"नारदपुराणम्- पूर्वार्धः/अध्यायः २३" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
सनक उवाच ।।
इदमन्यत्प्रवक्ष्यामि व्रतं त्रैलोक्यविश्रुतम् ।।
सर्वपापप्रशमनं सर्वकामफलप्रदम् ।। २३ -१ ।।
 
ब्राह्मणक्षत्रियविशां शूद्राणां चैव योषिताम् ।।
मोक्षदं कुर्वतां भक्त्या विष्णोः प्रियतरं द्विज ।। २३-२ ।।
 
एकादशीव्रतं नाम सर्वाभीष्टप्रदं नृणाम् ।.
कर्त्तव्यं सर्वथा विप्रविष्णुप्रीतिकरं यतः ।। २३-३ ।।
 
एकादश्यां न भुञ्जीत पक्षयोरुभयोपरि ।।
यो भुंक्ते सोऽत्र पापीयान्परत्र नरकं व्रजेत् ।। २३-४ ।।
 
उपवासफलं लिप्सुर्जह्याद्भुक्तिचतुष्टयम् ।।
पूर्वापरदिने गत्रावहोरात्रं तु मध्यमे ।। २३-५ ।।
 
एकादशीदिने यस्तु भोक्तुमिच्छति मानवः ।।
स भोक्तुं सर्वपापानि स्पृहयालुर्नसंशयः ।। २३-६ ।।
 
भवेद्दशम्यामेकाशीद्वादश्यां च मुनीश्वर ।।
एकादश्यां निराहारो यदि मुक्तिमभीप्सति ।। २३-७ ।।
 
यानि कानि च पापानि ब्रह्महत्यादिकानि च ।।
अन्नमाश्रित्य तिष्ठन्ति तानि विप्र हरेश्वर ।।
एकादश्यां निराहारो यदि मुक्तिमभीप्सति ।। २३-८ ।।
 
यानि कानि च पापानि ब्रह्महत्यादिकानि च ।।
अन्नमाश्रित्य तिष्ठन्ति तानि च मुनीश्वर ।।
एकादश्यां निराहारो यदि मुक्तिमभीप्सति ।। २३-९ ।।
 
महापातकयुक्तो वायुक्तो वा सर्व पातकैः ।।
एकादश्यां निराहारः स्थित्वा याति परां गतिम् ।। २३-१० ।।
 
एकादशी महापुण्या विष्णोः प्रियतमा तिथिः ।।
संसेव्या सर्वथा विप्रैः संसारच्छेदलिप्सुभिः ।। २३-११ ।।
 
दशम्यां प्रातरुत्थाय दन्तधावनपूर्वकम् ।।
स्नापयेद्विधिवद्विष्णुं पूजयेत्प्रयतेन्द्रियः ।। २३-१२ ।।
 
एकादश्यां निराहारो निगृहीतेन्द्रियो भवेत् ।।
शयीत सन्निधौ विष्णोर्नारायणपरायणः ।। २३-१३ ।।
 
एकादश्यां तथा स्नात्वा संपूज्य च जनार्दनम् ।।
गन्धपुष्पादिभिः सम्यक् ततस्त्वे वसुदीरयेत् ।। २३-१४ ।।
 
एकादश्यां निराहारः स्थित्वाद्याहं परेऽहनि ।।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत ।। २३-१५ ।।
 
इमं मन्त्रं समुच्चाय देव देवस्य चक्रिणः ।।
भक्तिभावेन तुष्टात्मा उपवासं समर्पयेत् ।। २३-१६ ।।
 
देवस्य पुरतः कुर्याज्जागरं नियतो व्रती ।।
गीतैर्वाद्यैश्च नृत्यैश्च पुराणश्रवणादिभिः ।। २३-१७ ।।
 
ततः प्रातः समुत्थाय द्वादशीदिवसे व्रती ।।
स्नात्वा च विधिवद्विष्णुं पूजयत्प्रयतेन्द्रियः ।। २३-१८ ।।
 
पञ्चामृतेन संस्नाप्य एकादश्यां जनार्द्दनम् ।।
द्वादश्यां पयसा विप्र हरिसारुपप्यमश्नुते ।। २३-१९ ।।
 
अज्ञानतिमिरान्धस्य व्रतेनानेन केशव ।।
प्रसीद सुमुखो भूत्वा ज्ञानदृष्टिप्रदो भव ।। २३-२० ।।
 
