"सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.4 चतुर्थप्रपाठकः/1.1.4.5 पञ्चमी दशतिः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">त्यमू षु वाजिनं देवजूतं सहोवानं तरुतारं रथानां |
<tr><td><p> त्यमू षु वाजिनं देवजूतं सहोवानं तरुतारं रथानां |<BR>अरिष्टनेमिं पृतनाजमाशुं स्वस्तये तार्क्ष्यमिहा हुवेम || ३३२ || <td> १अ <BR> १छ् </p></tr>
</span></poem>
[https://sa.wikisource.org/s/20av तार्क्ष्यसाम]
 
त्रातारमिन्द्रमवितारमिन्द्रं हवेहवे सुहवं शूरमिन्द्रं |
<table>
हुवे नु शक्रं पुरुहूतमिन्द्रमिदं हविर्मघवा वेत्विन्द्रः || ३३३ ||
 
<tr><td><p> त्यमू षु वाजिनं देवजूतं सहोवानं तरुतारं रथानां |<BR>अरिष्टनेमिं पृतनाजमाशुं स्वस्तये तार्क्ष्यमिहा हुवेम || ३३२ || <td> १अ <BR> १छ् </p></tr>
यजामह इन्द्रं वज्रदक्षिणं हरीणां रथ्य३ं विव्रतानां |
<tr><td><p> यजामह इन्द्रं वज्रदक्षिणं हरीणां रथ्य३ं विव्रतानां |<BR>प्र श्मश्रुभिर्दोधुवदूर्ध्वधा भुवद्वि सेनाभिर्भयमानो वि राधसा || ३३४ || <td> ३अ <BR> ३छ् </p></tr>
<tr><td><p> त्रातारमिन्द्रमवितारमिन्द्रं हवेहवे सुहवं शूरमिन्द्रं |<BR>हुवे नु शक्रं पुरुहूतमिन्द्रमिदं हविर्मघवा वेत्विन्द्रः || ३३३ || <td> २अ <BR> २छ् </p></tr>[[File:तार्क्ष्य साम Eagle chant.ogg|thumb|तार्क्ष्य साम Eagle chant]]
 
<tr><td><p> सत्राहणं दाधृषिं तुम्रमिन्द्रं महामपारं वृशभं सुवज्रं |<BR>हन्ता यो वृत्रं सनितोत वाजं दाता मघानि मघवा सुराधाः || ३३५ || <td> ४अ <BR> ४छ् </p></tr>
<tr><td><p> यजामह इन्द्रं वज्रदक्षिणं हरीणां रथ्य३ं विव्रतानां |<BR>प्र श्मश्रुभिर्दोधुवदूर्ध्वधा भुवद्वि सेनाभिर्भयमानो वि राधसा || ३३४ || <td> ३अ <BR> ३छ् </p></tr>
हन्ता यो वृत्रं सनितोत वाजं दाता मघानि मघवा सुराधाः || ३३५ ||
 
<tr><td><p> सत्राहणं दाधृषिं तुम्रमिन्द्रं महामपारं वृशभं सुवज्रं |<BR>हन्ता यो वृत्रं सनितोत वाजं दाता मघानि मघवा सुराधाः || ३३५ || <td> ४अ <BR> ४छ् </p></tr>
यो नो वनुष्यन्नभिदाति मर्त उगणा वा मन्यमानस्तुरो वा |
<tr><td><p> यो नो वनुष्यन्नभिदाति मर्त उगणा वा मन्यमानस्तुरो वा |<BR>क्षिधी युधा शवसा वा तमिन्द्राभी ष्याम वृषमणस्त्वोताः || ३३६ || <td> ५अ <BR> ५छ् </p></tr>
 
<tr><td><p> यं वृत्रेषु क्षितय स्पर्धमाना यं युक्तेषु तुरयन्तो हवन्ते |<BR>
यं शूरसातौ यमपामुपज्मन्यं विप्रासो वाजयन्ते स इन्द्रः || ३३७ || <td> ६अ <BR> ६छ् </p></tr>
 
<tr><td><p> इन्द्रापर्वता बृहता रथेन वामीरिष आ वहतं सुवीराः |<BR>
वीतं हव्यान्यध्वरेषु देवा वर्धेथां गीर्भीरिडया मदन्ता || ३३८ || <td> ७अ <BR> ७छ् </p></tr>
 
<tr><td><p> इन्द्राय गिरो अनिशितसर्गा अपः प्रैरयत्सगरस्य बुध्नात् |<BR>
यो अक्षेणेव चक्रियौ शचीभिर्विष्वक्तस्तम्भ पृथिवीमुत द्यां || ३३९ || <td> ८अ <BR> ८छ् </p></tr>
 
<tr><td><p> आ त्वा सखायः सख्या ववृत्युस्तिरः पुरू चिदर्णवां जगम्याः |<BR>
पितुर्नपातमा दधित वेधा अस्मिन्क्षये प्रतरां दीद्यानः || ३४० || <td> ९अ <BR> ९छ् </p></tr>
 
<tr><td><p> को अद्य युङ्क्ते धुरि गा ऋतस्य शिमीवतो भामिनो दुर्हृणायून् |<BR>
आसन्नेषामप्सुवाहो मयोभून्य एषां भृत्यामृणधत्स जीवात् ||३४१ || <td> १०अ <BR> १०छ्

</pspan></trpoem>
</table>