"नारदपुराणम्- पूर्वार्धः/अध्यायः १५" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
धर्मराज उवाच ।।
पाप भेदान्प्रवक्ष्यामि यथा स्थूलाश्च यातनाः ।।
श्रृणुष्व धैर्यमास्थाय रौद्रा ये नरका यतः ।। १५-१ ।।
 
पापिनो ये दुरात्मानो नरकाग्निषु सन्ततम् ।।
पच्यन्ते येषु तान्वक्ष्ये भयंकरफलप्रदान् ।। १५-२ ।।
 
तपनोवालुकाकुम्भौमहारौरवरौरवौ ।।
कुम्भघीपाको निरुच्छ्वासः कालसूत्रः प्रमर्दनः ।। १५-३ ।।
 
असिपत्रवनं घोरं लालाभक्षोहिमोत्कटः ।।
मूषावस्था वसाकूपस्तथा वैतरणी नदी ।। १५-४ ।।
 
भक्ष्यन्ते मूत्रपानं च पुरीषह्लद एव च ।।
तप्तशूलं तप्तशिला शाल्मलीद्रुम एव च ।। १५-५ ।।
 
तथा शोणितकूपश्च घोरः शोणितभोजनः ।।
स्वमांसभोजनं चैव वह्निज्वालानिवेशनम् ।। १५-६ ।।
 
शिलावृष्टिः शस्त्रवृष्टिर्वह्निवृष्टिस्तथैव च ।।
क्षारोदकं चोष्णतोयं तप्तायः पिण्डभक्षणम् ।। १५-७ ।।
 
अथ शिरःशोषणं च मरुत्प्रपतनं तथा ।।
तथा पाशाणवर्णं च कृमिभोजनमेव च ।। १५-८ ।।
 
क्षारो दपानं भ्रमणं तथा क्रकचदारणम् ।।
पुरीषलेपनं चैव पुरीषस्य च भोजनम् ।। १५-९ ।।
 
रेतः पानं महाघोरं सर्वसन्धिषुदाडनम् ।।
धूमपानं पाशबन्धं नानाशूलानुलेपनम् ।। १५-१० ।।
 
अङ्गारशयनं चैव तथा मुसलमर्द्दनम् ।।
बहूनि काष्ठयन्त्राणि कषणं छेदनं तथा ।। १५-११ ।।
 
पतनोत्पतनं चैव गदादण्डादिपीहनम् ।।
गजदन्तप्रहरणं नानासर्पैश्च दंशनम् ।। १५-१२ ।।
 
शीताम्बुसेचनं चैव नासायां च मुखे तथा ।।
घोरक्षाराम्बुपानं च तथा लवणभक्षणम् ।। १५-१३ ।।
 
स्त्रायुच्छेदं स्नायुबन्धमस्थिच्छेदं तथैव च ।।
क्षाराम्बुपूर्णरन्ध्राणां प्रवेशं मांसभोजनम् ।। १५-१४ ।।
 
पित्तपानं महाघोरं तथैवःश्लेष्मभोजनम् ।।
वृक्षाग्रात्पातनंचैव जलान्तर्मज्जनं तथा ।। १५-१५ ।।
 
पाषाणधारणं चैव शयनं कण्टकोपरि ।।
पिपीलिकादंशनं च वृश्चिकैश्चापि पीडनम् ।। १५-१६ ।।
 
व्याघ्रपीडा शिवापीडा तथा महिषमीडनम् ।।
कर्द्दमे शयनं चैव दुर्गन्धपरिपूरणम् ।। १५-१७ ।।
 
बहुशश्चार्धशयनं महातिक्तनिषेवणम् ।।
अत्युष्णतैलपानं च महाकटुनिषेवणम् ।। १५-१८ ।।
 
कषायोदकपानं च तत्पपाषाणतक्षणम् ।।
अत्युष्णशीतस्नानं च तथा दशनशीर्णनम् ।। १५-१९ ।।
 
तप्तायः शयनं चैव ह्ययोभारस्य बन्धनम् ।।
एवमाद्यामहाभाग यातनाः कोटिकोटिशः ।। १५-२० ।।
 
अपि वर्षसहस्त्रेण नाहं निगदितुं क्षमः ।।
एतेषु यस्य यत्प्राप्तं पापिनः क्षितिरक्षक ।। १५-२१ ।।
 