एवं विज्ञाप्य विप्रेन्द्र माधवं सुसमाहितः ।।
ब्रह्मणान्भोजयेच्छक्त्या दद्याद्वै दक्षिणां तथा ।। २३-२१ ।।
 
ततः स्वबन्धुभिः सार्द्धं नारायणपरायणः ।।
कृतपञ्चमहायज्ञः स्वयं भुञ्जीत वाग्यतः ।। २३-२२ ।।
 
एवं यः प्रयतः कुर्यात्पुण्यमेकादशीव्रतम् ।।
स याति विष्णुभवनं पुनरावृत्तिदुर्लभम् ।। २३-२३ ।।
 
उपवासव्रतपरो धर्मकार्यपरायणः ।।
चाण्डालान्पतितांश्चैव नेक्षेदपि कदाचन ।। २३-२४ ।।
 
नास्तिकान्भिन्नमर्योदान्निन्दकान्पिशुनांस्तथा ।।
उपवास व्रतपरो नालपेच्च कदाचन ।। २३-२५ ।।
 
वृषलीसूतिपोष्टारं वृषलीपतिमेव च ।।
अयाज्ययाजकं चैव नालपेत्सर्वदा व्रती ।। २३-२६ ।।
 
कुण्डाशिनं गायकं च तथा देवलकाशिनम् ।।
भिषजं काव्यकर्त्तारं देवद्विजविरोधिनम् ।। २३-२७ ।।
 
परान्नलोलुपं चैव परस्त्रीनिरतं तथा ।।
व्रतोपवासनिरतो वाङ्मात्रेणापि नार्चयेत् ।। २३-२८ ।।
 
इत्येवमादिभिः शुद्धो वशी सर्वहिते रतः ।।
उपवासपरो भूत्वा परां सिद्धिमवान्पुयात् ।। २३-२९ ।।
 
नास्ति गङ्गासमं तीर्थं नास्ति मातृसमोगुरुः ।।
नास्तु विष्णुसमं दैवं तपो नानशनात्परम् ।। २३-३० ।।
 
नास्ति क्षमासमा माता नास्ति कीर्तिसमं धनम् ।।
नास्ति ज्ञानसमो लाभो न च धर्म समः पिता ।। २३-३१ ।।
 
न विवेकसमो बन्धुनैकादश्याः परं व्रतम् ।।
अत्राप्युदाहरंतीममितिहासं पुरातनम् ।। २३-३२ ।।
 
संवादं भद्रशीलस्य तत्पितुर्गालवस्य च ।।
पुरा हिगालवो नाम मुनिः सत्यपरायणः ।। २३-३३ ।।
 
उवाच स नर्मदातीरेरे शान्तो दान्तस्तपोनिधिः ।।
बहुवृक्षसमाकीर्णे गजभल्लुनिषेविते ।। २३-३४ ।।
 
सिद्धचारणगन्धर्व यक्षविद्याधरान्विते ।।
कन्दमूलफलैः पूर्णे मुनिवृन्दनिषेदिते ।। २३-३५ ।।
 
गालवो नाम विप्रेन्द्रो निवासमकसेच्चिरम् ।।
तस्याभवद्भद्रशील इति ख्यातः सुतो वशी ।। २३-३६ ।।
 
जांतिस्मरो महाभागो नारायणपरायणः ।।
बालक्रीडनकालेऽपि भद्रशीलो महामतिः ।। २३-३७ ।।
 
मृदा च विष्णोः प्रतिमां कृत्वा पूजयते क्षणम् ।।
वयस्यान्बोधयेच्चापि विष्णुः पूज्यो नरैः सदा ।। २३-३८ ।।
 
एकादशीव्रतं चैव कर्त्तव्यमपि पण्डिपतैः ।।
एवं ते बोधितास्तेन शिशवोऽपि मुनीश्वर ।। २३-३९ ।।
 
हरिं मृदैव निर्माय पृथक्संभूय वा मुदा ।।
अर्चयन्ति महाभागा विष्णुभक्तिपरायणाः ।। २३-४० ।।
 
नमस्कुर्वन्भद्रमतिर्विष्णवे सर्वविष्णवे ।।
सर्वेषां जगतां स्वस्ति भूयादित्यब्रवीदिदम् ।। २३-४१ ।।
 
