"नारदपुराणम्- पूर्वार्धः/अध्यायः २८" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
सनक उवाच ।।
श्रृणुष्व मुनिशार्दूल श्राद्धस्य विधिमुत्तमम् ।।
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ।। २८-१ ।।
 
क्षयाहपूर्वदिवसे स्नात्वा चैकाशनो भवेत् ।।
अधः शायी ब्रह्मचारी निशि विप्रान्निमंत्रयेत् ।। २८-२ ।।
 
दन्तधावनतांबूले तैलाभ्यंगं तथैव च ।।
रत्योषधिपरान्नानि श्राद्धकर्त्ताविवर्जयेत् ।। २८-३ ।।
 
अध्वानं कलहं क्रोधं व्यवायं च धुरं तथा ।।
श्राद्धकर्त्ता च भोक्ता च दिवास्वापं च वर्जयेत् ।। २८-४ ।।
 
श्राद्धे निमंत्रितो यस्तु व्यवायं कुरुते यदि ।।
ब्रह्महत्यामवाप्नोति नरकं चापि गच्छति ।। २८-५ ।।
 
श्राद्धे नियोजयेद्विप्रं श्रोत्रिय विष्णुतत्परम् ।।
यथास्वाचारनिरतं प्रशांतं सत्कुलोद्भवम् ।। २८-६ ।।
 
रागद्वेषविहीनं च पुराणार्थविशारदम् ।।
त्रिमधुत्रिसुपर्णज्ञं सर्वभूतदयापरम् ।। २८-७ ।।
 
देवपूजारतं चैव स्मृतितत्त्वविशारदम् ।।
वेदांततत्त्वसंपन्नं सर्वलोकहिते रतम् ।। २८-८ ।।
 
कृतज्ञं गुणसंपन्नं गुरुशुश्रूषणे रतम् ।।
परोपदेशनिरतं सच्छास्त्रकथनैस्तथा ।। २८-९ ।।
 
एते नियोजितव्या वै श्राद्धे विप्रा मुनीश्वर ।।
श्राद्धे वर्ज्याप्रवक्ष्यामि श्रृणु तान्मुसमाहितः ।। २८-१० ।।
 
न्पूनांगश्चाधिकांगश्च कदर्यो रोगितस्तथा ।।
कुष्टी च कुनखी चैव लंबकर्णः क्षतव्रतः ।। २८-११ ।।
 
नक्षत्रपाठजीवी च तथा च शवदाहकः ।।
कुवादी परिर्वत्ता च तथा देवलकः खलः ।। २८-१२ ।।
 
निंदकोऽमर्षणो धूर्तस्तथैव ग्रामयाजकः ।।
असच्छास्त्राभिनिरतः परान्ननिगतस्तथा ।। २८-१३ ।।
 
वृषलीसूति पोष्टा च वृषलीपतिरेव च ।।
कुंडश्च गोलकश्चैव ह्ययाज्यानां च याजकः ।। २८-१४ ।।
 
दंभाचारो वृथामुंडी ह्यन्यस्त्रीधनतत्परः ।।
विष्णुभक्तिविहीनश्च शिवभक्तिपराड्मुखः ।। २८-१५ ।।
 
वेदविक्रयिणश्चैव व्रतविक्रयिणस्तथा ।।
स्मृतिविक्रयिणश्चैव मंत्रविक्रयिणस्तथा ।। २८-१६ ।।
 
गायकाः काव्यकर्त्तारो भिषक्छास्त्रोपजीविनः ।।
वेदनिंदापरश्चैव ग्रामापण्यप्रदाहकः ।। २८-१७ ।।
 
तथातिकामुकश्चैव रसविक्रयकारकः ।।
कूटयुक्तिरतश्चैव श्राद्धे वर्ज्याः प्रयत्नतः ।। २८-१८ ।।
 
निंमत्रयीत पूर्वेद्युस्तस्मिन्नेव दिनेऽथवा ।।
निमंत्रितो भवेद्विप्रो ब्रह्मचारी जितेंद्रियः ।। २८-१९ ।।
 