तत्सर्वं संप्रवक्ष्यामि तन्मे निगदतः श्रृणु ।।
ब्रह्महा च सुरापी च स्तेयी च गुरुतल्पगः ।। १५-२२ ।।
 
महापातकिनस्त्वेते तत्संसर्गी च पञ्चमः ।।
पंतिभेदीवृथापाकी नित्यं ब्रह्मणदूषकः ।। १५-२३ ।।
 
 
आदेशी वेदविक्रेता पञ्चैते ब्रह्मधातकाः ।।
 
ब्रह्मणं यः समाहूय दास्यामीति धनादिकम् ।।
एश्चान्नास्तीति यो ब्रुयात्तमाहुर्ब्रह्यघातिनम् ।। १५-२४ ।।
 
स्नानार्थं पूजनार्थँ वा गच्छतो ब्राह्मणस्य यः ।।
समायात्यंतरायत्वं तमाहुर्ब्रह्मधातिनम् ।। १५-२५ ।।
 
पस्निन्दासु निरतश्चात्मोत्कर्षरतश्व यः ।।
असत्यनिरतश्वचैव ब्रह्महा परिकीर्तितः ।। १५-२६ ।।
 
अधर्मस्यानुमन्ता च ब्रह्महा परिकीर्तितः ।।
अन्योद्वेगरतश्चैव अन्येषां दोषसूवकः ।। १५-२७ ।।
 
दम्भाचाररतश्वैव ब्रह्महेत्यभिधीयते।।
नित्यं प्रतिग्रहरतस्तथा प्राणिवधे रतः ।। १५-२८ ।।
 
अधर्मस्यानुममन्ता च ब्रह्महा परिकीर्तितः ।।
ब्रह्महत्या समं पापमेव बहुविधं नृप ।। १५-२९ ।।
 
सुरापानसमं पापं प्रवक्ष्यामि समासतः ।।
गणान्नभोजनं चैव गणिकानां निषेवणम् ।। १५-३० ।।
 
पतितान्नादनं चैव सुरापानसमं स्मृतम् ।।
उपासमापरित्यागो देवलानां च भोजनम् ।। १५-३१ ।।
 
सुरापयोषित्संयोगः सुरापानसमः स्मृतः ।।
यः शूद्रेण समाहतो भोजनं कुरुते द्विजः ।। १५-३२ ।।
 
सुरापी स हि विज्ञेयः सर्वधर्मबहिष्कृतः ।।
यः शूद्रेणाभ्यनुज्ञातः प्रेष्यकर्म करोति च ।। १५-३३ ।।
 
सुरापान समं पापं लभते स नराधमः ।।
एवं बहुविधं पापं सुरापानसमं स्मृतम् ।। १५-३४ ।।
 
हेमस्तेयसमं पापं प्रवक्ष्यामि निशामय ।।
कन्दमूलफलानां च कस्तूरी पटवाससाम् ।। १५-३५ ।।
 
सदा स्तेयं च रत्नानां स्वर्णस्तेयसमं स्मृतम् ।।
ताम्रायस्त्र्रपुकांस्यानामाज्यस्य मधुनस्तथा ।। १५-३६ ।।
 
स्तेयं सुगन्धद्रव्याण्णां स्वर्णस्तेयसमं स्मृतम् ।।
क्रमुकस्यापिहरणमम्भसां चन्दनस्य च ।। १५-३७ ।।
 
पर्णरसापहरणं स्वर्णस्तेयसमं स्मृतम् ।।
पितृयज्ञपरित्यागो धर्मकार्यविलोपनम् ।। १५-३८ ।।
 
यतीर्नां निन्दतं चैव स्वर्णस्तेयसमं स्मृतम् ।।
भक्ष्याणां चापहरणं धान्यानां हरणं तथा ।। १५-३९ ।।
 
रुद्राक्षहरणं चैव स्वर्णस्तेयसमं स्मृतम् ।।
भागीनीगमनं चैव पुत्रस्त्रीगमनं तथा ।। १५-४० ।।
 
रजस्वलादिगमनं गुरुतल्पसमं स्मृतम् ।।
हीनजात्याभिगमनं मद्यपस्त्रीनिषेवणम् ।। १५-४१ ।।
 
परस्त्रीगमनं चैव गुरुतल्पसमं स्मृतम् ।।
भ्रातृस्त्रीगमनं चैव वयस्यस्त्रीनिषेवणम् ।। १५-४२ ।।
 
