"नारदपुराणम्- पूर्वार्धः/अध्यायः १३" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
धर्मराज उवाच ।।
देवतायतनं यस्तु कुरुते कारयत्यपि ।।
शिवस्यापि हरेर्वापि तस्य पुण्यफलं श्रृणु ।। १३-१ ।।
 
मातृतः पितृतश्चैव लक्षकोटिकुलान्वितः ।।
कल्पत्रयं विष्णुपदे तिष्टत्येव न संशयः ।। १३-२ ।।
 
मृदैव कुरुते यस्तु देवतायतनं निरः ।।
यावत्पुण्यं भवेत्तस्य तन्मे निगदतः श्रृणु ।। १३-३ ।।
 
दिव्यदेहधरो भूत्वा विमानवरमास्थितः ।।
कल्पत्रयं विष्णुपदे तिष्टत्येव न संशयः ।। १३ -४ ।।
 
मृदैव कुरुते यस्तु देवतायतनं नरः ।।
यावत्पुण्यं भवेत्तस्य तन्मे निगदतः श्रृणु ।। १३-५ ।।
 
दिव्यदेहधरो भूत्वा विमानवरमास्थितः ।।
कल्पत्रयं विष्णुपदे स्थित्वा ब्रह्मपुरं व्रजेत् ।। १३-६ ।।
 
कल्पद्वयं स्थितस्तत्र पुनः कल्पं वसेद्दिवि ।।
ततस्तु योगिनामेव कुले जातो दयान्विताः ।। १३-७ ।।
 
वैष्णवं योगमास्थाय मुक्तिं व्रजति शाश्वतीम् ।।
दारुभिः कुरुते यस्तु तस्य स्याद्दिगुणं फलम् ।। १३-८ ।।
 
त्रिगुणं चेष्टकाभिस्तु शिलाभिस्तच्चतुर्गणम् ।।
स्फुटिकाभिः शिलाभिस्तु ज्ञेयं दशगुणोत्तरम् ।। १३-९ ।।
 
तान्मीभिस्तच्छतगुणं हेम्ना कोटिगुणं भवेत् ।।
देवालयं तडागं वा ग्रामं वा पालयेत्तु यः ।। १३-१० ।।
 
कर्तुः शतगुणं तस्य पुण्यं भवति भूपते ।।
देवालयस्य शुश्रूषां लेपसेचनमंडनैः ।। १३-११ ।।
 
कुर्याद्यत्सततं भक्त्या तस्य पुण्यमनन्तकम् ।।
वेतनाद्विष्टितो वापि पुण्यकर्मप्रवर्त्तिताः ।। १३-१२ ।।
 
ते गच्छंति धराधाराः शाश्चतं वैष्णवं पदम् ।।
ताडागार्द्धफलं राजन्कासारे परिकीर्तितम् ।। १३-१३ ।।
 
कूपे पादफलं ज्ञेयं वाप्यां पद्माकरोन्मितम् ।।
वापीशतगुणं प्रोक्तं कुल्यायां भूपतेः फलम् ।। १३-१४ ।।
 
दृषद्भिस्तुधनीःकुर्यान्मृदा निष्किञ्चनो जनः ।।
तयोः फलं समानं स्यादित्याह कमलोद्भवः ।। १३-१५ ।।
 
दद्यादाढ्यास्तु नगरं हस्तमात्रमकिंचनः ।।
भुवं तयोः समफलं प्राहुर्वेदविदो जनाः ।। १३-१६ ।।
 
धनाढ्यः कुरुते यस्तु तडागं फलसाधनम् ।।
दरिद्रः कुरुते कूपं समं पुण्यं प्रकीर्तितम् ।। १३-१७ ।।
 
आश्रमं कारयेद्यस्तु बहुजन्तूपकारकम् ।।
स याति ब्रह्मभुवनं कुलत्रयसमन्वितः ।। १३-१८ ।।
 
धेनुर्वा ब्राह्मणो वापि यो वा को वापि भूपते ।।
क्षणार्द्धं तस्य छायायां तिष्टन्स्वर्गं नयत्यमुम् ।। १३-१९ ।।
 
आरामकारका राजन्देवतागृहकारिणः ।।
तडागग्रामकर्त्तारः पूज्यन्ते हरिणा सह ।। १३-२० ।।
 