श्राद्धे क्षणस्तु कर्त्तव्यः प्रसादश्चेति सत्तम ।।
निमंत्रयेद्द्विजं प्राज्ञं दर्भपाणिर्जितेंद्रियः ।। २८-२० ।।
 
ततः प्रातः समुत्थाय प्रातः कृत्यं समाप्य च ।।
श्राद्धं समाचरेद्विद्वान्काले कुतपसंज्ञिते ।। २८-२१ ।।
 
दिवसस्याष्टमे काले यदा मंदायते रविः ।।
स कालः कुतपस्तत्र पितॄणां दत्तमक्षयम् ।। २८-२२ ।।
 
अपराह्णः पितॄणां तु दत्तः कालः स्वयंभुवा ।।
तत्काल एव दातव्यं कव्यं तस्माद्द्विजोत्तमैः ।। २८-२३ ।।
 
यत्काव्यं दीयते द्वव्यैरकाले मुनिसत्तम ।।
राक्षसं तद्धि विज्ञेयं पितॄणां नोपतिष्टति ।। २८-२४ ।।
 
काव्यं प्रत्तं तु सायाह्ने राक्षसं तद्भवेदपि ।।
दाता नरकमाप्नोति भोक्ता च नरकं व्रजेत् ।। २८-२५ ।।
 
क्षयाहस्य तिथैर्विप्र यदि दंडमितिर्भवेत् ।।
विद्धापराह्णि कायां तु श्राद्धं कार्यं विजानता ।। २८-२६ ।।
 
क्षयाहस्य तिथिर्या तु ह्यपराह्णद्वये यदि ।।
पूर्वा क्षये तु कर्त्तव्या वृद्वौ कार्या तथोत्तरा ।। २८-२७ ।।
 
मुहूर्त्त द्वितये पूर्वदिने स्यादपरेऽहनि ।।
तिथिः सायाह्नगा यत्र परा काव्यस्य विश्रुता ।। २८-२८ ।।
 
किंचित्पूर्वदिने प्राहुर्मुहूर्त्तद्वितये सति ।।
नैतन्मतं हि सर्वेषां काव्यदाने मुनीश्वर ।। २८-२९ ।।
 
निमंत्रितेषु विप्रेषु मिलितेषु द्विजोत्तम ।।
प्रायश्चित्तविशुद्धात्मा तेभ्योऽनुज्ञां समाहरेत् ।। २८-३० ।।
 
श्राद्धार्थं समनुज्ञातो विप्रान्भूयो निमंत्रयेत् ।।
उभौ च विश्वेदेवार्थं पित्रर्थं त्रीन्यथाविधि ।। २८-३१ ।।
 
देवतार्थं च पित्रर्थमेकैकं वा निमंत्रयेत् ।।
श्राद्धार्थं समनुज्ञातः कारयेन्मंडलद्वयम् ।। २८-३२ ।।
 
चतुरस्त्रं ब्राह्मणस्य त्रिकोणं क्षत्रियस्य वै ।।
वैश्यस्य वर्तुलं ज्ञेयं शूद्रस्याभ्याभ्युक्षणं भवेत् ।। २८-३३ ।।
 
ब्राह्मणानामभावे तु भ्रातरं पुत्रमेव च ।।
आत्मानं वा नियुंजीत न विप्रं वेदवर्जितम् ।। २८-३४ ।।
 
प्रक्षाल्य विप्रपादांश्च ह्याचांनानुपवेश्य च ।।
यथावदर्चनं कुर्यात्स्मरन्नारायणं प्रभुम् ।। २८-३५ ।।
 
ब्राह्मणानां तु मध्ये च द्वारदेशे तथैव च ।।
अपहता इत्यृचा वै कर्त्ता तु विकिरेत्तिलान् ।। २८-३६ ।।
 