विश्वस्तागमनं चैव गुरुतल्पसमं स्मृतम् ।।
अकाले कर्मकरणं पुत्रीगमनमेव च ।। १५-४३ ।।
 
धर्मलोपः शास्त्रनिन्दा गुरुतल्पसमं स्मृतम् ।।
इत्येवमादयो राजन्महापातकसंज्ञिताः ।। १५-४४ ।।
 
एतेष्वेकतमेनापि सङ्गकृत्तत्समो भवेत् ।।
यथाकथंचित्पापानामेतेषां परमर्षिभिः ।। १५-४५ ।।
 
शान्तैस्तु निष्कृतिर्दृष्टा प्रायश्चितादिकल्पनैः ।।
प्रायश्चित्तविहीनानि पापानि श्रृणु भूपते ।। १५-४६ ।।
 
समस्तपापतुल्यानि महानरकदानि च ।।
ब्रह्महत्यादिपापानां कथंचिन्निष्कृतिर्भवेत् ।। १५-४७ ।।
 
ब्रह्मणं द्वेष्टि यस्तस्य निष्कृतिर्नास्ति कुत्रचित् ।।
विश्वस्तघातिनं चैव कृतन्घानां नरेश्वर ।। १५-४८ ।।
 
शूद्रस्त्रीसङ्गिनां चैव निष्कृतिर्नास्ति कुत्रचित् ।।
शूद्रान्नपुष्टदेहानां वेदनिन्दारतात्मनाम् ।। १५-४९ ।।
 
सत्कथानिन्दकानांच नेहामुत्रचनिष्कृतिः ।। १५-५० ।।
 
बौद्धालयं विशेद्यस्तु महापद्यपि वैद्विजः ।।
नतस्यनिष्कृतिर्दृष्टाप्रायश्चितशतैरपि ।। १५-५१ ।।
 
बौद्धाः पाषंण्डिनः प्रोक्ता यतो वेदविनिन्दकाः ।।
तस्माद्विजस्तान्नेक्षेत यतो धर्मबहिष्कृताः ।। १५-५२ ।।
 
ज्ञानतोऽज्ञानतो वापि द्विजो बोद्धालयं विशेत् ।।
ज्ञात्वा चेन्निष्कृतिर्नास्ति शास्त्राणामिति निश्वयः ।। १५-५३ ।।
 
एतेषां पापबाहुल्यान्नरकं कोटिकल्पकम् ।।
प्रायश्चित्तविहीनानि प्रोक्तान्यन्यानि च प्रभो ।। १५-५४ ।।
 
पापानि तेषां नरकान्गदतो मे निशामय ।। १५-५५ ।।
 
महापातकिनस्तेषु प्रत्येकं युगवासिनः ।।
तदन्ते पृथिवीमेत्य सप्तजन्मसु गर्दभाः ।। १५-५६ ।।
 
ततः श्वानो विद्धदेहा भवेयुर्दशजन्मसु ।।
आशताब्दं विट्कृमयः सर्पा द्वादशजन्मसु ।। १५-५७ ।।
 
ततः सहस्त्रजन्मानि मृगाद्याः पशवो नृप ।।
शताब्दं स्थावराश्चैव ततो गोधाशरीरिणः ।। १५-५८ ।।
 
ततस्तु सत्पजन्मानि चण्डालाः पापकारिणः ।।
ततः षोडश जन्मानि शूद्राद्या हीनजातयः ।। १५-५९ ।।
 
ततस्तु जन्मद्वितये दरिद्राव्याधिपीडिताः ।।
प्रतिग्रहपरा नित्यं ततो निरयगाः पुनः ।। १५-६० ।।?
 
असूयाविष्टमनसो रौरवे नरके स्मृतम् ।।
तत्र कल्पद्वयं स्थित्वा चाण्डालाः शतजन्मसु ।। १५-६१ ।।
 
मा ददस्वेति यो ब्रूयाद्गवान्गिब्राह्मणेषु च ।।
शुनां योनिशतं गत्वा चाण्डालेषूपजायते ।। १५-६२ ।।
 
ततो विष्ठाकृतमिश्चैव ततो व्याघ्रस्त्रिजन्मसु ।।
तदंते नरकं याति युगानामेकविंशतिम् ।। १५-६३ ।।
 
परनिन्दापरा ये च ये च निष्ठुरभाषिणः ।।
दानानां विघ्नकर्त्तारस्तेषां पापफलं श्रृणु ।। १५-६४ ।।
 