सर्वलोकोपकारार्थं पुष्पाराम् जनेश्वर ।।
कुर्वते देवतार्थं वा तेषां पुण्यफलं श्रृणु ।। १३-२१ ।।
 
तत्र यावन्ति पर्णानि कुसुमानि भवन्ति च ।।
तावद्वर्षाणि नाकस्थो मोदते कुलकोटिभिः ।। १३-२२ ।।
 
प्राकारकारिणस्तस्य कंटकावरणप्रदाः ।।
प्रयान्ति ब्रह्मणः स्थानं युगानामेकसत्पतिम् ।। १३-२३ ।।
 
तुलसीरोपणं ये तु कुर्वते मनुजेश्वर ।।
तेषां पुण्यफलं राजन्वदतो मे निशामय ।। १३-२४ ।।
 
सत्पकोटिकुलैर्युक्तो मातृतः पितृतस्तथा ।।
वसेत्कल्पशतं साग्रं नारायणपदे नृप ।। १३-२५ ।।
 
ऊर्द्धपुण्ड्रधरो यस्तु तुलसीमूलमृत्स्नया ।।
गोपिकाचन्दनेनापि चित्रकूटमृदापि वा ।।
गङ्गामृतिकया चैव तस्य पुण्यफलं श्रृणु ।। १३-२६ ।।
 
विमानवरमारुढो गन्धर्वाप्सरसां गणैः ।।
संगीयमानचरितो मोदते विष्णुंमन्दिरे ।। १३-२७ ।।
 
पत्राणि तुलसीमूलाद्यावन्ति पतितानि वै ।।
तावन्ति ब्रह्महत्यादिपातकानि हतानि च ।। १३-२८ ।।
 
तुलस्यां सेचयेद्यस्तु जलं चुलुकमात्रकम् ।।
क्षीरोदवासिना सार्द्धं वसेदाचंद्रतारकम् ।। १३-२९ ।।
 
ददाति ब्राह्मणानां यः कोमलं तुलसीदलम् ।।
स याति ब्रह्मसदने कुलत्रितयतसंयुतः ।। १३-३० ।।
 
शालग्रामेऽर्पयेद्यस्तु तुलस्यास्तु दलानि च ।।
स वसेद्विष्णुभवने यावदाभूतसंप्लवम् ।। १३-३१ ।।
 
कण्टकावरणं यस्तु प्राकारं वापि कारयेत् ।।
सोऽप्येकविम्शतिकुलैर्मोदते विष्णुमन्दिरे ।। १३-३२ ।।
 
योऽर्च्चयेद्धरिपादाब्जं तुलस्याः कोमलैर्दलैः ।।
न तस्य पुनरावृत्तिर्विष्णुलोकान्नरेश्वर ।। १३-३३ ।।
 
द्वादश्यां पौर्णमास्यां यः क्षीरेण स्नापयेद्धरिम् ।।
कुलायुतयुतः सोऽपि मोदते वैष्णवे पदे ।। १३-३४ ।।
 
प्रस्थमात्रेण पयसा यः स्नापयति केशवम् ।।
कुलायुतायुतयुतः सोऽपि विष्णुपुरे वसेत् ।। १३-३५ ।।
 
घृतप्रस्थेन यो विष्णुं द्वादश्यां स्नापयेन्नरः ।।
कुलकोटियुतो राजन्सायुज्यं लभते हरेः ।। १३-३६ ।।
 
पञ्चामृतेन यः स्नानमेकादश्यां तु कारयेत् ।।
विष्णोः सायुज्यकं तस्य भवेत्युलशतायुतैः ।। १३-३७ ।।
 
एकादश्यां पौर्णमास्यां द्वादश्यां वा नृपोत्तम ।।
नालिकेरोदकैर्विष्णुं स्नापयेत्तत्फलं श्रृणु ।। १३-३८ ।।
 
दशजन्मार्जितैः पापैर्विमुक्तो नृपसत्तम ।।
शतद्वयकुलैर्युक्तो मोदते विष्णुना सह ।। १३-३९ ।।
 
इक्षुतोयेन देवेशं यः स्नापयति भूपते ।।
केशवं लक्षपितृभिः सार्द्धं विष्णुपदं व्रजेत् ।। १३-४० ।।
 