क्रीडाकाले मुहूर्तं वा मुहूर्तार्द्धमथापि वा ।।
एकादशीति संकल्प्यव्रतं यच्छति केशवे ।। २३-४२ ।।
 
एवं सुचरितं दृष्ट्वा तनयं गालवो मुनिः ।।
अपृच्छद्विस्मयाविष्टः समालिंग्य तपोनिधिः ।। २३-४३ ।।
 
गालव उवाच ।।
भद्रशील महाभाग भद्रशीलोऽसि सुव्रत ।।
चरितं मंगलं यत्ते योगिनामपि दुर्लभम् ।। २३-४४ ।।
 
हरिपूजापरो नित्यं सर्वभूतहितेरतः ।।
एकादशीव्रतपरो निषिद्धाचारवर्जितः ।।
निर्द्धन्द्वो निर्ममः शान्तो हरिध्यानपरायाणः ।। २३-४५ ।।
 
एवमेतादृशी बुद्धिः कथं जातार्भकस्यते ।।
विनापि महतां सेवां हरिभक्तिर्हि दुर्लभा ।। २३-४६ ।।
 
स्वभावतो जनस्यास्य ह्यविद्याकामकर्मसु ।।
प्रवर्त्तते मतिर्वत्स कथं तेऽलौकिकी कृतिः ।। २३-४७ ।।
 
सत्सङ्गेऽपि मनुष्याणां पूर्वपुण्यातिरेकतः ।।
जायते भगवद्भक्तिस्तदहं विस्मयं गतः ।। २३-४८ ।।
 
पृच्छामि प्रीतिमापन्नस्तद्भवान्वक्तुमर्हति ।।
भद्रशीलो मुनिश्रेष्टः पित्रैवं सुविकल्पितैः ।। २३-४९ ।।
 
जातिस्मरः सुकृतात्मा हृष्टप्रहसिताननः ।।
स्वानभ्रुतं यथाव्रतं सर्वं पित्रे न्यवेदयत् ।। २३-५० ।।
 
भद्रशील उवाच ।।
श्रृणु तात मुनिश्रेष्ट ह्यनुभूतं मया पुरा ।।
जातिस्मरत्वाज्जानामि यमेन परिभाषितम् ।। २३-५१ ।।
 
एतच्छ्रत्वा महाभागो गालवो विस्मयोन्वितः ।।
उवाच प्रीतिमापन्नो भद्रशीलं महामतिम् ।। २३-५२ ।।
 
गालव उवाच ।।
कस्त्वं पूर्वं महाभाग किमुक्तं च यमेन ते ।।
कस्य वा केन वा हेतोस्तत्सर्वं वक्तुमर्हसि ।। २३-५३ ।।
 
भद्रशील उवाच ।।
अहमासं पुरा तात राजा सोमकुलोद्भवः ।।
धर्मकीर्तिरिति ख्यातो दत्तात्रेयेण शासितः ।। २३-५४ ।।
 
नव वर्षसहस्त्राणि महीं कृत्स्त्रमपालयम् ।।
अधर्माश्च तथा धर्मा मया तु बहवः कृताः ।। २३-५५ ।।
 
ततः श्रिया प्रमत्तोऽहं बह्वधर्मम कारिषम् ।।
पाषण्डजनसंसर्गात्पाषण्डचरितोऽभवम् ।। २३-५६ ।।
 
पुरार्जितानि पुण्यानि मया तु सुबहून्यपि ।।
पाषण्डैर्बाधितोऽहं तु वेदमार्गं समत्यजम् ।। २३-५७ ।।
 
मखाश्च सर्वे विध्वस्ता कूटयुक्तिविदा मया ।।
अधर्मनिरतं मां तु दृष्ट्वा महेशजाः प्रजाः।। २३-५८ ।।
 
सदैव दुष्कृतं चक्रुः षष्टांशस्तत्रमेऽभवत् ।।
एवं पापसमाचारो व्यसनाभिरतः सदा ।। २३-५९ ।।
 
मृगयाभिररतो भूत्वा ह्यकदा प्राविशं वनम् ।।
ससैन्योऽहं वने तत्र हत्वा बहुविधान्मृगान् ।। २३-६० ।।
 
क्षुत्तृट्परिवृतः श्रांतो रेवातीरमुपागमम् ।।
रवितीक्ष्णातपक्लांतो रेवायां स्नानमाचरम् ।। २३-६१ ।।
 
