"अग्निपुराणम्/अध्यायः ४०" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
===अर्घ्यदानविधानम्===
<poem>
भगवानुवाच
पूर्व्वमासीत् महद्‌भूतं सर्व्वभूतभयङ्करम्।
तद्देवैर्न्निहितं भूमौ स वास्तुपुरुषः स्मृतः ।। १ ।।
 
चतुः षष्टिपदे क्षेत्रे ईशं कोणार्द्धसंस्थितम्।
घृताक्षतैस्तर्प्पयेत्तं पर्ज्जन्यं पदगं ततः ।। २ ।।
 
उत्पलाद्भिर्जयन्तञ्च द्विपदस्थं पताकया।
महेन्द्रञ्चैककोष्ठस्थं सर्व्वरक्तैः पदे रविम् ।। ३ ।।
 
वितानेनार्द्धपदगं सत्यं पदे भृशं घृतैः।
व्योम शाकुनमांसेन कोणार्द्धपदसंस्थितम् ।। ४ ।।
 
स्त्रुचा चार्द्धपदे वह्नि पूषाणं लाजयैकतः।
स्वर्णेन वितथं द्विष्ठं मथनेन गृहक्षतम् ।। ५ ।।
 
मांसौदनेन धर्म्मेशमेकैकस्मिन् स्थितं द्वयम्।
गन्धर्वं द्विपदं गन्धैर्भृशं शाकुनजिह्वया ।। ६ ।।
 
एकस्थमूद्‌र्ध्वसंस्थञ्च मृगं नीलपटैस्तथा।
पितॄन् कृशरयार्द्धस्थं दन्तकाष्ठैः पदस्थितम् ।। ७ ।।
 
दौवारिकं द्विसंस्थञ्च सुग्रीवं यावकेन तु।
पुष्पदन्तं कुशस्तम्बैः पद्मौर्व्वरुणमेकतः ।। ८ ।।
 
असुरं सुरया द्विष्ठं पदे शेषं घृताम्भसा।
यवैः पापं पदार्द्धस्थं रोगमर्द्ध च मण्डकैः ।। ९ ।।
 
नागपुष्पैः पदे नागं मुख्यं भक्ष्यैर्द्धिसंस्थितम्।
मुद्रौदनेन भल्लाटं पदे सोमं पदे तथा ।। १० ।।
 
मधुना पायसेनाथ शालूकेन ऋषि द्वये।
पदे दितिं लोपिकाभिरर्द्धे दितिमयापरम् ।। ११ ।।
 
पूरिकाभिस्ततञ्चापमीशाधः पयसा पदे।
ततोधश्चापवत्सन्तु दध्ना चैकपदे स्थितम् ।। १२ ।।
 
लड्ङुकैश्च मरीचिन्तु पूर्वकोष्ठचतष्टये ।
सवित्रे रक्तपुष्पाणि ब्रह्माधः कोणकोष्ठके ।। १३ ।।
 
तदधः कोष्ठके दद्यात् सावित्र्यै च कुशोदकम्।
विवस्वतेऽरुणं दद्याच्चन्दनञ्चतुरङ्घ्निषु ।। १४ ।।
 
रक्षोधः कोणकोष्ठे तु इन्द्रायान्नं निशान्वितम्।
इन्द्रजयाय तस्याधो घृतान्नं कोणकोष्ठके ।। १५ ।।
 
चतुष्पदेषु दातव्यमिन्द्राय गुडपायसम्।
वाय्वधः कोणदेशे तु रुद्राय पक्कमांसकम् ।। १६ ।।
 
तदधः क्रोणकोष्ठे तु यक्षायाद्रँ फलन्तथा।
महीधराय मांसान्नं माषञ्च चतुरङ्‌घ्निषु ।। १७ ।।
 
मध्ये चतुषपदे स्थाप्या ब्रह्मणे तिलतण्डुलाः।
चरकीं माषसर्प्पिर्भ्यां स्कन्दं कृशरयासृजा ।। १८ ।।
 
रक्तपद्मौर्विदारीञ्च कन्दर्पञ्च पलोदनैः।
पूतनांपलपित्ताभ्यां मांसासृग्‌भ्याञ्च जम्भकम् ।। १९ ।।
 
पित्तासृगस्थिभिः पापां पिलिपिञ्चं स्रजासृजा।
ईशाद्यान् रक्तमांसेन अभावादक्षतैर्यजेत् ।। २० ।।
 
रक्षोमातृगणेभ्यश्च पिशाचादिभ्य एव च।
पितृभ्यः क्षेत्रपालेभ्यो बलीन् दद्यात् प्रकामतः ।। २१ ।।
 
अहुत्वैतानसन्तप्य प्रासादादीन्न कारयेत्।
ब्रह्मस्थाने हरिं लक्ष्मीं गणं पश्चात् समर्च्चयेत् ।। २२ ।।
 
महीश्वरं वास्तुमयं वर्द्धन्या सहितं घटम्।
ब्रह्माणं मध्यतः कुम्भे ब्रह्मादींस्छ दिगीश्वरान् ।। २३ ।।
 
दद्यात् पूर्णाहुति पश्चात् स्वस्ति वाच्य प्रणम्य च।
प्रगृह्य कर्करीं सम्यक् मण्डलन्तु प्रदक्षिणम् ।। २४ ।।
 
सूत्रमार्गेण हे ब्रह्मांस्तोयधाराञ्च भ्रामयेत्।
पूर्व्ववक्तेन मार्गेण सप्त वीजानि वापयेत् ।। २५ ।।
 
प्रारम्भं तेन मार्गेण तस्य खातस्य कारयेत्।
ततो गर्त्तं खनेन्मध्ये हस्तमात्रं प्रमाणतः ।। २६ ।।
 
चतुरङ्गलकं चाधश्चोपलिप्यार्च्चयेत्ततः।
ध्यात्वा चतुर्भुजं विष्णुमर्घ्यं दद्यात्तु कुम्मतः ।। २७ ।।
 
कर्कर्या पूरयेत् श्वभ्रं शुक्लपुष्पाणि च न्यसेत्।
दक्षिणावर्त्तकं श्रेष्ठं वीजैर्ममृद्भिश्च पूरयेत् ।। २८ ।।
 
अर्घ्यदानं विनिष्पद्य गोवस्त्रादीन्ददेद्‌गुरौ।
कालज्ञाय स्थपतये वैष्णवादिभ्य अर्च्चयेत् ।। २९ ।।
 
ततस्तु खानयेद्यत्नाज्जलान्तं यावदेव तु।
पुरुषाधः स्थितं शल्यं न गृहे दोषदं भवेत् ।। ३० ।।
 
अस्थिशल्ये भिद्यते वै भिक्तिर्वै गृहिणोऽसूखम्।
यन्नामशब्दं श्रृणुयात्तत्र शल्यं तदुद्भवम् ।। ३१ ।।
 
इत्यादिमहापुराणे आग्नेये अर्घ्यदानकथनं नाम चत्वारिंशोऽध्यायः।
 
</poem>
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_४०" इत्यस्माद् प्रतिप्राप्तम्