पुष्पोदकेन गोविन्दं तथा गन्धोदकेन च ।।
स्नापयित्वा हरिं भक्त्या वैष्णवं पदमान्पुयात् ।। १३-४१ ।।
 
जलेन वस्त्रपूतेन यः स्नापयति माधवम् ।।
सर्वपापविनिर्मुक्तो विष्णुना सह मोदते ।। १३-४२ ।।
 
क्षीराद्यैः स्नापयेद्यस्तु रविसंक्रमणे हरिम् ।।
स वसेद्विष्णुसदने त्रिसप्तपुरुषैः सह ।। १३-४३ ।।
 
शुक्लपक्षे चतुर्द्दश्यामष्टम्यां पूर्णिमादिने ।। १३-४४ ।।
 
एकादश्यां भानुवारे द्वादश्यां पञ्चमीतिथौ ।।
सोमसूर्योपरागे च मन्वादिषुयुगादिषु ।। १३-४५ ।।
 
अर्द्धोदये च सूर्यस्य पुष्यार्के रोहिणीबुधे ।।
तथैव शनिरोहिण्यां भौमाश्विन्यां तथैव च ।। १३-४६ ।।
 
शन्यां भृगुमृगे चैवभृगुरेवतिसङ्गमे ।।
तथा बुधानुराधायां श्रवणार्के तथैव च ।। १३-४७ ।।
 
तथा च सोमश्रवणे हस्तयुक्ते बृहस्पतौ ।।
बुधाष्टम्यां बुधाषाढे पुण्ये दिने तथा ।। १३-४८ ।।
 
स्त्रापयेत्पयसा विष्णुं शान्तिमान् वाग्यतः शुचिः ।।
घृतेन मधुना वापि दध्ना वा तत्फलं श्रृणु ।। १३-४९ ।।
 
सर्वयज्ञफलं प्राप्ये सर्वपापविवर्जितः ।।
वसेदिष्णुपुरे सार्ध्दं त्रिसप्तपुरुषैर्नृप ।। १३-५० ।।
 
तत्रैव ज्ञानमासाद्य योगिनामपि दुर्लभम् ।।
मोक्षमाप्रोति नृपते पुनरावृत्तिदुर्लभम् ।। १३-५१ ।।
 
कृष्णपक्षे चतुर्दशयां सोमवारे च भूपते ।।
शिवं संस्नाप्य दुग्धेन शिवसायुज्यमाप्नुयात् ।। १३-५२ ।।
 
नालिकेरोदकेनापि शिवं संस्नाप्य भक्तितः ।।
अष्टम्यामिन्दुवारे वा शिवसायुज्यमश्नुते ।। १३-५३ ।।
 
शुक्लपक्षे चतुर्दश्यामष्यम्यां वापि भूपते ।।
घृतेन मधुना स्नाप्य शिवं तत्साम्यतां व्रजेत् ।। १३-५४ ।।
 
तिलतैलेन संस्त्राप्य विष्णुं वा शिवमेवं च ।।
स याति तत्तत्सारुप्यं पितृभिः सह सप्तभिः ।। १३-५५ ।।
 
शिवमिक्षुरसेनापि यः स्नापयति भक्तितः ।।
शिवलोके वसेत्कल्पं ससप्तपुरुषैः सह ।। १३-५६ ।।
 
घृतेन स्नापयेल्लिङ्गमुत्थाने द्वादशीदिने ।।
क्षीरेण वा महाभाग तत्फलं श्रृणु मद्गिरा ।। १३-५७ ।।
 
जन्मायुतकृतकैः पापैर्दर्मुक्तो मनुजो नृप ।।
कोटि संख्यं समुद्धृकत्य स्वकुलं शिवतां व्रजेत् ।। १३-५८ ।।
 
सम्पूज्य गन्धकुसुमैर्विष्णुं विष्णुतिथौ नृप ।।
जन्मायुतार्जितैः पापैर्मुक्तो व्रजति तत्पदम् ।। १३-५९ ।।
 
पद्मपुष्पेण यो विष्णुं शिवं वा पूजयेन्नरः ।।
स याति विष्णुभवनं कुलकोटिसमन्वितः ।। १३-६० ।।
 
