"अग्निपुराणम्/अध्यायः ३१" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
===मार्जनविधानम्===
<poem>
अग्निरुवाच
रक्षां स्वस्य परेषाञ्च वक्ष्ये तां मार्जनाह्वयाम्।
यया विमुच्यते दुः खैः सुखञ्च प्राप्नुयान्रः ।। १ ।।
 
ओ नमः परमार्थय पुरुषाय महात्मने।
अरूपबहुरूपाय व्यापिने परमात्मने ।। २ ।।
 
निष्कल्मषाय शुद्धाय ध्यानयोगरताय च।
नमस्कृत्य प्रवक्ष्यामि यत् तत्सिध्यतु मे वचः ।। ३ ।।
 
वराहय नृसिंहाय वामनाय महामुने।
नमस्कृत्य प्रक्ष्यामि यत्तत्सिध्यतु मे वचः ।। ४ ।।
 
त्रिविक्रमाय रामाय वैकुष्ठाय नराय च।
नमस्कृत्य प्रवक्ष्यामि यत्तत् सिध्यतु मे वचः ।। ५ ।।
 
वराह नरसिंहेश वामनेश त्रिविक्रम।
हयग्रीवेश सर्वेश हृषीकेश हरासुभम् ।। ६ ।।
 
अपराजितचक्राद्यैश्चतुर्भिः परमायुधैः।
अखण्डितानुभावैस्त्वं सर्वदुष्टहरो भव ।। ७ ।।
 
हरामुकस्य हुरितं सर्वञ्च सुशलं कुरु।
मृत्युबन्धार्त्तिभयदं दुरितस्य च यत् फलम् ।। ८ ।।
 
पराभिध्यानसहितैः प्रयुक्तञ्चाभिचारकाम्।
गदस्पर्शमहारोगप्रयोगं जरया जर ।। ९ ।।
 
ओं नमो वासुदेवाय नमः कृष्णाय खङ्गिने।
नमः पुष्करनेत्राय केशवायादिचक्रिणे ।। १० ।।
 
नमः कमलकिञ्चल्कपीतनिर्म्मलवाससे।
महाहररिपुस्कन्धसृष्टचक्राय चक्रिणे ।। ११ ।।
 
दंष्ट्रोद्‌धृतक्षितिभृते त्रयीमूर्त्तिमते नमः।
महायज्ञवराहाय शेषभोगाङ्कशायिने ।। १२ ।।
 
तप्तहाटककेशाग्नज्वलत्पावकलोचन।
वज्राधिकनखस्पर्श दिव्यसिंह नमोस्तु ते ।। १३ ।।
 
काश्यपायातिह्रस्वाय ऋग्यजुः सामभूषित।
तुभ्यं धामनरूपायाक्रमते गां नमो नमः ।। १४ ।।
 
वराहाशेषदुष्टानि सर्वपापफलानि वै।
मर्द्द मर्द्द महादंष्ट्र मर्द मर्द च यत्फलम् ।। १५ ।।
 
नरसिंह करालास्य दन्तप्रान्तानलोज्जवल।
भञ्ज भञ्च निनादेन दुष्टान्यस्यातिंनाशन ।। १६ ।।
 
ऋग्यजुः सामगर्भाभिर्वाग्भिर्वामनरूपधृक्।
प्रशमं सर्वदुः खानि नयत्त्वस्य जनार्द्दनः ।। १७ ।।
 
ऐकाहिकं द्व्याहिकञ्च तथा त्रिदिवसं ज्वरम्।
चातुर्थकन्तथात्युग्रन्तथैव सततज्वरम् ।। १८ ।।
 
दोषोत्थं सन्निपातोत्थं तथैवागन्तुकं ज्वरम्।
शमं नयाशु गोविन्द च्छिन्धि च्छिन्ध्यस्य वेदनाम् ।। १९ ।।
 
नेत्रदुः खं शिरोदुः खं दुःख ञ्चोदरसम्भवम्।
अन्तः श्वासमतिश्वासं परितापं सवेपथुम् ।। २० ।।
 
गुदघ्राणाङ्‌घ्रिरोगांश्च कुष्ठरोगांस्तथा क्षयम् ।
कामलादींस्तथा रोगान् प्रमेहांश्चातिदारुणान् ।। २१ ।।
 
भगन्दरातिसारांश्च मुखरोगाँश्च वल्गुलीम्।
अश्मरीं मूत्रकृच्छ्रांश्च रोगानन्यांश्च दारुणान् ।। २२ ।।
 
ये वातप्रभवा रोगा ये च पित्तसमुद्भवाः ।
कफोद्भवाश्च ये केचित् ये चान्ये सान्निपातिकाः ।। २३ ।।
 
आगन्तुकाश्च ये रोगा लूता विस्फोटकादयः।
ते सर्वे प्रशमं यान्तु वासुदेवापमार्जिताः ।। २४ ।।
 
