"अग्निपुराणम्/अध्यायः २९" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
===सर्वतोभद्रमण्डलकथनम्===
<poem>
नारद उवाच
साधकः साधयेन्मन्त्रं देवतायतनादिके।
शुद्धभूमौ गृहे प्रार्च्च्य मण्डले हरिमीश्वरम् ।। १ ।।
 
चतुरस्त्रीकृते क्षेत्रे मण्डलादीनि वै लिखेत्।
रसवाणाक्षिकोष्ठेषु सर्व्वतोबद्रमालिखेत् ।। २ ।।
 
षट्‌त्रिंशत्कोष्ठकैः पद्मं पीठं पङ्‌क्त्या बहिर्भवेत्।
द्वाभ्यान्तु वीथिका तस्माद् द्वाभ्यां द्वाराणि दिक्षु च ।। ३ ।।
 
वर्त्तु लं भ्रामयित्वा तु पद्मक्षेत्रं पुरोदितम्।
पद्मार्द्धे भ्रामयित्वा तु भागं द्वादशमं बहिः ।। ४ ।।
 
विभज्य भ्रामयेच्छेषं चतुः क्षेत्रन्तु वर्त्तुलम्।
प्रथमं कर्णिकाक्षेत्रं केशराणां द्वितीयकम् ।। ५ ।।
 
तृतीयं दलसन्धीनां दलाग्राणां चतुर्थकम्।
प्रसार्य कोणसूत्राणि कोणदिङ्मध्यमन्ततः ।। ६ ।।
 
निधाय केशराग्रे तु दलसन्धींस्तुलाञ्छयेत्।
पातयित्वाथ सूत्राणि तत्र पत्राष्टकं लिखेन ।। ७ ।।
 
दलस्न्ध्यन्तशलन्तु मानं मध्ये निधाय तु।
दलाग्रं भ्रामयेत्तेन तदग्रं तदनन्तरम् ।। ८ ।।
 
तदन्तरालं तत्‌पार्श्वे कृत्वा बाह्यक्रमेण च।
केशरे तु लिखेद्‌द्वौ द्वौ दलमध्ये ततः पुनः ।। ९ ।।
 
पद्मलक्षमैतत् सामान्यं द्विषट्‌कदलमुच्यते।
कर्णिकार्द्धेन मानेन प्राकसंस्थं भ्रामयेत् क्रमात् ।। १० ।।
 
तत्‌पार्श्वे भ्रमयोगेन कुण्डल्यः षड् भवन्ति हि।
एवं द्वादश मत्स्याः स्युर्द्विष्ट्‌कदलकञ्च तैः ।। ११ ।।
 
पञ्चपत्राभिसिद्ध्यर्थं द्विद्विकान्यपराणि तु।
चतुर्दिक्षु विलिप्तानि गात्रकाणि भवन्त्युत ।। १२ ।।
 
त्रीणि कोणेषु पादार्थं द्विद्विकान्यपराणि तु।
चतुर्दिक्षु विलिप्तानि गात्रकाणि भवन्त्युत ।। १३ ।।
 
ततः पङ्क्तिद्वयं दिक्षु वीथ्यर्थन्तु विलोपयेत् ।
द्वाराण्याशासु कुर्वीत चत्वारि चतसृष्वपि ।। १४ ।।
 
द्वाराणां पार्श्वतः शोभा अष्टौ कुर्याद्विचक्षणः।
तत्‌पार्श्व उपशोभास्तु तावत्यः परिकीत्तिताः ।। १५ ।।
 
समीप उपशोभानां कोणास्तु परिकीर्त्तिताः।
चतुर्दिक्षु ततो द्वे द्वे चिन्तयेन्मध्यकोष्ठकैः ।। १६ ।।
 
चत्वारिबाह्यतो मृज्यादेकैकं पार्श्वयोरपि।
शोभार्थं पार्श्वयोस्त्रीणि त्रीणि लुम्पेद्दलस्य तु ।। १७ ।।
 
