"अग्निपुराणम्/अध्यायः ९" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
===श्रीरामावतारकथनम् ===
<poem>
नारद उवाच
सम्पातिवचनं श्रुत्वा हनुमानङ्गदादयः।
अब्धिं दृष्ट्वाऽब्रुवंस्तेऽब्धिं लङ्घयेत को नु जीवयेत् ।। १ ।।
 
कपीनां जीवनार्थाय रामकार्य्यप्रसिद्धये।
शतयोजनविस्तीर्णं पुप्लुवेऽब्धिं स मारुतिः ।। २ ।।
 
दृष्ट्वोत्थितञ्च मैनाकं सिंहिकां विनिपात्य च ।
लङ्कां दृष्ट्वा राक्षसानां गृहाणि वनितागृहे ।। ३ ।।
 
दशग्रीवस्य कुम्भस्य कुम्भकर्णस्य रक्षसः।
विभीषणस्येन्द्रजितो गृहेऽन्येषां च रक्षसाम् ।। ४ ।।
 
नापश्यत् पानभूम्यादौ सीतां चिन्तापरायणः।
अशोकवनिकां गत्वा दृष्टवाञ्छिंशपातले ।। ५ ।।
 
राक्षसीरक्षितां सीतां भव भार्येति वादिनम्।
रावणं शिशपास्थोऽथ नेति सीतान्तु वादिनीम् ।। ६ ।।
 
भव भार्या रावणस्य राक्षसीर्वादिनीः कपिः।
गते तु रावणे प्राह राजा दशरथोऽभवत् ।। ७ ।।
 
रामोऽस्य लक्ष्ममः पुत्रौ वनवासङ्गतौ वरौ।
रामपत्नी जानकी त्वं रावणेन हृता बलात् ।। ८ ।।
 
रामः सुग्रीवमित्रस्त्वा मार्गयन् प्रैषयच्च माम् ।
साभिज्ञानञ्चांगुलीयं रामदत्तं गृहाण वै ।। ९ ।।
 
सीताऽङ्गुलीयं जग्रह साऽपश्यन्मारुतिन्तरौ।
भूयोऽग्रे चोपविष्टं तमुवाच यदि जीवति ।। १० ।।
 
रामः कथं न नयति शङ्कितामब्रवीत् कपिः।
रामः सीते न जानीते ज्ञात्वा त्वां स नयिष्यति ।। ११ ।।
 
रावणं राक्षसं हत्वा सबलं देविमाशुच।
साभिज्ञानं देहि मे त्वं मणिं सीताऽददत्कपौ ।। १२ ।।
 
उवाच मां यथा रामो नयेच्छीघ्रं तथा कुरु।
काकाक्षिपातनकथाम्प्रतियाहि हि शोकह ।। १३।।
 
मणिं कथां गृहीत्वाह हनूमान्नेष्यते पतिः ।
अथवा ते त्वारा काचित् पृष्ठमारुह मे शुभे ।। १४ ।।
 
अद्य त्वां दर्शयिष्यामि ससुग्रीवञ्च राघवम् ।
सीताऽब्रवलीद्धनूमन्तं नयतां मां हि राघवः ।। १५ ।।
 
हनूमान् स दशग्रीवदर्शनोपायमाकरोत्।
वनं बभञ्च तत्पालान् हत्वा दन्तनखादिभिः ।। १६ ।।
 
हत्वा तु किङ्करान् सर्वान् सप्त मन्त्रिसुतानपि।
पुत्रमक्षं कुमारञ्च शक्रजिच्चबबन्ध तम् ।। १७ ।।
 
नागपाशेन पिङ्गाक्षं दर्शयामास रावणम्।
उवाच रावणः कस्त्वं मारुतिः प्राह रावणम् ।। १८ ।।
 
रामदूतो राघवाय सीतां देहि मरिष्यसि।
रामबाणैर्हतः सार्द्धं लङ्कास्थै राक्षसैर्ध्रुवम् ।। १९ ।।
 
रावणो हन्तुमुद्युक्तो विभीषणनिवारितः।
दीपयामास लाङ्गूलं दीप्तपुच्छः स मारुतिः ।।२० ।।
 
दग्ध्वा लङ्कां राक्षसाश्च दृष्ट्वा सीतां प्रणम्य ताम।
समुद्रपारमागम्य दृष्ट्वा सीतेति चाब्रवीत् ।। २१ ।।
 
अङ्गदादीनङ्गदाद्यैः पीत्वा मधुवने मधु।
जित्वा दधिमुखादींश्च दृष्ट्वा तेऽब्रवन् ।। २२ ।।
 
दृष्टा सीतेति रामोऽपि हृष्टः पप्रच्छ मारुतिम्।
कथं दृष्टा त्वया सीता किमुवाच च माम्प्रति ।। २३ ।।
 
सीताकथामृतेनैव सिञ्च मां कामवह्निगम्।
हनूमानब्रवोद्रामं लङ्घयित्वाऽब्धिमागतः ।। २४ ।।
 
सीतां दृष्ठ्वा पुरीं दग्ध्वा सीतामणिं गृहाण वै।
हत्वा त्वं रावणं सीतां प्रास्यसे राम मा शुचः ।। २५ ।।
 
गृहीत्वा तं मणिं रामो रुरोद विरहातुरः ।
मणिं दृष्ट्वा जानकी मे दृष्टा सीता नयस्व माम् ।। २६ ।।
 
तथा विना न जीवामि सुग्रीवाद्यैः प्रबोधितः।
समुद्रतीरं गतवान् तत्र रामं विभीषणः ।। २७ ।।
 
गतस्तिरस्कृतो भ्रात्रा रावणेन दुरात्मना।
रामाय देहि सीतां त्वमित्युक्तेनासहायवान् ।। २८ ।।
 
रामो विभीषणं मित्रं लङ्कैवर्येऽभ्यषेचयत्।
समुद्रं प्रार्थयन्मार्गं यदा नायात्तदा शरैः ।। २९ ।।
 
भेदयामास रामञ्च उवाचाब्धि समागतः।
नलेन सेतुं बद्‌ध्वाब्धौ लङ्कां व्रज गभीरकः ।। ३० ।।
 
अहं त्वया कृतः पूर्वं रामोऽपि नलसेतुना।
कृतेन तरुशैलाद्यैर्गतः पारं महोदधेः ।।
वानरैः स सुवेलस्थः सह लङ्कां ददर्शवै ।। ३१ ।।
 
इत्यादिमहापुराणे आग्नये रामायणे सुन्दरकाण्डवर्णनं नाम नवमोऽध्यायः॥
 
</poem>
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_९" इत्यस्माद् प्रतिप्राप्तम्