मुशलोलूखलाभ्यां तु चूर्ण्यन्ते तस्करा भृशम् ।।
तदन्ते तप्तपाषाणग्रहणं वत्सरत्रयम् ।। १५-६५ ।।
 
ततश्च कालसूत्रेण भिद्यन्ते सप्त वत्सरान् ।।
शोचन्तः स्वानिकर्माणि परद्रव्यापहारकाः ।। १५-६६ ।।
 
कर्मणा तत्र पच्यन्ते नरकान्गिषु सन्ततम् ।। १५-६७ ।।
 
परस्वसूचकानां च नरकं श्रृणु दारुणम् ।।
यावद्युगसहस्त्रं तु तप्तायः पिण्डभक्षणम् ।। १५-६८ ।।
 
संपीड्यते च रसना संदंशैर्भृशदारुणैः ।।
निरुच्छ्वासं महाघोरे कल्पार्द्धं निवसन्ति ते ।। १५-६९ ।।
 
परस्त्रीलोलुपानां च नरकं कथयामि ते ।।
तप्तताम्रस्त्रियस्तेन सुरुपाभरणैर्युताः ।। १५-७० ।।
 
यादृशीस्तादृशीस्ताश्च रमन्ते प्रसभं बहु ।।
विद्ववन्तं भयेनासां गृह्णन्ति प्रसभं च तम् ।। १५-७१ ।।
 
कथयन्तश्च तत्कर्म नयन्ते नरकान्क्रमात् ।।
अन्यं भजन्ते भूपाल पतिं त्यक्त्वा च याः स्त्रियः ।। १५-७२ ।।
 
तत्पायःपुरुशास्तास्तु तत्पायःशयनेबलात् ।।
पातयित्वा रमन्ते च बहुकालं बलान्विताः ।। १५-७३ ।।
 
ततस्तैर्योषितो मुक्ता हुताशनसमोज्ज्वलम् ।।
यः स्तम्भं समाश्लिष्य तिष्ठन्त्यब्दसहस्त्रकम् ।। १५-७४ ।।
 
ततः क्षारोदकस्नानं क्षारोदकनिषेवणम् ।।
तदन्ते नरकान् सर्वान् भुञ्जतेऽब्दशतं शतम् ।। १५-७५ ।।
 
यो हन्ति ब्राह्मणं गां च क्षत्रियं च नृपोत्तमम् ।।
स चापि यातनाः सर्वा भुंक्ते कल्पेषु पञ्चसु ।। १५-७६ ।।
 
यः श्रृणोति महन्निन्दां सादरं तत्फलं श्रृणु ।।
तेषां कर्णेषु दाप्यन्ते तप्तायः कीलसंचयाः ।। १५-७७ ।।
 
ततश्च तेषु छिद्रेषु तैलमत्युष्णमुल्बणम् ।।
पूर्यते च ततश्चापिं कुम्भीपाकं प्रपद्यते ।। १५-७८ ।।
 
नास्तिकानां प्रवक्ष्यामि विमुखानां हरे हरौ ।।
अब्दानां कोटिपर्यन्तं लवणं भुञ्जते हि ते ।। १५-७९ ।।
 
ततश्च कल्पपर्यन्तं रौरवे तप्तसैकते ।।
भज्यंते पापकर्मणोऽन्येप्येवं नराधिप ।। १५-८० ।।
 
ब्राह्मणान्ये निरीक्षन्ते कोपदृष्ट्या नराधमाः ।।
तप्तसूचीसहस्त्रेण चक्षुस्तेषां प्रसूर्यते ।। १५-८१ ।।
 
ततः क्षाराम्बुधाराभिः सेच्यन्ते नृपसत्तम ।।
ततश्च क्रकर्चेर्घोरैर्भिद्यन्ते पापकर्म्मणः ।। १५-८२ ।।
 
विश्वासघातिनां चैव मर्यादाभेदिनां तथा ।।
परान्नलोल्लुपानां च नरकं श्रृणु दारुणम् ।। १५-८३ ।।
 
स्वमांसभोजिनो नित्यं भक्षमाणाः श्वभिस्तु ते ।।
नरकेषु समस्तेषु प्रत्येकं ह्यब्दवासिनः ।। १५-८४ ।।
 
प्रतिग्रहरता ये च ये वै नक्षत्रपाठकाः ।।
ये च देवलकान्नानां भोजिनस्ताञ्श्रृणुष्व मे ।। १५-८५ ।।
 