यवैर्दर्भघैश्च विश्वेषां देवानामिदमासनम् ।।
दत्त्वेति भूयो दद्यच्च दैवे क्षणप्रतीक्षणम् ।। २८-३७ ।।
 
अक्षय्यासनयोः षष्टी द्वितीयावाहने स्मृता ।।
अन्नदाने चतुर्थी स्याच्छेषाः संपुद्धयः स्मृताः ।। २८-३८ ।।
 
आसाद्य पात्रद्वितयं दर्भशाखासमन्वितम् ।।
तत्पात्रे सेचयेत्तोयं शन्नोदेवीत्यृचा ततः ।। २८-३९ ।।
 
यवोसीति ति यवान् क्षित्प्वा गंधपुष्पे च वाग्यतः ।।
आवाहयेत्ततो देवान्विश्वे देवास्स इत्यृचा ।। २८-४० ।।
 
या दिव्या इति मंत्रेण दद्यादर्घ्यं समाहितः ।।
गंधैश्च पत्रपुष्पैश्च धूपैर्दीपैर्यजेत्ततः ।। २८-४१ ।।
 
देवैश्च समनुज्ञातो यजेत्पितृगणांस्तथा ।।
तिलसंयुक्तदर्भैश्च दद्यात्तेषां सदासनम् ।। २८-४२ ।।
 
पात्राण्यासादयेत्त्रीणि ह्यर्घाथ पूर्ववद्द्विजः ।।
शन्नोदेव्या जलं क्षिप्त्वा तिलोसीति तिलाक्षिपेत् ।। २८-४३ ।।
 
उशन्त इत्यृचावाह्य पितॄन्विप्रः समाहितः ।।
या दिव्या इति मंत्रेण दद्यादर्घ्यं च पूर्ववत् ।। २८-४४ ।।
 
गंधैश्च पत्रपुष्पैश्च धूपैर्दीपैश्च सत्तम ।।
वासोर्भिभूषणैश्वैव यथाविभवमर्चयेत् ।। २८-४५ ।।
 
ततोऽन्नाग्रं समादाय घृतयुक्तं विचक्षणः ।।
अग्नौ करिष्य इत्युक्त्वा तेभ्योऽनुज्ञां समाहरेत् ।। २८-४६ ।।
 
करवै करवाणीति चापृष्टा ब्राह्मणा मुने ।।
कुरुष्व क्रियतां वेति कुर्विति ब्रूयुरेव च ।। २८-४७ ।।
 
उपासनाग्निमाधाय स्वगृह्योक्तविधानतः ।।
सामाय च पितृमते स्वधा नम इतीरयेत् ।। २८-४८ ।।
 
अग्नये कव्यवाहनाय स्वधा नम इतीह वा ।।
स्वाहांतेनापि वा प्राज्ञो जुहुयात्पितृयज्ञवत् ।। २८-४९ ।।
 
आभ्यामेवाहुतिभ्यां तु पितॄणां तृप्तिरक्षया ।।
अग्न्यभावे तु विप्रस्य पाणौ होमो विधीयते ।। २८-५० ।।
 
यथाचारं प्रकुर्वीत पाणावग्नौ च वा द्विज ।।
नह्यग्निर्दूरगः कार्यः पार्वणे समुपस्थिते ।। २८-५१ ।।
 
संधायाग्निं ततः कार्यं कृत्वा तं विसृजेत्कृती ।।
यद्याग्निर्दूरगो विप्र पार्वणे समुपस्थिते ।। २८-५२ ।।
 
भ्रातृभिः कारयेच्छ्राद्धं साग्निकैर्विधिवद्द्विजैः ।।
क्षयाहे चैव संप्रात्पे स्वस्याग्निर्दूरगो यदि ।। २८-५३ ।।
 
तथैव भ्रातरस्तत्र लौकिकाग्नावपि स्थिताः ।।
उपासनान्गौ दूरस्थे समीपेभ्रातरि स्थइते ।। २८-५४ ।।
 
