"ऐतरेय ब्राह्मणम्/विषयसूची(पञ्चिका १-४)" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height:200%">
<poem>
प्रथमपञ्चिकायाः प्रथमोऽध्यायः १.१
प्रथमामिष्टिं विधातुमग्नेर्विष्णोश्च प्रशंसा
पङ्क्तिः १९०:
मीमांसा-उपसत्सु प्रयाजादिनिषेधस्यानुवादत्वनिर्णयाधिकरणम् १५७
प्रथमपञ्चिकायाः पञ्चमोऽध्यायः १.२७
आख्यायिका-सोमक्रयविधानार्था १५९
सोमक्रयस्य विधानम् १६०
मन्त्राणां मन्द्रध्वनिविधानम् १६१
मीमांसा-द्रव्याणां समुच्चयत्वनिर्णयाधिकरणम् १६१
प्रैषमन्त्रः - अग्निप्रणयनीयानामृचाम् १.२८
अग्निप्रणयनीयानां प्रथमर्ग् -विधानम्, ब्राह्मणस्य १६२
प्रथमर्ग् -विधानम्, क्षत्रियस्य १६३
प्रथमर्ग्-विधानम्, वैश्यस्य १६४
अग्निप्रणयनीयानां द्वितीयादीनां सप्तानामृचां विधानारम्भः
आद्यन्तयोस्त्रिरावृत्त्या द्वादशत्वापादनविधिः
प्रैषमन्त्रः-हविर्धानप्रवर्त्तनीयानामृचाम् १.२९
हविर्धानप्रवर्त्तनीयानामष्टानामृचां विधानारम्भः
सप्तमर्क् -पाठकाले रराटोक्षणविधिः
समापनाय अष्टमर्चः पाठकालस्य विधिः
आद्यन्तयोस्त्रिरावृत्त्वा द्वादशत्वापादनविधिः
हविर्धानयोः-यजुषैव संपरिश्रयणविधिः
मेथीनिहननविधिः
ईषानिहननविधिः
दक्षिणे कृष्णाजिनस्यास्तरणविधिः
द्वयोश्छदिषोरुपरि तृतीयस्य छदिषोऽवस्थापनविधिः
प्रैषमन्त्रः-अग्नीषोमप्रणयनीयानामृचाम् १.३०
अग्नीषोमप्रणयनीयानां सप्तदशानामृचां विधानम्
नैमित्तिकपरिधानीयाया विधिः
आद्यन्तयोरावृत्त्यैकविंशत्वापादनविधिः
प्रजापतेरेकविंशावयवपरिगणनम्
आदित्यप्रशंसा
द्वितीयपञ्चिकायाः प्रथमोऽध्यायः २.१
आख्यायिका-अग्नीषोमीयपशुविधानार्था
अग्नीषोमोयपशोः यूपविधानम्
यूपस्य निखननविधिः
आश्रयणे याज्ञिकप्रसिद्धिकथनम्
अष्टाश्रित्वविधिः
खादिरत्वविधिः स्वर्गकामस्य
बैल्वत्वविधिरन्नाद्यकामस्य पुष्टिकामस्य च
पालाशत्वविधिस्तेजस्कामस्य ब्रह्मवर्चसकामस्य च
अञ्जनप्रकारोपदेशः २.२
प्रैषमन्त्रः, यूपाञ्जनानुवचनीयानामृचाम्
तत्र त्रैकल्प्यविधिः
यूपाञ्जनानुवचनीयानां सप्तानामृचां विधानारम्भः
आद्यन्तयोरावृत्त्यैकादशत्वापादनविधिः
मीमांसा- यूपस्य होत्राध्वर्यवमन्त्रयोः समुच्चयत्वनिर्णयाधिकरणम्
उच्छ्रयणादिकर्मणामेकत्वनिर्णयाधिकरणम्
यूपस्य उच्छ्रयणप्रकारोपदेशः
अनुप्रहरणे विचारः २.३
अनुप्रहरणनिषेषः पशुकामस्य
अनुप्रहरणविधिः स्वर्गकामस्य
प्रस्तरस्य च यजमानत्वोपचारः
अनुप्रहरणस्य प्रतिनिथिकथनम्
स्वरुप्रहरणप्रकारोपदेशः
अग्नीषोमीयस्य पशोः आलम्भनविधि
स्वरूपनिर्णय ।
शेषभक्षणे विचारः
यजमानस्वरूपत्नेन भक्षणनिषेधः