तद्वद्विपर्यये कुर्य्यादुपशोभां ततः परम्।
कोणस्यान्तर्बहिस्त्रीणि चिन्तयेद्‌द्विर्विभेदतः ।। १८ ।।
 
एवं षोडशकोष्ठं स्यादेवप्तन्यत्तु मण्डलम्।
द्विषट्कभागे षट्‌त्रिंशत्‌पदं पद्मन्तु वीथिका ।। १९ ।।
 
एका पङ्‌क्तिः पराभ्यां तु द्वारशोभादि पूर्ववत्।
द्वादशाङ्गुलिभिः मद्ममेकहस्ते तु मण्डले ।। २० ।।
 
द्विहस्ते हस्तमात्रं स्याद्‌वृद्ध्या द्वारेण वाचरेत्।
अपीठञ्चतुरस्त्रं स्याद्विकरञ्चक्रपङ्कजम् ।। २१ ।।
 
पद्मार्द्धं नवभिः प्रोक्तं नाभिस्तु तिसृभिः स्मृता।
अष्टाभिर्द्वारकान् कुर्य्यान्नेमिन्तु चतुरङ्गुलैः ।। २२ ।।
 
त्रिधा विभज्य च क्षेत्रमन्तर्द्वाभ्यामथाङ्कयेत्।
वञ्चान्तस्वरसिद्ध्यर्थं तष्वास्फाल्य लिखदरान् ।। २३ ।।
 
इन्दीवरदलाकारानथवा मातुलाङ्गवत्।
पद्मपत्रायतान्वापि लिखेदिच्छानुरूपतः ।। २४ ।।
 
भ्रामयित्वा बहिर्न्नेमावरसन्ध्यन्तरे स्थितः।
भ्रामयेदरमूलन्तु सन्धिमध्ये व्यवस्थितः ।। २५ ।।
 
अरमध्ये स्थितो मद्यमरणिं भ्रामयेत् समम्।
एवं सिद्ध्यन्तराः सम्यक् मातुलाङ्गनिभाः समाः ।। २६ ।।
 
विभज्य सप्तधा क्षेत्रं चतुर्द्दशकरं समम्।
द्विधा कृते शतं ह्यत्र षण्नवत्यधिकानि तु ।। २७ ।।
 
कोष्ठकानि चतुर्भिस्तैर्म्मध्ये भद्रं समालिखेत्।
परितो विसृजेद्वीथ्यै तथा दिक्षु समालिखेत् ।। २८ ।।
 
कमलानि पुनर्वीथ्यै परितः परिमृज्य तु।
द्वे द्वे मध्यमकोष्ठे तु ग्रीवार्थं दिक्षु लोपयेत् ।। २९ ।।
 
चत्वारि बाह्यतः पश्चात्त्रीणि त्रीणि तु लोपयेत्।
ग्रीवापार्श्वे बहिस्त्वेका शोभा सा परिकीर्त्तिता ।। ३० ।।
 
विभज्य बाह्यकोणेषु सप्तान्तस्त्रीणि मार्जयेत्।
मण्डलं नवभागं स्यान्नवव्यूहं हरि यजेत् ।। ३१
 
पञ्चविंशातिकव्यूहं मण्डलं विश्वरूपगम्।
द्वात्रिंशद्धस्तकं क्षेत्रं भक्तं द्वात्रिंशता समम् ।। ३२ ।।
 
एवं कृते चतुर्विंशत्यधिकन्तु सहस्त्रकम्।
कोष्ठकानां समुद्‌दिष्टं मध्ये षोडशकोष्ठकैः ।। ३३ ।।
 
भद्रकं परिलिख्याथ पार्श्वे पङ्‌क्तिं विमृज्य तु।
ततः षोडशभिः कोष्ठैर्द्दिक्षु भद्काष्टकं लिखेत् ।। ३४ ।।
 