अदृष्टसैन्य एकाकी पीड्यमानः क्षुधा भृशम् ।। २३-६२ ।।
समेतास्तत्र ये केचिद्रेवातीरनिवासिनः ।।
 
एकादशीव्रतपरा मया दृष्ट्वा निशामुखे ।। २३-६३ ।।
निराहारश्च तत्राहमेकाकी तज्जनैः सह ।।
 
जागरं कृतवांश्वापि सेनया रहितो निशि ।। २३-६४ ।।
अध्वश्रमपरिश्रांतः क्षुत्पिपासाप्रपीडितः ।।
 
तत्रैव जागरान्तेऽहं तातपंचत्वमागतः ।। २३-६५ ।।
ततो यमभटैर्बद्धो महादंष्ट्राभयंकरैः ।।
 
अनेकक्लेशसंपन्नमार्गेणाप्तो यमांतिकम् ।।
दंष्ट्राकरालवदनमपश्यं समवर्तिनम् ।। २३-६६ ।।
 
अथ कालिश्चित्रगुप्तमाहूयेदमभाषत ।।
अस्य शिक्षाविधानं च यथावद्वद पंडित ।। २३-६७ ।।
 
एवमुक्तश्चित्रगुप्तो धर्मराजेन सत्तम ।।
चिरं विचारयामास पुनश्चेदमभाषत ।। २३-६८ ।।
 
असौ पापरतः सत्यं तथापि श्रृणु धर्मप ।।
एकादश्यां निराहारः सर्वपापैः प्रमुच्यते ।। २३-६९ ।।
 
एष रेवातटे रम्ये निराहारो हरेर्दिने ।।
जागरं चोपवासं च कृत्वा निष्पापतां गतः ।। २३-७० ।।
 
यानि कानि च पापानि कृतानि सुबहूनि च ।।
तानि सर्वाणि नष्टानि ह्युपवासप्रभावतः ।। २३-७१ ।।
 
एवमुक्तो धर्मराजश्चित्रगुत्पेन धीमता ।
ननाम दंडवद्भूमौ ममाग्रे सोऽनुकंपितः ।। २३-७२ ।।
 
पूजयामास मां तत्र भक्तिभावेन धर्मराट् ।।
ततश्च स्वभटान्सर्वानाहूयेदमुवाच ह ।। २३-७३ ।।
 
धर्मराज उवाच ।।
श्रृणुध्वं मद्वचो दूता हितं वक्ष्याम्यनुत्तममम् ।।
धर्ममार्गरतान्मर्त्यान्मानयध्वं ममान्तिकम् ।। २३-७४ ।।
 
ये विष्णुपूजनरताः प्रयताः कृतज्ञाश्चैकादशीव्रतपरा विजितेन्द्रियाश्च ।।
नारायणाच्युतहरे शरणं भवेति शान्ता वदन्ति सततं तरसा त्यजध्वम् ।। २३-७५ ।।
 
नारायणाच्युत जनार्दन कृष्ण विष्णो पद्मेश पद्मजपितः शिव शंकरेति ।।
नित्यं वदंत्यखिललोक हिताः प्रशान्ता दूरद्भटास्त्यजता तान्न ममैषु शिक्षा ।। २३-७६ ।।
 
नारायणार्पितकृतान्हरिभक्तिभजः स्वाचारमार्गनिरतान् गुरुसेवकांश्च ।।
सत्पात्रदान निरतांश्च सुदीनपालान्दूतास्त्यजध्वमनिशं हरिनामसक्तान् ।। २३-७७ ।।
 
पाषंडसङ्गरहितान्द्विजभक्तिनिष्ठान्सत्संगलोलुपतरांश्च तथातिथेयान् ।।
शंभौ हरौ च समबुद्धिमतस्तथैव दूतास्त्यजध्वमुपकारपराञ्जनानाम् ।। २३-७८ ।।
 
ये वर्जिता हरिकथामृतसेवनैश्च नारायणस्मृतिपरायणमानसैश्च ।।
विप्रेद्रपादजलसेचनतोऽप्रहृष्टांस्तान्पापिनो मम भटा गृहमानयध्वम् ।। २३-७९ ।।
 
ये मातृतातपरिभर्त्सनशीलिनश्च लोकद्विषो हितजनाहितकर्मणश्च ।।
देवस्वलोभनिरताञ्जननाशकर्तॄनत्रानयध्वमपराधपरांश्च दूताः ।। २३-८० ।।
 
