"ऋग्वेदः सूक्तं १.३०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४०३:
 
ब्राह्मणाच्छंशिसामप्रशंसा --योगे-योगे तवस्तरं इति सौमेधं रात्रिषाम ([[सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.2 द्वितीयप्रपाठकः/1.1.2.7 सप्तमी दशतिः|साम १६३]]) रात्रेरेव समृध्यै - तांब्रा. [[पञ्चविंशब्राह्मणम्/अध्यायः ९|९.२.२०]]
 
१.३०.१३-१५ रेवतीर्नः सधमादे इति
 
द्र. [https://sa.wikisource.org/s/1z7x वारवन्तीयम् साम]
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.३०" इत्यस्माद् प्रतिप्राप्तम्