हरिं च केतकीपुष्पैः शिवं धत्तूरजैर्निशि ।।
संम्पूज्य पापनिर्मुक्तो वसेद्विष्णुपुरे युगम् ।। १३-६१ ।।
 
हरिं तु चाम्पकैः पुर्ष्पेरर्कष्पैश्च शंकरम् ।।
समभ्यर्च्य महाराज तत्तत्सालोक्यमाप्नुयात् ।। १३-६२ ।।
 
शंकर स्याथवा विष्णोर्घृतयुक्तं च गुगगुलुम् ।।
दत्त्वा धूपे नरो भक्त्या सर्वपापैः प्रमुच्यते ।। १३-६३ ।।
 
तिलतैलान्वितं दीपं विष्णोर्वा शंकरस्य वा ।।
दत्त्वा नरः सर्वकामान्मंप्राप्नोति नृपोत्तम ।। १३-६४ ।।
 
घृतेन दीपं यो दद्याच्छंकरायाथ विष्णवे ।।
स मुक्तः सर्वपापेभ्यो गङ्गास्नानफलं लभेत् ।। १३-६५ ।।
 
ग्रामयेन वापि तैलेन राजन्नन्येन वा पुनः ।।
दीपं दत्त्वा महाविष्णोः शिवस्यापि फलं श्रृणु ।। १३-६६ ।।
 
सर्वपापविनिर्मुक्तः सर्वैश्वर्यसमन्वितः ।।
तत्तत्सालोक्यमाप्नोति त्रिःसप्तपुरुषान्वितः ।। १३-६७ ।।
 
यद्यदिष्टतमं भोज्यं तत्तदीशाय विष्णवे ।।
दत्त्वा तत्तत्पदं याति चत्वारिशत्कुलान्वितः ।। १३-६८ ।।
 
यद्यदिष्टतमं वस्तु तत्द्विप्राय दापयेत् ।।
स याति विष्णुभवनं पुनरावृत्तिदुर्लभम् ।। १३-६९ ।।
 
भ्रूणहास्वर्णदानेन शुद्धो भवति भूपते ।।
अन्नतोयसमंदानं न भूतं न भविष्यति ।। १३-७० ।।
 
अन्नदः प्राणदः प्रोक्तः प्राणदश्चापि सर्वदः ।।
सर्वदानफलं यस्मादन्नदस्य नृपोत्तम ।। १३-७१ ।।
 
अन्नदो ब्रह्मसदनं यातिवंशायुतान्वितः ।।
न तस्य पुनरावृत्तिरिति शास्त्रेषु निश्चितम् ।। १३-७२ ।।
 
सद्यस्तुष्टिकरं ज्ञेयं जलदानं यतोऽधिकम् ।।
अन्नदानान्नृपश्रेष्ट निर्दिष्टं ब्रह्मवादिभिः ।। १३-७३ ।।
 
महापातकयुक्तो वा युक्तो वाप्युपपातकैः ।।
जलदो मुच्यते तेभ्य इत्याह कमलोद्भवः ।। १३-७४ ।।
 
शरीरमन्नजं प्राहुः प्राणामप्यन्नजान्विदुः ।।
तस्मादन्नप्रदो ज्ञेयः प्राणदः पृथिवीपते ।। १३-७५ ।।
 
यद्यतुष्टिकरं दानं सर्वकामफलप्रदम् ।।
तस्मादन्नसमं दानं नास्ति भूपाल भूतले ।। १३-७६ ।।
 
अन्नदस्य कुले जाता आसहंस्त्र नृपोत्म ।।
नरकं तेन पश्यन्ति तस्मादन्नप्रदो वरः ।। १३-७७ ।।
 
पादाभ्यङ्गंभक्तियुक्तो योऽतिथेः कुरुते नरः ।।
स स्नातः सर्वतीर्थेषु गङ्गास्नानपुरःसरम् ।। १३-७८ ।।
 
तैलाभ्यङ्गं महाराज ब्राह्मणानां करोति यः ।।
स स्नातोऽष्टशतं साग्रं गङ्गायां नात्र संशयः ।। १३-७९ ।।
 
रोगितान्ब्रह्माणान्यस्तु प्रेम्णा रक्षति रक्षकः ।।
स कोटिकुलसंयुक्तो वसेद्वूह्यपुरे युगम् ।। १३-८० ।।
 
