"ऋग्वेदः सूक्तं १०.१०३" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yannf : replace
पङ्क्तिः १:
आशुः शिशानो वर्षभो न भीमो घनाघनः कषोभणश्चर्षणीनाम |
संक्रन्दनो.अनिमिष एकवीरः शतं सेनाजयत साकमिन्द्रः ॥
संक्रन्दनेनानिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेनध्र्ष्णुना |
तदिन्द्रेण जयत तत सहध्वं युधो नरैषुहस्तेन वर्ष्णा ॥
स इषुहस्तैः स निषङगिभिर्वशी संस्रष्टा स युधैन्द्रो गणेन |
संस्र्ष्टजित सोमपा बाहुशर्ध्युग्रधन्वाप्रतिहिताभिरस्ता ॥
 
बर्हस्पते परि दीया रथेन रक्षोहामित्रानपबाधमानः |
परभञ्जन सेनाः परम्र्णो युधा जयन्नस्माकमेध्यविता रथानाम ॥
बलविज्ञाय सथविरः परवीरः सहस्वान वाजी सहमानौग्रः |
अभिवीरो अभिसत्वा सहोजा जैत्रमिन्द्र रथमातिष्ठ गोवित ॥
गोत्रभिदं गोविदं वज्रबाहुं जयन्तमज्म परम्र्णन्तमोजसा |
इमं सजाता अनु वीरयध्वमिन्द्रं सखायो अनुसं रभध्वम ॥
 
अभि गोत्राणि सहसा गाहमानो.अदयो वीरः शतमन्युरिन्द्रः |
दुश्च्यवनः पर्तनाषाळ अयुध्यो.अस्माकं सेनावतु पर युत्सु ॥
इन्द्र आसां नेता बर्हस्पतिर्दक्षिणा यज्ञः पुर एतुसोमः |
देवसेनानामभिभञ्जतीनां जयन्तीनां मरुतोयन्त्वग्रम ॥
इन्द्रस्य वर्ष्णो वरुणस्य राज्ञ आदित्यानां मरुतांशर्ध उग्रम |
महामनसां भुवनच्यवानां घोषोदेवानां जयतामुदस्थात ॥
 
उद धर्षय मघवन्नायुधान्युत सत्वनां मामकानाम्मनांसि |
उद वर्त्रहन वाजिनां वाजिनान्युद रथानांजयतां यन्तु घोषाः ॥
अस्माकमिन्द्रः सम्र्तेषु धवजेष्वस्माकं या इषवस्ताजयन्तु |
अस्माकं वीरा उत्तरे भवन्त्वस्मानु देवा अवताहवेषु ॥
अमीषां चित्तं परतिलोभयन्ती गर्हाणाङगान्यप्वे परेहि |
अभि परेहि निर्दह हर्त्सु शोकैरन्धेनामित्रास्तमसासचन्ताम ॥
 
परेता जयता नर इन्द्रो वः शर्म यछतु |
उग्रा वः सन्तुबाहवो.अनाध्र्ष्या यथासथ ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१०३" इत्यस्माद् प्रतिप्राप्तम्