ततोपि पङ्‌क्तिं सम्मृज्य तद्वत् षोडशभद्रकम्।
लिखित्वा परितः पङ्‌क्तिं विमृज्याथ प्राकल्पयेत् ।। ३५ ।।
 
द्वारद्वाधशकं दिक्षु त्रीणि त्रीणि यथाक्रमम्।
षड्‌भिः परिलुप्यान्तर्मध्ये चत्वारि पार्श्वयोः ।। ३६ ।।
 
चत्वार्यन्तर्बहिर्द्वे तु शोभार्थं परिमृज्य तु।
उपद्वारप्रसिद्ध्यर्थं त्रीण्यन्तः पञ्च बाह्यतः ।। ३७ ।।
 
परिमृज्य तथा शोभां पूर्ववत् परिकल्पयेत्।
बहिः कोणेषु सप्तान्तस्त्रीणि कोष्ठानि मार्जयेत् ।। ३८ ।।
 
पञ्चत्रिंशतिकव्यूहे परं ब्रह्म यजेत् कजे ।
मध्ये पूर्वादितः पद्मे वासुदेवादयः क्रमात् ।। ३९ ।।
 
वराहं पूजयित्वा च पूर्वपद्मे ततः क्रमात्।
व्यूहान् सम्पूजयेत्तावत् यावत् षड्‌विंशमो भवेत् ।। ४० ।।
 
यथोक्तं व्यूहमखिलमेकस्मिन् पङ्कजे क्रमात्।
यष्टव्यमिति यत्नेन प्रचेता मन्यतेऽध्वरम् ।। ४१ ।।
 
सप्तन्तु मूर्त्तिभेदेन विभक्तं मन्यतेऽच्युतम्।
चत्वारिशत् करं क्षेत्रं ह्युत्तरं विभजेत् क्रमात् ।। ४२ ।।
 
एकैकं सप्तधा भूयस्तथैवैकं द्विधा पुनः।
चतुः षष्ट्युत्तंर सप्तशतान्येकं सहस्त्रकम् ।। ४३ ।।
 
कोष्ठकानां भद्रकञ्च मध्ये षोडशकोष्ठकैः।
पार्श्वे वीथीं ततश्चाष्टभद्राण्यथ च वीथिका ।। ४४ ।।
 
षोडशाव्जान्यथो वीथी चतुर्विंशतिपङ्कजम्।
वीथीपद्मानि द्वात्रिंशत् पङ्‌क्तिवीथिकजान्यथ ।। ४५ ।।
 
चत्वारिशत्ततो वीथी शेषपङ्‌क्तित्रयेण च।
द्वारशोभोपशोबाः स्युर्द्दिक्षु मध्ये विलोप्य च ।। ४६ ।।
 
द्विच्तुः षड्‌द्वारसिद्ध्यै चतुर्द्दिक्षु विलोपयेत्।
पञ्च त्रीण्येककं बाह्ये शोबोपद्वारसिद्धये ।। ४७ ।।
 
द्वाराणां पार्श्वयोरन्तः पड् वा चत्वारि मध्यतः।
द्वे द्वे लुम्पेदेवमेव षड् भवन्त्युपशोभिकाः ।। ४८ ।।
 
एकस्यां दिशि सङ्ख्याः स्युः चतस्त्रः परिसङ्ख्यया ।। ४९ ।।
 
एकैकस्यां दिशि त्रीणि द्वारण्यपि भवन्त्युत।
पञ्च पञ्च तु कोणेषु पङ्क्तौ पङ्क्तौ क्रमात् सृजेत् ।। ५० ।।
 
कोष्ठकानि भवेदेवं मर्त्येष्ट्यं मण्डलं शुभम् ।। ५१ ।।
 
इत्यादिमहापुराणे आग्नेये मण्डलादिलक्षणं नाम ऊनत्रिंशोऽध्यायः।।
 
</poem>
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_२९" इत्यस्माद् प्रतिप्राप्तम्