यो रक्षेत्पृथिवीपाल रङ्गं वा रोगिणं नरम् ।।
तस्य विष्णुः प्रसन्नात्मा सर्वान्कामान्प्रयच्छति ।। १३-८१ ।।
 
मनसा कर्मणा वाचा यो रक्षेदामयान्वितम् ।।
सर्वान्कामानवाप्नोति सर्वेपापविवर्जितः ।। १३-८२ ।।
 
यो ददाति महीपाल निवासं ब्राह्मणाय वै ।।
तस्य प्रसन्नो देवेशः स्वलोकं संप्रयच्छति ।। १३-८३ ।।
 
ब्राह्मणायं ब्रह्मविदे यो दद्याद्गां पयस्विनीम् ।।
स यातिब्रह्मसदनमन्येषामतिदुर्लभम् ।। १३-८४ ।।
 
अन्येभ्यः प्रतिगृह्यापि यो द्द्याद्गां पयस्विनीम् ।।
तस्य पुण्यफलं वक्तुं नाहं शक्तोऽस्मि पण्डित ।। १३-८५ ।।
 
कपिलां वेदविदुषे यो ददाति पयस्विनीम् ।।
स एव रुद्रो भूपाल सर्वपापविवर्जितः ।। १३-८६ ।।
 
विप्राय वेदविदुषे दद्यादुभयतोमुखीम् ।।
यस्तस्य पुण्यं संख्यातु न शक्तोऽब्दशतैरपि ।। १३-८७ ।।
 
तस्य पुण्यफलं राजञ्श्रृणु वक्ष्यामि तत्त्वतः ।।
एकतः क्रतवः सर्वे समग्रवरदक्षिणाः ।। १३-८८ ।।
 
एकतो भयभीतस्यत प्राणिनः प्राणरक्षणम् ।।
संरक्षति महीपाल यो विप्रं भयविह्वलम् ।। १३-८९ ।।
 
स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः ।।
वस्त्रदो रुद्रभवनं कन्यादो ब्रह्मणः पदम् ।। १३-९० ।।
 
हेमदो विष्णु भवनं प्रयाति स्वकुलान्वितः ।।
यस्तु कन्यामलंकृत्य ददात्यध्यात्मवेदिने ।। १३-९१ ।।
 
शतवंशसमायुक्तः स व्रजेद्ब्रह्यणः पदम् ।।
कार्तिक्यां पौर्णमास्यां वा आषाढ्यां वापि भूपते ।। १३-९२ ।।
 
वृषभं शिवतुष्ट्यर्थमुत्सृजेत्तत्फलं श्रृणु ।।
सप्तजन्मार्जितैः पापैर्विमुक्तो रुद्ररुपभाक् ।। १३-९३ ।।
 
कुलसप्ततिसंयुक्तो रुद्रेण सह मोदते ।।
शिवलिङ्गांकितं कृत्वा महिषं यः समुत्सृजेत् ।। १३-९४ ।।
 
न तस्य यातनालोको भवेन्नृपतिसत्तम् ।।
ताम्बूलदानं यः कुर्याच्छक्तितो नृपसत्तम ।। १३-९५ ।।
 
तस्य विष्णुः प्रसन्नात्मा ददात्यायुर्यशः श्रियम् ।।
क्षीरोदो घृतदश्चैव मधुदो दधिदस्तथा ।। १३-९६ ।.
 
दिव्याब्दायुतपर्यंतंस्वर्गलोके महीयते ।।
प्रयाति ब्रह्मसदनमिक्षुदाता नृपोत्तम ।। १३-९७ ।।
 
गन्धदः पुण्यफलदः प्रयाति ब्रह्मणः पदम् ।।
गुडेक्षुरसदश्चैव प्रयाति क्षीरसागरम् ।। १३-९८ ।।
 
भटानां जलदो याति सूर्यलोकमनुत्तमम् ।।
विद्यादानेन सायुज्यं माधवस्य व्रजेन्नरः ।। १३-९९ ।।
 
विद्यादानं महीदानं गोदानं चोत्तमोत्तमम् ।।
नरकादुद्धरन्त्येव जपवाहनदोहनात् ।। १३-१०० ।।
 
</poem>