
 
</poem>
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_३३६" इत्यस्माद् प्रतिप्राप्तम्