"ऐतरेय ब्राह्मणम्/विषयसूची(पञ्चिका १-४)" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८९१:
याज्याद्वयविधानम्, तयोः प्रशंसा च
ब्राह्मणस्पत्यायाः बृहत्याश्च सूर्यानतिक्रमहेतुप्रदर्शनम्
चतुःसंस्थस्य ज्योतिष्टोमस्य होत्रविधिसमापनम् ६१७
गवामयननामसंवत्सरसत्रस्य विधानारम्भः ४.१२
एकैकदिनसाध्यस्य सोमप्रयोगस्याहःशब्देन व्यवहारः
संवत्सरसत्रस्य आद्ये दिवसे अतिरात्रसंस्थस्य सोमस्य प्रयोगविधिः
द्वितीयदिने उक्थ्यसंस्थस्य सोमस्य प्रयोगविधिः
अग्निष्टोमसंस्थस्य सोमस्य च प्रयोगविधिः
द्वितीयदिनस्य आरम्भणीय नाम
आरम्भणीयनामतात्पर्यकथनम्
द्वितीयदिने चतुर्विशस्तोमविधिस्तत्प्रशंसा च
चतुर्विंशस्तोमस्य छन्दोगाम्नातस्वरूपप्रदर्शनम्
चतुर्विंशनामनिर्वचनम्, तत्स्तोमप्रशंसा च
गवामयननामविकृतियागे प्रकृतिवत् स्तोत्रशस्त्रविधिः
आरम्भणीयेऽहनि स्तोत्रसङ्ख्या ऋक्सङ्ख्या च
षष्ट्यधिकशतत्रयसङ्ख्याकानां स्तोत्रियाणां विधिः
आरम्भणीयाहस्याग्निष्टोमसंस्थत्वपक्षे बहिष्पवमानमाध्यन्दिन
पवमानार्भवपवमानस्तोत्रेषु अष्टाचत्वारिंशस्तोमविधिः
छन्दोगाम्नातमष्टाचत्वारिंशस्तोमस्वरूपम्
पृष्ठस्तोत्रे चोदकप्राप्तस्य विकल्पितस्य सामद्वयस्य विविध प्रशंसा ४.१३
गवामयनादिषु सत्रेषु पृष्ठस्तोत्रे बृहद्रथन्तरयोः परित्यागनिषेधः
पृष्ठस्तोत्रे बृहद्रथन्तरयोरन्यतरपरित्यागे दोषाभावः
वैरूप-वैराज-शाक्वरसाम्नां परिचयादि
आरम्भणीयाहस्यानुष्ठानप्रशंसादि -
सत्रगतस्योत्तरपक्षस्य प्रत्यवरोहविधिः
संवत्सरसत्रस्य मध्याहस्य विषुवतो दिवाकीर्त्त्यनामहेतुः
संवत्सरसत्रस्य महाव्रतनामके उपान्त्येऽहनि निष्केवल्यशस्त्रे विशेषविधिः ४.१४
आद्यान्तयोः प्रायणीयोदयनीययोरतिरात्रसंस्थत्वविधिः
प्रायणीयोदयनीययोरनुष्ठानस्य तद्वेदनस्य च प्रशंसा
 
चतुर्थपञ्चिकायाः तृतीयोऽध्यायः
अभिप्लवषडहपूर्वभागानां ज्योतिर्गौरायुरिति याज्ञिक प्रसिद्धानां त्रयाणा-
मह्ना विधानम् ४.१५
अभिप्लवषडहोत्तरभागानामायुर्गौर्ज्योतिरिति याज्ञिकप्रसिद्धानां त्रयाणा-
मह्नां विधानम्
अभिप्लवषडहे संख्याविशेषाणां विधानम्, प्रशंसा च
अभिप्लवषडहस्यैकस्मिन् मासि पञ्चकृत्व आवृत्तेर्विधानम् ४.१६
पञ्चसु षडहेषु प्रथमस्य विध्यनुवादप्रशंसे
द्वितीयस्य, तृतीयस्य
चतुर्थस्य, पञ्चमस्य ६३४
तस्यैव षडहपञ्चकस्य पुनः प्रशंसा
संवत्सरसत्राणां प्रकृतिभूतस्य गवामयनस्य विधिः ४.१७
आख्यायिका-दशमाससम्पाद्यस्य गवामयनस्य प्रशंसा