एकादशीव्रतपराङ्मुखमुग्रशीलं लोकापवादनिरतं परनिंदकं च ।।
ग्रामस्य नाशकरमुत्तमवैरयुक्तं दूताः समानयत विप्रधनेषु लुब्धम् ।। २३-८१ ।।
 
ये विष्णुभक्तिविमुखाः प्रणमंति नैव नारायणं हि शरणागतपालकं च ।।
विष्ण्वालयं च नहि यांति नराः सुमूर्खास्तानानयध्वमतिपापरतान्प्रसाह्य ।। २३-८२ ।।
 
एवं श्रुतं यदा तत्र यमेन परिभाषितम् ।।
मयानुतापदग्धेन स्मृतं तत्कर्म निंदितम् ।। २३-८३ ।।
 
असत्कर्मानुतापेन सद्धर्मश्रवणेन च ।।
तत्रैव सर्वपापानि निःशेषाणि गतानि मे ।। २३-८४ ।।
 
पापशेषाद्विनिर्मुक्तं हरिसारुप्यतां गतम् ।।
सहस्रसूर्यसंकाशं प्रणनाम यमश्च तम् ।। २३-८५ ।।
 
एवं दृष्ट्वा विस्मितास्ते यमदूता भयोत्कटाः ।।
विश्वासं परमं चक्रुर्यमेन परिभाषिते ।। २३-८६ ।।
 
ततः संपूज्य मां कालो विमानशतसंकुलम् ।।
सद्यः संप्रेषयामास तद्विष्णोः परमं पदम् ।। २३-८७ ।।
 
विमानकोटिभिः सार्द्धं सर्वभोगसमन्वितैः ।।
कर्मणा तेन विप्रर्षे विष्णुलोके मयोषितम् ।। २३-८८ ।।
 
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ।।
स्थित्वा विष्णुपदं पश्चादिंद्रलोकमुपगमम् ।। २३-८९ ।।
 
तत्रापि सर्वभोगाढ्यः सर्वदेवनमस्कृतः ।।
तावत्कालं दिविस्थित्वा ततो भूमिमुपागतः ।। २३-९० ।।
 
अत्रापि विष्णुभक्तानां जातोऽहं भवतां कुले ।।
जातिस्मरत्वाडज्जानामि सर्वमेतन्मुनीश्वर ।। २३-९१ ।।
 
तस्माद्विष्ण्वर्चनोद्योगं करोमि सह बालकैः ।।
एकादशीव्रतमिदमिति न ज्ञातवान्पुरा ।। २३-९२ ।।
 
जातिस्मृतिप्रभावेण तज्ज्ञातं सांप्रतं मया ।।
अत्र स्वेनापि यत्कर्म कृतं तस्य फलं त्विदम् ।। २३-९३ ।।
 
एकादशीव्रतं भक्त्या कुर्वतां किमुत प्रभो ।।
तस्माच्चरिष्ये विप्रेंद्र शुभमेकादशीव्रतम् ।। २३-९४ ।।
 
विष्णुपूजां चाहरहः परमस्थानकांक्षया ।।
एकादशीव्रतं यत्तु कुर्वंति श्रद्धया नराः ।। २३-९५ ।।
 
तेषां तु विष्णुभवनं परमानंददायकम् ।।
एवं पुत्रवचः श्रुत्वा संतुष्टो गालवो मुनिः ।। २३-९६ ।।
 
अवाप परमां तुष्टिं मनसा चातिहर्षितः ।।
मज्जन्म सफलं जातं मद्धंशः पावनीकृतः ।। २३-९७ ।।
 
यतस्त्वं मद्गृहे जातो विष्णुभक्तिपरायणः ।।
इति संतुष्टचित्तस्तु तस्य पुत्रस्य कर्मणा ।। २३-९८ ।।
 
हरिपूजाविधानं च यथावत्समबोधयत् ।।
इत्येतत्ते मुनिश्रेष्ट यथावत्कथितं मया ।।
संकोचविस्तराभ्यां च किमन्यच्छ्रोतुमिच्छसि ।। २३-९९ ।।
 
इति श्रीबृहन्नारदीये पुराणे पूर्वभागे प्रथमपादे ब्रताख्याने एकादशीव्रतमहिमानुवर्णनं नाम त्रयोविंशोऽध्यायः ।।
 
</poem>