राजन्नाकल्पपर्यन्तं यातनास्वासु दुःखिताः ।।
पच्यन्ते सततं पापाविष्टा भोगरताः सदा ।। १५-८६ ।।
 
ततस्तैलेन पूर्यन्ते कालसूत्रप्रपीडिताः ।।
ततः क्षारोदकस्नानं मूत्रविष्टानिषेवणम् ।। १५-८७ ।।
 
तदन्ते भुवमासाद्य भवन्ति म्लेच्छजातयः ।।
अन्योद्वेगरता ये तु यान्ति वैतरणीं नदीम् ।। १५-८८ ।।
 
त्यक्तपञ्चमहायज्ञा लालाभक्षं व्रजन्ति हि ।।
उपासनापरित्यागी रौरवं नरकं व्रजेत् ।। १५-८९ ।।
 
विप्रग्रामकरादानं कुर्वतां श्रृणु भूपते ।।
यातनास्वासु पच्यन्ते यावदाचन्द्रतारकम् ।। १५-९० ।।
 
ग्रामेषु भूपालवरो यः कुर्यादधिकं करम् ।।
स सहस्त्रकुलो भुङ्‌क्तेनरकं कल्पपञ्चसु ।। १५-९१ ।।
 
विप्रग्रामकरादानं योऽनुमन्तातु पापकृत् ।।
स एव कृतवान् राजन्ब्रह्महत्यासहस्त्रकम् ।। १५-९२ ।।
 
कालसूत्रे महाघोरे स वसेद्दिचतुर्युगम् ।।
अयोनौ च वियोनौ च पशुयोनौ च यो नरः ।। १५-९३ ।।
 
त्यजेद्रेतो महापापी सरेतोभोजनं लभेत् ।।
वसाकूपं ततः प्राप्य स्थित्वा दिव्याब्दसत्पकम् ।। १५-९४ ।।
 
रेतोभोजी भवेन्मर्त्यः सर्वलोकेषु निन्दितः ।।
उपवासदिने राजन्दन्तधावनकृन्नरः ।। १५-९५ ।।
 
स घोरं नरकं यातिव्याघ्रपक्षं चतुर्युगम् ।।
यः स्वकर्मपरित्यागी पाषण्डीत्युच्यते बुधैः ।। १५-९६ ।।
 
तत्संगकृतमोघः स्यात्तावुभावतिपापिनौ ।।
कल्पकोटिसहस्त्रेषु प्रान्पुतो नरकान्क्रमात् ।। १५-९७ ।।
 
देवद्रव्यापहर्त्तारो गुरुद्रव्यापहारकाः ।।
ब्रह्महत्याव्रतसमं दुष्कृतं भुञ्जते नृप ।। १५-९८ ।।
 
अनाथधनहर्त्तारो ह्यनाथं ये द्विषन्ति च ।।
कल्पकोटिसहस्त्राणि नरके ते वसन्ति च ।। १५-९९ ।।
 
स्त्रीशूद्राणां समीपे तु ये वेदाध्ययने रताः ।।
तेषां पापफलं वक्ष्ये श्रृणुष्व सुसमाहितः ।। १५-१०० ।।
 
अधःशीर्षोर्ध्वपादाश्च कीलिताः स्तम्भकद्वये ।।
ध्रूम्रपानरता नित्यं तिष्ठन्त्याब्रह्मवत्सरम् ।। १५-१ ।।
 
जले देवालये वापि यस्त्यजेद्देहजं मलम् ।।
भ्रूणहत्यासमं पापं संप्रान्पोत्यतिदारुणम् ।। १५-२ ।।
 
दन्तास्थिकेशनखरान्ये त्यज्यन्त्यमरालये ।।
जले वा भुक्तशेषं च तेषां पापफलं श्रृणु ।। १५-३ ।।
 
प्रासप्रोता हलैर्भिन्ना आर्त्तरावविराविणः ।।
अत्युष्णतैलपाकेऽतितप्यन्ते भृशदारुणे ।। १५-४ ।।
 
कुर्वन्ति दुःखसंतप्तास्ततोऽन्येषु व्रजन्ति च ।।
ब्रह्मसंहरते यस्तु गन्धकाष्टं तथैव च ।। १५-५ ।।
 
स याति नरकं घोरं यावदाचन्द्रतारकम् ।।
ब्रह्मस्वहरणं राजन्निहामुत्र च दुःखदम् ।। १५-६ ।।
 