द्वादशमाससम्पाद्यस्य गवामयनस्य प्रशंसा
आदित्यानामयनाङ्गिरसामयनयोः सत्रयोर्विधानार्था
गवामयनविकृतिरूपस्य आदित्यानामयनस्याहःक्लृप्तिविधानम्
अङ्गिरसामयनस्याहःक्लृप्तिविधानम्
आदित्यानामयनाङ्गिरसामयनयोरभिप्लवषडहपृष्ठषडहयोर्वर्णनम्
गवामयनादिषु सत्रेषु पूर्वोत्तरयोर्मासषट्कयोः मध्यवर्त्तिनो
विषुवन्नामकस्याह्नो विधानम् ४.१८
छन्दोगाम्नातस्येकविंशस्तोमस्य स्वरूपवर्णनम्
एकविंशस्तोमस्यादित्यसाम्येन प्रशंसा, तत्र शाखान्तरीयश्रुतिश्च
विषुवतोऽह्नः मासषट्कयोरतिरिक्तत्वमादित्यसाम्येन प्रशंसां च
उभयतः दशकद्वयस्य विधानम्
स्वरसामाख्यानामह्नां प्रशंसा
स्वरसामाख्यानामह्नामेव परस्सामेति नामान्तरम्
स्वरसामाख्येष्वहस्तु सप्तदशस्तोमानां प्रशंसा
विषुवत एव प्रशंसामभिप्रेत्य तद्रूपत्वेनोपचरितस्यादित्यस्य प्रशंसा
स्वरसामाख्यानामह्नां विधानम्, स्वरसामनामनिर्वचनञ्च ४.१९
स्वरसामभ्यः सर्वेभ्योऽधस्तात् अभिजिदाख्यस्याह्नः उपरिष्टात् विश्वजिदाख्यस्याह्नो विधानम्
विषुवत्यहनि महादिवाकीर्त्त्यादिपञ्चसामविधानम्
महादिवाकीर्त्त्यस्य परिचयः, तस्य पृष्ठसामत्ववर्णनं च
विकर्णस्य परिचयः, तस्य ब्रह्मसामत्ववर्णनं च
भाषाख्यसाम्नः परिचयः, तस्य अग्निष्टोमसामत्ववर्णनं च
बृहद्रथन्तरयोस्साम्नोर्माध्यन्दिनपवमानार्भवपवमानयोर्गेयत्वम्
प्रातरनुवाकस्य चोदकप्राप्तकालबाधनाय कालान्तरविधानम्
गवामयनादिके विकृतौ सवनीयपशुविषये विशेषविधिः
सामिधेनीविषये विशेषविधिः
निष्केवल्यशस्त्रे एकपञ्चाशतं द्विपञ्चाशतं वा शस्ता निविदाधानम्
ततस्तावतीनामेवर्चां शंसनविधानम्
दूरोहणनामकस्य सूक्तस्य शंसनविधिः, तत्प्रशंसा च ४.२०
हंसवतीतिप्रसिद्धस्यर्चः शंसनविधिः, तद्व्याख्यानं च
हंसवतीनाममन्त्रस्य तात्पर्यवर्णंनादि
स्वर्गकामस्य हंसवतीस्थाने तार्क्ष्यसूक्तशंसनविधिः
तार्क्ष्यसूक्तस्य प्रथमायाः ऋचो व्याख्यानादि
द्वितीयस्या ऋचो व्याख्यानादि
तृतीयस्या ऋचो व्याख्यानादि
दूरोहणसूक्तशंसने आरोहप्रकारोपदेशः ४.२१
अवरोहप्रकारोपदेशः
पशुकामस्य मिथुनसूक्तानां शंसनविधिः
विषुवन्नामकस्याहो मनुष्यसाम्येन प्रशंसा – ४.२२
विषुवद्विधौ कश्चिद् विचारः, विषुवत्प्रशंसा च
महाव्रताख्येऽहनि कस्यचित् पशोर्विधानम्, तद्देवताप्रशंसा च
 
चतुर्थपञ्चिकायाः चतुर्थोऽध्यायः
आख्यायिका-द्वादशाहक्रतुविधानार्था ४.२३
शाखान्तरीयविधिश्रवणात् द्वादशाहयागस्य विध्युन्नयनम्
द्वादशाहयागस्य अहःक्लृप्तिप्रदर्शनम्
