"अग्निपुराणम्/अध्यायः ७७" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
===कपिलादिपूजाविधानम्===
<poem>
ईश्वर उवाच
कपिलापूजनं वक्ष्ये एबिर्म्मन्त्रैर्यजेच्च गाम्।
ओं कपिले नन्दे नमः ओं कपिले भद्रिके नमः ।। १ ।।
 
ओं कपिले सुशीले नमः कपिले सुरभिप्रभे।
ओं कपिले सुमनसे नमः ओं भुक्तिमुक्तिप्रदे नमः ।। २ ।।
 
सौरभेयि जगन्‌मातर्देवानाममृतप्रदे।
गृहाण वरदे ग्रासमीपसितार्थञ्च देहि मे ।। ३ ।।
 
वन्दिताऽसि वसिष्ठेन विश्वामित्रेण धीमता।
कपिले हर मे पापं यन्तया दुष्कृतं कृतम् ।। ४ ।।
 
गावो ममाग्रतो नित्यं गावः पृष्ठत एव च।
गावो मे हृदये चापि गवां मध्ये वसाम्यहम् ।। ५ ।।
 
दत्तं गुह्णन्तु मे ग्रासं जप्त्वा स्यां निर्म्मलः शिवः।
प्रार्च्य विद्यापुस्तकानि गुरुपादौ नमेन्नरः ।। ६ ।।
 
यजेत् स्नात्वा तु मध्याह्ने अष्टपुष्पिकया शिवम्।
पीठमूर्त्तिशिवाङ्गानां पूजा स्यादष्टपुषिपिका ।। ७ ।।
 
मध्याह्ने भोजनागारे सुलिप्ते पाकमानयेत्।
ततो मृत्युञ्जयेनैव वौषडन्तेन सप्तधा ।। ८ ।।
 
जप्तैः सदर्भशङ्खस्थैः सिञ्चेत्तं वारिविन्दुभिः।
सर्वपाकाग्रमुद्धत्य शिवाय विनिवेदयेत् ।। ९ ।।
 
अथार्द्धं चुल्लिकाहोमे विधानायोपकल्पयेत् ।
विशोध्य विधिना चुल्लीं तद्वह्निं पूरकाहुतिम् ।। १० ।।
 
हुत्वा नाभ्यग्निना चैकं ततो रेचकवायुना।
वह्निवीजं समादाय कादिस्थानगतिक्रमात् ।। ११ ।।
 
शिवाग्निस्त्वमिति ध्यात्वा चुल्लिकाग्नौ निवेशयेत्।
ओं हां अग्नये नमो वै हां सोमाय वै नमः ।। १२ ।।
 
सूर्य्याय बृहस्पतये प्रजानां पतये नमः।
सर्वेभ्यश्चैव देवेभ्यः सर्वविश्वेभ्य एव च ।। १३ ।।
 
हामग्नये स्विष्टिकृते पूर्वादावर्च्चयेदिमान्।
स्वाहान्तामाहुतिं दत्वा क्षमयित्वा विसर्जयेत् ।। १४ ।।
 
चुल्ल्या दक्षिणबाहौ च यजेद्धर्माय वै नमः।
वामबाहावधर्म्माय काञ्जिकादिकभाण्डके ।। १५ ।।
 
रसपरिवर्त्तमानाय वरुणाय जलाग्नये ।
विघ्नराजो गृहद्वारे पेषण्यां सुभगो नमः ।। १६ ।।
 
ओं रौद्रिके नमो गिरिके नमस्चोलूखले यजेत्।
बलप्रियायायुधाय नमस्ते मुषले यजेत् ।। ७ ।।
 
सम्मार्ज्जन्यां देवतोक्ते कामाय शयनीयके।
मध्यस्तम्भे च स्कन्दाय दत्वा वास्तुबलिं ततः ।। ८ ।।
 
भुञ्जीत पात्रे सौवर्णे पद्मिन्यादिदलादिके।
आचार्य्यः साधकः पुत्र समयी मौनमास्थितः ।। ९ ।।
 
वटाश्वत्थार्क्कवाताविसर्ज्ज भल्लातकांस्त्यजेत्।
अपोसानं पुरादाय प्राणाद्यैः प्रणवान्वितैः ।। २० ।।
 
खाहान्तेनाहुतीः पञ्च दत्वादीप्योदरानलं।
नागः कूर्म्मोऽथ कृकरो देवदत्तो धनञ्जयः ।। २१ ।।
 
एतेभ्य उपवायुभ्यः स्वाहापोशानवारिणा।
भक्तादिकं निवेद्याय पिवेच्छेषोदकं नरः ।। २२ ।।
 
अमृतोपस्तरणमसि प्राणाहुतीस्ततो ददेत्।
प्रणाय स्वाहाऽपानाय समानाय ततस्तथा ।। २३ ।।
 
उदानाय च व्यानाय भुक्त्वा चुल्लकमाचरेत्।
अमृतापिधानमसीति शरीरेऽन्नादिवायवः ।।२४ ।।
 
इत्यादिमहापुराणे आग्नेये वास्तुपूजाकथनं नाम सप्तसप्ततितमोऽध्यायः ॥
 
</poem>
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_७७" इत्यस्माद् प्रतिप्राप्तम्