इहसंपद्विनाशायपरत्रनरकाय च ।।
कूटसाक्ष्यंवदेद्यस्तु तस्य पापफलंश्रृणु ।। १५-७ ।।
 
स याति यातनाः सर्वा यावदिन्द्राश्चतुर्दश ।।
इहपुत्राश्च विनश्यन्ति परत्र च ।। १५-८ ।।
 
रौरवं नरकं भुङक्ते ततोऽन्यानपि च क्रमात् ।।
ये चातिकामिनो मर्त्या ये च मिथ्याप्रवादिनः ।। १५-९ ।।
 
तेषां सुखे जलौकास्तु पूर्य्यन्ते पन्नगोपमाः ।।
एवं षष्टिसहस्त्राब्दे ततः क्षाराम्बुसेचनम्‌ ।। १५-१० ।।
 
ये वृथामांसनिरतास्ते यान्ति क्षारकर्दमम् ।।
ततो गजैर्निपात्यन्ते मरुत्प्रपतनं यथा ।। १५-११ ।।
 
तदन्ते भवमासाद्य हीनाङ्गाः प्रभवन्ति च ।।
यस्त्वृतौ नाभिगच्छेत स्वस्त्रिंय मनुजेश्वर ।। १५-१२ ।।
 
स याति रौरवं घोरं ब्रह्महकत्यां च विन्दति ।।
अन्याचाररतं दृष्ट्वा यः शक्तो न निवारयेत् ।। १५-१३ ।।
 
तत्पापं समवान्पोति नरकं तावुभावपि ।।
पापिनां पापगणनां कृत्वान्येभ्यो दिशन्ति विन्दति ।। १५-१४ ।।
 
अस्तित्वे तुल्यपापास्ते मिथ्यात्वे द्विगुणा नृप ।।
अपापे पातकं यस्तु समरोप्य विनिन्दति ।। १५-१५ ।।
 
स याति नरकं घोरं यावञ्चर्द्रार्क तारकम् ।।
पापिनां निन्द्यमानानां पापार्द्धं क्षयमेति च ।। १५-१६ ।।
 
यस्तु व्रतानि संगृह्य असमाप्य परित्यज्येत् ।।
सोऽसिपत्रेऽनुभूयार्तिं हीनाङगोजायते भुवि ।। १५-१७ ।।
 
अन्यैः संगृह्यमाणानांव्रतानां विघ्नकृन्नरः ।।
अतीव दुःखदंरौद्रं स याति श्लेष्मभोजनम् ।। १५-१८ ।।
 
न्याये च धर्मशिक्षायां पक्षपातं करोति यः ।।
न तस्य निष्कृतिर्भूयः प्रायश्चित्तायुतैरपि ।। १५-१९ ।।
 
अभोज्यभोजी संप्राप्यं विङ्भोज्यं तु समायुतम् ।।
ततश्चण्डालयोनौ तु गोमांसाशी सदा भवेत् ।। १५-२० ।।
 
अवमान्य द्विजान्वाग्भिर्ब्रह्महत्यां च विन्दति ।।
सर्वाश्चयातना भुक्त्वा चाण्डालो दशजन्मसु ।। १५-२१ ।।
 
विप्राय दीयमाने तु यस्तु विघ्नं समाचरेत् ।।
ब्रह्महत्यासमं तेन कर्त्तव्यं व्रतमेव च ।। १५-२२ ।।
 
अपहृत्य पस्स्यार्थं यः परेभ्यः प्रयच्छति ।।
अपहर्त्ता तु निरयी यस्यार्थस्तस्य तत्फलम् ।। १५-२३ ।।
 
प्रतिश्रुत्याप्रदानेन लालाभक्षं व्रजेन्नरः ।।
यतिनिन्दापरो राजन् शिलानमात्रे प्रयाति हि ।। १५-२४ ।।
 
आरामच्छेदिनो यान्ति युगानामेकविंशतिम् ।।
श्वभोजनं ततः सर्वा भुञ्जते यातनाः क्रमात् ।। १५-२५ ।।
 
देवतागृहभेत्तारस्तडागानां च भूपते ।।
पुष्पारामभिदश्चैव यां गतिं यान्ति तच्छॄणु ।। १५-२६ ।।
 
यातनास्वासु सर्वासु पच्यन्ते वै पृथक् पृथक् ।।
ततश्च विष्टाकृमयः कल्पानामेकविंशतिम् ।। १५-२७ ।।
 