यद्यग्नौ जुहुयाद्वापि पाणौ वा स हि पातकी ।।
उपासनाग्ना दूरस्थे केचिदिच्छंति वै द्विजाः ।। २८-५५ ।।
 
तच्छेष विप्रपात्रेषु विकिरेत्संस्मरन्हरिम् ।।
भक्ष्यैर्भोज्यैश्च लेह्यैश्च स्वाद्यैर्विप्रान्प्रपूजयत् ।। २८-५६ ।।
 
अन्नत्यागं ततः कुर्‌य्यादुभयत्र समाहितः ।।
आगच्छंतु महाभागाविश्वेदेवा महाबलाः ।। २८-५७ ।।
 
ये यत्र विहिताः श्राद्धे सावधानां भवंतु ते ।।
इति संप्रार्थयेद्देवान्ये देवास ऋचा नु वै ।। २८-५८ ।।
 
तथासंप्रार्थयद्विप्रान्ये च हेति ऋचा पितॄन् ।।
अमूर्तानां मूर्तानां च पितॄणां दीप्ततेजसाम् ।। २८-५९ ।।
 
नमस्यामि सदा तेषां ध्यानिनां योगचजक्षुषाम् ।।
एवं पितॄन्नमस्कृत्य नारायण परायणः ।। २८-६० ।।
 
दत्तं हविश्च तत्कर्ण विष्णवे विनिवेदयेत् ।।
ततस्ते ब्राह्मणाः सर्वे भुञ्जीरन्वाग्यता द्विजाः ।। २८-६१ ।।
 
हसतो वदते कोऽपि राक्षघसं तद्भवेद्धविः ।।
यथाचार प्रदेयं च मधुमांसादिकं तथा ।। २८-६२ ।।
 
पाकादिं च प्रशंसेरन् वाग्यता धृतभाजनाः ।।
यदि पात्रं त्यजेत्कोऽपि ब्राह्मणः श्राद्धयोजितः ।। २८-६३ ।।
 
श्राद्धहंता स विज्ञेयो नरकायोपपद्यते ।।
भुंजानेषु च विप्रेषु ह्यन्योन्यं संस्पुशेद्यदि ।। २८-६४ ।।
 
तदन्नमत्यजन्भुक्त्वा गायत्र्यष्टशतं जपेत् ।।
भुज्यमानेषु विप्रेषु कर्त्ता श्रद्धापरायणः ।। २८-६५ ।।
 
स्मरेन्नारायणं देवमनंतमपराजितम् ।।
रक्षोघ्नान्वैष्णवांश्चैव पैतृकांश्चविशेषतः ।। २८-६६ ।।
 
जपेच्च पौरुषं सूक्तं नाचिकेतत्रयं तथा ।।
त्रिमधु त्रिसुपर्णं च पावमानं यजूंषि च ।। २८-६७ ।।
 
सामान्यपितथोक्तानि वदेत्पुण्यप्रदां स्तथा ।।
इतिहासपुराणानि धर्मशास्त्राणि चैव हि ।। २८-६८ ।।
 
भुंजीरन्ब्रह्मणा यावत्तावदेताञ्जपेद्द्विज ।।
ब्राह्मणेषु च भुक्तेषु विकिरं विक्षिपेत्तथा ।। २८-६९ ।।
 
शेषमन्नं वदेच्चैव मधुसूक्तं च वै जपेत् ।।
स्वयं च पादौ प्रक्ाल्य सम्यगाचम्य नारद ।। २८-७० ।।
 
आचांतेषु च विप्रेषु पिंडं निर्वापयेत्ततः ।।
स्वस्तिवा चनकं कुर्यादक्षय्योदकमेव च ।। २८-७१ ।।
 
दत्त्वा समाहितः कुर्यात्तथा विप्राभिवादनम् ।।
अचालयित्वा पात्रं तु स्वस्ति कुर्वंति ये द्विजाः ।। २८-७२ ।।
 