अग्नीषोमीयस्य पशोः लिप्साभक्षणयोर्विधिः
एकादशप्रयाजानां विधिः
मीमांसा - यजमानः प्रस्तरः इत्यादेर्गौणत्वनिर्णयाधिकरणम्
स्वरुच्छेदनप्रयोजकत्वाभावनिर्णयाधिकरणम्
अग्नीषोमीयस्य पशोः प्रथमप्रयाजयाज्याविधिः २.४
प्रयाजदेवतापरिगणनम्
द्वितीयप्रयाजयाज्याद्वयविधिः
तृतीयप्रयाजयाज्याविधिः
चतुर्थप्रयाजतः एकादशप्रयाजान्तयाज्याविधिः
प्रयाजानां यथर्षिव्यवस्था
प्रैषमन्त्रः - पर्यग्निकरणानां तिसॄणाम् ऋचाम् २.५
पर्यग्निकरणास्तिस्र ऋचो मैत्रावरुणस्य
प्रैषमन्त्रः - मैत्रावरुणं प्रत्यध्वर्योः
उपप्रैषमन्त्रः -होतारं प्रति मैत्रावरुणस्य
अन्यमनस्कस्य यज्ञीयवाक्-प्रयोग-निषेधः
अनन्यमनस्कस्यैव यज्ञीयहव्यादिसम्पादनविधिः
प्रैषमन्त्रः-- अध्रिगुं प्रति होतुः – २.६
शाखान्तरीयस्याध्रिगुप्रैषस्य पूर्वार्द्धस्य व्याख्यानारम्भः
शाखान्तरीयस्याध्रिगुप्रैषस्य अपरार्द्धस्य व्याख्यानांरम्भः
अध्रिगुप्रैषे श्रुतस्य मेधपतिशब्दस्य एक-द्वि बहु-देवताक-प्रयोगेषु
एक-द्वि- बहु-वचनान्ततया प्रयोज्यत्वविधिः
संज्ञप्यमानस्य पशोः पुरस्ताद् अग्निहरणम्
अधस्ताद् बहिःस्तरणम्.
मात्राद्यनुज्ञाया ग्रहणम्
पदामुदीचीनत्वकरणम्
प्राणादीनां प्रेरणम्
त्वक्छेदनप्रकारोपदेशः
वक्षःप्रभृत्यङ्गानां परिचयः
पुरीषगूहनस्थानखननम्
मीमांसा-द्विपश्वादिपशुविकृतौ मेधपतिशब्दस्य देवतानुसारेणोहाधिकरणम्
बहुदेवत्यपशावपि एकवचनान्तमेधपतिशब्दस्य विकल्पाधिकरणम्
एकादशिन्यामेकवचनान्तमेधपतिशब्दस्योहाधिकरणम्
द्विपशुयागे सूर्यं चक्षुर्गमयतादितिमन्त्राणामनूहाधिकरणम्
द्विपशुयागेऽध्रिगुप्रैषे एकधेत्यस्य शब्दस्याभ्यासाधिकरणम्
श्येनमस्यवक्षः-इत्यादौ श्येनादिशब्दानां कार्त्स्नवचनाधिकरणम्
'प्रशसा बाहू-इत्यत्र प्रशसाशब्दस्य प्रशंसापरत्वाधिकरणम्
षड्विंशतिरस्य वङ्क्रयः -इत्यादौ पदान्तरोहाधिकरणम्
अध्रिगुप्रैषमन्त्रस्य प्रथमभागतः द्वादशभागान्तस्य व्याख्यानम् २.७
अध्रिगुप्रैषमन्त्रपाठानन्तरं जपविधिस्तन्मन्त्रश्च
मीमांसा - अग्नीषोमीयपशावुरुकशब्देन वपाभिधानाधिकरणम्
आख्यायिका-पशुपुरोडाशविधानार्था २.८
पशुपुरोडाशस्य विधानम् -
पुरुषाश्वगोऽव्यजव्रीहीणां यज्ञीयपशुत्वम्, तत्रापि अजस्य प्राशस्त्यम्
किंपुरुषगौरगवयोष्ट्रशरभाणामयज्ञीयपशुत्वान्वाख्यानम्
मीमांसा-पशुपुरोडाशस्य देवतासंस्कारकताधिकरणम् -
अग्नीषोमीयप्रयाजादिभिः पुरोडाशस्योपकाराधिकरणम्
पशुपुरोडाशयागस्य प्रशंसा
वपायाज्ययोर्विधानम्
याज्याया विधानम् २४२.
 
</span></poem>
 
 
</poem>