विलयं यान्तु ते सर्वे विष्णोरुच्चारणेन च।
क्षयं गच्छन्तु चाशेपास्ते चत्राभिहता हरेः ।। २५ ।।
 
अच्युतानन्तगोविन्दनामोच्चारणभीषिताः ।
नश्यन्ति सकला होगाः सत्यं स्त्यं वदाम्यहम् ।। २६ ।।
 
स्थावरं जछङ्गमं वापि कृत्रिम् चापि यद्विषम्।
दन्तोद्भवं नखभवमाकशप्रभवं विषम् ।। २७ ।।
 
लूतादिप्रभवं यच्च विषमन्यत्तु दुः खदम्।
शमं नयतु तत् सर्वं कीर्त्तितोस्य जनार्द्दनः ।। २८ ।।
 
ग्रहान् प्रेतग्रहांश्चापि तथा वै डाकिनीग्रहान् ।
वेतालांश्च पिशाचांश्च गन्धर्वान् यक्षासान् ।। २९ ।।
 
शकुनीपूतनाद्याश्च तथा वैनायकान् ग्रहन्।
मुखमण्डीं तथा क्रूरां रेवतीं वृद्धरेवतीम् ।। ३० ।।
 
वृद्धकाख्यान् ग्रहां श्चोग्रांस्तथा मातृग्रहानपि।
बालस्य विष्णोश्चरितं हम्तु बालग्रहानिमान् ।। ३१ ।।
 
वृद्दाश्च ये ग्रहाः केचिद्ये च बालग्रहाः क्कचित्।
नरसिंहस्य ते हृष्ट्या दग्धा ये चापि यौवने ।। ३२ ।।
 
सदा करालवदनो नरसिंहो महाबलः।
ग्रहानशेषान्निःशेषान् करोतु जगतो हितः ।। ३३ ।।
 
नरसिंह महासिंह ज्वालामालोज्ज्वलानन।
ग्रहानशेषान् सर्वेश खाद खादाग्निलोचन ।। ३४ ।।
 
ये रोगा ये महोत्पाता यद्विषं ये महाग्रहाः।
यानि च क्रूरभूतानि ग्रहपीडाश्च दारुणाः ।। ३५ ।।
 
शस्त्रकतेषु ये दोषा ज्वालागर्द्दभकादयः।
तानि सर्वाणि सर्वात्मा परमात्मा जनार्द्दनः ।। ३६ ।।
 
किञ्चिद्रूपं समास्थाय वासुदेवास्य नाशय ।। ३७ ।।
 
क्षिप्त्वा सूदर्शनञ्चक्रं ज्वालामालातिभीषणम्।
सर्वदुष्टोपशमनं सुरु देववराच्युत् ।। ३८ ।।
 
सुदर्शन महाज्वाल च्छिन्धि च्छिन्धि महारव ।
सर्व्वदुष्टानि सक्षांसि क्षयं यान्तु विभीषण ।। ३९ ।।
 
प्राच्यां प्रतीच्यां च दिशि दक्षिणोत्तरतस्तथा।
रक्षाङ्करोत् सर्वात्मा नरसिंहः सुगर्ज्जितः।।४० ।
 
दिवि भुव्यन्तरीक्षे च पृष्ठतः पार्श्वतोग्रतः।
रक्षाङ्करोत् भगवान् बहुरूपी जनार्द्दनः ।। ४१ ।।
 
यथा विष्णुर्ज्जगत्सर्वं सदेवासुरमानुषम्।
तेन सत्येन दुष्टानि सममस्य ब्रजन्तु वै ।। ४२ ।।
 
यथा विष्णौ स्मृते सद्यः सङ्क्षयं यान्ति पातकाः।
सत्येन तेन सकलं दुष्टमस्य प्रशाम्यतु ।। ४३ ।।
 
षरमात्मा यथा विष्णुर्वेदान्तेषु च गीयते।
तेन सत्येन सकलं दुष्टमस्य प्रशाम्यतु ।। ४४ ।।
 
यथा यक्षेश्वरो विष्णुर्द्देवेष्वपि हि गीयते।
सत्येन तेन सकल यन्मयोक्तं यथास्तु तत् ।। ४५ ।।
 
शान्तिरस्तु शिवञ्चास्तु दुष्टमस्य प्रशाम्यतु।
वासुदेवशरीरोत्थैः कुशैर्न्निर्म्मथितं मया ।। ४६ ।।
 
अपमार्जनकं शस्त्रं सर्वरोगादिवारणम्।
अहं हरिः कुशो विष्णुर्हता रोगा मया तव ।। ४७ ।।
 
इत्यादिमहापुराणे आग्नेये कुशापमार्जनं नाम एकत्रिंशोऽध्यायः।
 
</poem>
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_३१" इत्यस्माद् प्रतिप्राप्तम्