वत्सरं पितरस्तेषां भवंत्युच्छिष्टभोजिनः ।।
दातारो नोऽभिवर्द्धंतामित्याद्यैः स्मृतिभाषितैः ।। २८-७३ ।।
 
आशीर्वचो लभेत्तेभ्यो नमस्कारं चरेत्ततः ।।
दद्याच्च दक्षिणां शक्त्या तांबूलं गंधसंयुतम् ।। २८-७४ ।।
 
न्युब्जपात्रमथानीय स्वधाकारमुदीरयेत् ।।
वाजेवाजे इति ऋचा पितॄन्देवान्विसर्जयेत् ।। २८-७५ ।।
 
भोक्ता च श्राद्धकृत्तस्यां रजन्यां मैथुनं त्यजेत् ।।
तथा स्वाध्यायमध्वानं प्रयत्नेन परित्यजेत् ।। २८-७६ ।।
 
अध्वगश्चातुरश्चैव विहीनश्च धनैस्तथा ।।
आमश्राद्धं प्रकुर्वीत हेम्ना वास्तृश्यभार्यकः ।। २८-७७ ।।
 
द्रव्याभावे द्विजाभावे ह्यन्नमात्रं च पाचयेत् ।।
पैतृकेन तु सूक्तेन होमं कुर्याद्विचक्षणः ।। २८-७८ ।।
 
अत्यंत हव्यशून्यश्चैत्स्वशक्त्या तु तृणं गवाम् ।।
स्नात्वा च विधिवद्विप्र कुर्याद्वा तिलतपर्णम् ।। २८-७९ ।।
 
अथवा रोदनं कुर्यादत्युच्चैर्विजने वने ।।
दरिद्रोऽहं महापापी वदन्निति विचक्षणः ।। २८-८० ।।
 
परेद्युः श्राद्धकृन्मर्त्यो यो न तर्पयते पितॄन् ।।
तत्कुलं नाशमायाति ब्रह्महत्यां च विंदति ।। २८-८१ ।।
 
श्राद्धं कुर्वंति ये मर्त्याः श्रद्धावंतो मुनीश्वर ।।
न तेषां संततिच्छेदः संपन्नास्ते भवंति च ।। २८-८२ ।।
 
पितॄन्यंजति यें श्राद्धे तैस्तु विष्णुः प्रपूजितः ।।
तस्मिंस्तुष्टे जगन्नाथे सर्वास्तुष्यंति देवताः ।। २८-८३ ।।
 
पितरो देवताश्चैव गंधर्वाप्सरसस्तथा ।।
यक्षाश्च सिद्धा मनुजा हरिरेव सनातनः ।। २८-८४ ।।
 
येनेदमखिलं जातं जगत्स्थावरजंगमम् ।।
तस्माद्दाता च भोक्ता च सर्वं विष्णुः सनातनः ।। २८-८५ ।।
 
यदस्ति विप्र यन्नास्ति दृश्यं चादृश्यमेव च ।।
सर्वं विष्णुमयं ज्ञेयं तस्मादन्यन्न विद्यते ।। २८-८६ ।।
 
आधारभूतो विश्वस्य सर्वभूतात्मकोऽव्ययः ।।
अनौपम्यस्वभावश्च भगवान्हव्यकव्यभुक् ।। २८-८७ ।।
 
परब्रह्माभिधेयो य एक एव जनार्दनः ।।
कर्त्ता कारयिता चैव सर्वं विष्णुः सनातनः ।। २८-८८ ।।
 
इत्येवं ते मुनिश्रेष्ठ श्राद्धास्य विधिरुत्तमः ।।
कथितः कुर्वतामेवं पापं सद्यो विलीयते ।। २८-८९ ।।
 
य इदं पठते भक्त्या श्राद्धकाले द्विजोत्तमः ।।
पितरस्तस्य तुष्यंति संततिश्चैव वर्द्धते ।। २८-९० ।।
 
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे श्राद्धक्रियावर्णनं नामाष्टाविंशोऽध्यायः ।।
 
</poem>