"ऋग्वेदः सूक्तं ३.५१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २१८:
 
हे “इन्द्र स सोमः “ते तव “कुक्ष्योः कुक्षेरुभयोः पार्श्वयोः उभौ पार्श्वौ “प्र “अश्नोतु प्रकर्षेण व्याप्नोतु । तथा “ब्रह्मणा स्तोत्रेण सहितः स सोमः “शिरः शरीरम् । अवयवादिनावयवी लक्ष्यते । त्वच्छरीरं “प्र अश्नोतु । है “शूर इन्द्र “राधसे धनाय तव "बाहू अपि “प्र अश्नोतु ॥ अश्नोतु । अशू व्याप्तौ ' इस्यस्य लोटि व्यत्ययेन परस्मैपदम् । निघातः । कुक्ष्योः । ‘ उदात्तयणो हल्पूर्वात्' इति विभक्तेरुदात्तत्वम् ॥ ॥ १६ ॥
}}
 
 
== ==
{{टिप्पणी|
३.५१.१० इदं ह्यनु ओजसा इति
 
द्र. [[सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः २/घृतश्चुन्निधनम्|घृतश्चुन्निधनम्]]
 
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.५१" इत्यस्माद् प्रतिप्राप्तम्