 
ततश्चाण्डालयोनौ तु शतजन्मानि भूपते ।।
ग्रामविध्वंसकानां तु दाहकानां च लुम्पताम् ।। १५-२८ ।।
 
महत्पापं तदादेष्टुं न क्षमोऽहं निजायुषा ।।
उच्छिष्टभोजिनो ये च मित्रद्रोहपराश्च ये ।। १५-२९ ।।
 
एतेषां यातनास्तीव्रा भवन्त्याचन्द्रतारकम् ।।
उच्छिन्नपितॄदेवेज्या वेंदमार्गबहिःस्थिताः ।। १५-३० ।।
 
पापानां यातानानां च धर्माणां चापि भूपते ।।
एवं बहुविधा भूप यातनाः पापकारिणाम् ।। १५-३१ ।।
 
तेषां तासां च संख्यानं कर्त्तुं नालमहं प्रभो ।।
पापानां यातनानां च धर्माणां चापि भूपते ।। १५-३२ ।।
 
संख्यां निगदितुं लोके कः क्षमो विष्णुना विना ।।
एतेषां सर्वपापानां धर्मशास्त्रविधानतः ।। १५-३३ ।।
 
प्रायश्चित्तेषु चीर्णेषु पापराशिः प्रणश्यति ।।
प्रायश्चित्तानि कार्याणि समीपे कमलापतेः ।। १५-३४ ।।
 
न्यूनातिरिक्तकृत्यानां संपूर्तिकरणाय च ।।
गङ्गा चतुलसी चैव सत्सङ्गो हरिकीर्त्तनम् ।। १५-३५ ।।
 
अनसूया ह्यहिंसा च सर्वेप्येते हि पापहाः ।।
विष्ण्वर्पितानि कर्माणि सफलानि भवन्ति हि ।। १५-३६ ।।
 
अनर्प्पितानि कर्माणि भस्मविन्यस्तद्रव्यवत् ।।
नित्यं नैमित्तिकं काम्यं यच्चान्यन्मोक्षमाधनम् ।। १५-३७ ।।
 
विष्णौ समार्पितं सर्वं सात्त्विकं सफलं भवेत् ।।
हरिभक्तिः परा नृणां सर्वं पापप्राणाशिनी ।। १५-३८ ।।
 
सा भक्तिदशधा ज्ञेया पापारण्यदवोपमा ।।
तामसै राजसैश्चैव सात्त्विकैश्च नृपोत्तम ।। १५-३९ ।।
 
यच्चान्यस्य विनाशार्थं भजनं श्रीपतेर्नृप ।।
सा तामस्यधमा भक्तिः खलभावधरा यतः ।। १५-४० ।।
 
योऽर्चयेत्कैतवधिया स्वैरिणी स्वपतिं यथा ।।
नारायणं जगन्नाथं तामसी मध्यमा तु सा ।। १५-४१ ।।
 
देवापूजापरान्दृष्ट्वा मात्सर्याद्योऽर्चयेद्धीरम् ।।
सा भक्तिः पृथिवीपाल तामसी चोत्तमा स्मृता ।। १५-४२ ।।
 
धनधान्यादिकं यस्तु प्रार्थयन्नर्चयेद्वरिम् ।।
श्रद्धया परया युक्तः सा राजस्यधमा स्मृता ।। १५-४३ ।।
 
यः सर्वलोकविख्यातकीर्तिमुद्दिश्य माधवम् ।।
अर्चयेत्परया भक्त्या सा मध्या राजसी मता ।। १५-४४ ।।
 
सालोक्यादि पदं यस्तु समुद्दिश्यार्चयेद्धरिम् ।।
सा राजस्युत्तमा भक्तिः कीर्तिता पृथिवीपते ।। १५-४५ ।।
 
यस्तु स्वकृतपापानां क्षयार्थं प्रार्चयेद्वरिम् ।।
श्रद्धया परयोपेतः सा सात्त्विक्यधमा स्मृता ।। १५-४६ ।।
 
हरेरिदं प्रियमिति शुश्रूषां कुरुते तु यः ।।
श्रद्धया संयुतो भूयः सात्त्विकी मध्यमा तु सा ।। १५-४७ ।।
 
विधिबुद्ध्यार्चयेद्यस्तु दासवच्छ्रीपतिं नृप ।।
भक्तीनां प्रवरा सा तु उत्तमा सात्त्विकी स्मृता ।। १५-४८ ।।
 