व्यूढद्वादशाहयागस्य विधिः ४.२४
व्यूढद्वादशाहे दीक्षादिसङ्ख्याविकल्पं बाधित्वा नियमः
उपसस्तु च विशेषविधिः
द्वादशसु दिनेषु सोमाभिषवविधिः
दीक्षोपसत्सुत्यादिनसङ्ख्यानां प्रशंसा
बृहत्यादिच्छन्दोविषयकविचारः
द्वादशाहयागस्य यजनयाजनाधिकारिणोर्निर्णयः ४.२५
द्वादशाहे दीक्षां प्राप्तवत्सु यजमानेषु दीक्षाप्राप्तेः प्रशंसा
यजमानपापविनाशहेतुत्वात् ऋत्विजः प्रशंसा
द्वादशाहयागस्य ज्येष्ठत्वेन प्रशंसा
ज्यैष्ठ्यश्रैष्ठ्यहेतुत्वे उदाहरणप्रदर्शनम्
द्वादशाहयागे पापपुरुषस्य याज्यत्वनिषेधः
व्यूढद्वादशाहे प्रथमैकादशद्वादशदिनव्यतिरिक्तो यो नवरात्रः, तत्र
ये त्रयस्त्र्यहाः सम्पन्नाः तेषां प्रशंसा
आख्यायिका-द्वादशाहयागस्य दीक्षायाः कालविशेषविधानार्था ४.२६
द्वादशाहयागे दीक्षायाः कालविशेषविधिः
दीक्षार्थिनालब्धस्य प्राजापत्यपशोर्विधानम्
आप्रीयाज्यासु च विशेषविधिः
सामिधेनीषु च विशेषविधिः
पश्वङ्गे पशुपुरोडाशे च विशेषविधिः
''यथ ऋष्याप्रियो भवन्ति'-इत्यत्र विचारः
'यद्देवत्यः पशुस्तद्देवत्यः पुरोडाशः' इत्यत्र विचारः
वायुप्रजापत्योरभिन्नत्वे मन्त्रप्रमाणप्रदर्शनम्
भरतद्वादशाह-व्यूढद्वादशाहयोः सत्रत्वे बिशेषविषयः
आख्यायिका-व्यूढद्वादशाहप्रशंसार्था ४.२७
छन्दसां व्यूहनविधिः, तत्प्रशंसा च
बृहद्रथन्तरयोः साम्नोः प्रशंसार्था
श्यैतनौधसयोः साम्नोर्वृष्टिधूमरूपत्वेन प्रशंसा
देवयजनशब्दस्य विवक्षितार्थव्याख्यानम्
चन्द्रमसि कृष्णरूपप्रसङ्गाद् यागेषु मुख्यत्वेन शुक्लपक्षस्य विधिः
पशुशब्दस्य विवक्षितार्थव्याख्यानम् (पुष्टिहेतुः पशुः)
द्यावापृयिव्योः परस्परमुपकार्योपकारकसम्बन्धवर्णनम्
आख्यायिका-पृष्ठस्तोत्रोपयुक्तसाम्नां विधानार्था ४.२८
बृहद्रथन्तरवैरूपवैराजशाक्वररैवतसाम्नामुत्पत्तिकथा
बृहदादीनां षण्णां साम्नां पृष्ठस्तोत्रसाधनत्ववर्णनम्
षड्विधपृष्ठस्तोत्रसामाधारत्वेन षड्विधच्छन्दसामुपन्यासः
गायत्र्यादिकल्पनाप्रकारवेदनपूर्वकानुष्ठानस्य प्रशंसा
 
चतुर्थपञ्चिकायाः पञ्चमोऽध्यायः
द्वादशाहक्रतौ प्रायणीयं नाम प्रथममहः, उदयनीयं नाम द्वादशमहः,
अविवाक्यं नामैकादशमहः, तद्व्यतिरिक्तानां नवानामहां
प्रथमेऽहनि देवता-स्तोम-साम-च्छन्दसां विधानम् ४.२९
प्रथमेऽहनि मन्त्राणां लक्षणतो नामतः प्रतीकादिभिश्च विधिः ४.३०
द्वितीयेऽहनि देवता-स्तोम-साम-च्छन्दसां विधानम्
मन्त्राणां लक्षणतो नामतः प्रतीकादिभिश्च विधिः
 
</span></poem>