महीमानं हरेर्यस्तु किंचित्कृत्वा प्रियो नरः ।।
तन्मयत्वेन संतुष्टः सा भक्तिरुत्तमोत्तमा ।। १५-४९ ।।
 
अहमेव परो विष्णुर्मयिसर्वमिदं जगत् ।।
इति यः सततं पश्येत्तं विद्यादुत्तमोत्तमम् ।। १५-५० ।।
 
एवं दशविधा भक्तिः संसारच्छेदकारिणी ।।
तत्रापि सात्त्विकी भक्तिः सर्वकामफलप्रदा ।। १५-५१ ।।
 
तस्माच्छृणुष्व भूपाल संसारविजिगीषुणा ।।
स्वकर्मणो विरोधेन भक्तिः कार्या जनार्दने ।। १५-५२ ।।
 
यः स्वधर्मं परित्यज्य भक्तिमात्रेण जीवति ।।
न तस्य तुष्यते विष्णुराचारेणैव तुष्यते ।। १५-५३ ।।
 
सर्वागमानामाचारः प्रथमं परिकल्पते ।।
आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः ।। १५-५४ ।।
 
तस्मात्कार्या हरेर्भक्तिः स्वर्धमस्याविरोधिनी ।।
सदाचारविहीनानां धर्मा अप्यसुखप्रदाः ।। १५-५५ ।।
 
स्वधर्महीना भक्तिश्वाप्यकृतैव प्रकीर्तिता ।।
यत्तु पृष्टं त्वया भूयस्तत्सर्वं गदितं मया ।। १५-५६ ।।
 
तस्माद्धर्मपरो भूत्वा पूजयस्व जनार्दनम् ।।
नारायणमणीयांसं सुखमेष्यसि शाश्वतम् ।। १५-५७ ।।
 
शिव एव हरिः साक्षाद्धरिरेव शिवः स्वयम् ।।
द्वयोरन्तरदृग्याति नरकारन्कोटिशः खलः ।। १५-५८ ।।
 
तस्माद्विष्णुं शिवं वापि समं बुद्धा समर्चय ।।
भेदकृद्दुःखमाप्नोति इह लोके परत्र च ।। १५-५९ ।।
 
यदर्थमहमायातस्त्वत्समीपं जनाधिप ।।
तत्ते वक्ष्यामि सुमते सावधानं निशामय ।। १५-६० ।।
 
आत्मघातकपाप्मानो दग्धाः कपिलकोपतः ।।
वसन्ति नरके ते तु राजंस्तव पितामहाः ।। १५-६१ ।।
 
तानुद्धर महाभाग गङ्गानयनकर्मणा ।।
गङ्गा सर्वाणि पापानि नाशयत्येव भूपते ।। १५-६२ ।।
 
केशास्थिनखदन्दाश्च भस्मापि नृपसत्तम ।।
नयति विष्णुसदनं स्पृष्टा गाङ्गेन वारिणा ।। १५-६३ ।।
 
यस्यास्थि भस्म वा राजन् गङ्गायां क्षिप्यते नरैः ।।
स सर्वपापनिर्मुक्तः प्रयाति भवनं हरेः ।। १५-६४ ।।
 
यानि कानि च पापानि प्रोक्तानि तव भूपते ।।
तानि कर्माणि नश्यन्ति गङ्गाबिन्द्वभिषेचनात् ।। १५-६५ ।।
 
सनक उवाच ।।
इत्युक्त्वा मुनिशार्दूल महाराजं भगीरथम् ।।
धर्मात्मानं धर्मराजः सद्यश्वान्तर्दधेतदा ।। १५-६६ ।।
 
स तु राजा महाप्राज्ञः सर्वशास्त्रार्थपारगाः ।।
निक्षिप्य पृथिवीं सर्वां सचिवेषु ययौ वनम् ।। १५-६७ ।।
 
तुहिनाद्रौ ततो गत्वा नरनारायणाश्रमात् ।।
पश्चिमे तुहिनाक्रान्ते श्रृङ्गेषोडशयोजने ।। १५-६८ ।।
 
तपस्तप्त्वानयामास गङ्गां त्रैलोक्यपावनीम् ।। १५-६९ ।।
 
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे धर्माख्याने धर्मराजोपदेशेन भगीरथस्य
गङ्गानयनोद्यमवर्णनं नाम पञ्चदशोऽध्यायः ।।
 
</poem>