"नारदपुराणम्- पूर्वार्धः/अध्यायः २९" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
सनक उवाच ।।
तिथीनां निर्णयं वक्ष्ये प्राचश्चित्तविधिं तथा ।।
श्रृणुष्व तन्मुनिश्रेष्ठ कर्मसिद्धिर्यतो भवेत् ।। २९-१ ।।
 
श्रौतं स्मार्त्तं व्रतं दानं यच्चान्यत्कर्म वैदिकम् ।।
अनिर्णीतासु तिथिषु न किंचित्फलति द्विज ।। २९-२ ।।
 
एकादश्यष्टमी षष्टी पौर्णमासी चतुर्द्दशी ।।
अमावास्या तृतीया च ह्युपवासव्रतादिषु ।। २९-३ ।।
 
परविद्धाः प्रशस्ताः स्युर्न ग्राह्याः पूर्वसंयुताः ।।
नागविद्धा तु या षष्टी शिवविद्धा तु सप्तमी ।। २९-४ ।।
 
दशम्येकादशीविद्धा नोपोष्याः स्युः कदाचन ।।
दर्शं च पौर्णमासीं च सत्पमीं पितृवासरम् ।। २९-५ ।।
 
पूर्वविद्धं प्रकुर्वाणो नरकायोपद्यते ।।
कृष्णपक्षे पूर्वविद्धां सत्पमीं च चतुर्दशीम् ।। २९-६ ।।
 
प्रशस्तां केचिदाहुश्च तृतीयां नवमीं तथा ।।
व्रतादीनां तु सर्वेषां शुक्लपक्षो विशिष्यते ।। २९-७ ।।
 
अपराह्णाच्च पूर्वोह्णं ग्राह्यं श्रेष्टत्तरं यतः ।।
असंभवे व्रतादीनां यदि पौर्वाह्णिकी तिथिः ।। २९-८ ।।
 
मुहूर्तद्वितयं ग्राह्यं भगवत्युदिते रवौ ।।
प्रदोषव्यापिनी ग्राह्या तिथिर्नक्तव्रते सदा ।। २९-९ ।।
 
उपोषितव्यं नक्षत्रं येनास्तं याति भास्करः ।।
तिथिनक्षत्रसंयोगविहितव्रतकर्मणि ।। २९-१० ।।
 
प्रदोषव्यापिनी ग्राह्या त्वन्यथा निष्फलं भवेत् ।।
अर्द्धरात्रादधो या तु नक्षत्रव्यापिनी तिथिः ।। २९-११ ।।
 
सैव ग्राह्या मुनिश्रेष्ट नक्षत्रविहितव्रते ।।
यद्यर्द्धरात्रघगयोर्व्यात्पं नक्षत्रं तु दिनद्वये ।। २९-१२ ।।
 
तत्पुण्यं तिथिसंयुक्तं नक्षत्रं ग्राह्यमुच्यते ।।
अर्द्धरात्रद्वये स्यातां नक्षत्रं च तिथिर्यदि ।। २९-१३ ।।
 
क्षये पूर्वा प्रशस्ता स्याद्रृद्धौ कार्या तथोत्तरा ।।
अर्ध्दरात्रद्वयव्यात्पा तिथिर्नक्षत्रसंयुता ।। २९-१४ ।।
 
ह्नासवृद्धिविशून्या चेत् ग्राह्यापूर्वा तथा परा ।।
ज्येष्ठासंमिश्रितं मूलं रोहिणी वह्निंसंयुता ।। २९-१५ ।।
 
मैत्रेण संयुता ज्येष्टा संतानादिविनाशिनी ।।
ततः स्युस्तिथयः पुण्याः कर्मानुष्टानतो दिवा ।। २९-१६ ।।
 
रात्रिव्रतेषु सर्वेषु रात्रियोगो विशिष्यते ।।
तिथिर्नक्षत्रयोगेन या पुण्या परिकीर्तिता ।। २९-१७ ।।
 
तस्यां तु तद्वतं कार्यं सैव कार्या विचक्षणैः ।।
उदयव्यापिनी ग्राह्या श्रवणद्वादशी व्रते ।। २९-१८ ।।
 
सूर्येन्दुग्रहणे यावत्तावद् ग्राह्या जपादिषु ।।
संक्रांतिषु तु सर्वासु पुण्यकालोनिगद्यते ।। २९-१९ ।।
 
स्नानदानजपादीनां कुर्वतामक्षय फलम् ।।
तत्र कर्कटको ज्ञेयो दक्षिणायनसंक्रमः ।। २९-२० ।।
 
पूर्वतो घटिकास्त्रिंशत्पुण्यकालं विदुर्बुधाः ।।
वृषभे वृश्चिके चैव सिंहे कुम्भे तथैव च ।। २९-२१ ।।
 
पूर्वमष्टमुहूर्तास्तु ग्राह्याः स्नानजपादिषु ।।
तुलायां चैव मेषे च पूर्वतः परतस्तथा ।। २९-२२ ।।
 
ज्ञेया दशैव घटिका दत्तस्याक्षयतावहाः ।।
कन्यायां मिथुने चैव मीने धनुषि च द्विज ।। २९-२३ ।।
 
घटिकाः षोडश ज्ञेया परतः पुण्यदायिकाः ।।
माकरं संक्रमं प्राहुरुत्तरायणसंज्ञकम् ।। २९-२४ ।।
 
परास्त्रिंशश्च घटिकाश्चत्वारिंशच्च पूर्ववत् ।।
आदित्यशीतकिरणौ ग्राह्यावस्तंगतौ यदि ।। २९-२५ ।।
 
स्नात्वा भुंजीत विप्रेंद्र परेद्युः शुद्धमंडलम् ।।
दृष्टचंद्रा सिनीवाली नष्टचंद्रा कुहूः स्मृता ।। २९-२६ ।।
 
अमावास्या द्विधा प्रोक्ता विद्वद्भिर्धर्मालिप्सुभिः ।।
सिनीवालीं द्विजैर्ग्राह्या साग्निकैः श्राद्धकर्मणि ।। २९-२७ ।।
 
कहूः स्त्रीभिस्तथा शूद्रैरपि वानग्रिकैस्तथा ।।
अपराह्णद्वयव्यापिन्यमावास्यातिथिर्यदि ।। २९-२८ ।।
 
क्षये पूर्वा तु कर्त्तव्या वृद्धौ कार्या तथोत्तरा ।।
अमावास्या प्रतीता चेन्‌मध्याह्णात्परतो यदि ।। २९-२९ ।।
 
भूतविद्धेति विख्यातास्रद्भिः शास्त्रविशारदैः ।।
अत्यंतक्षयपक्षे तु परेद्युर्नापराह्णगा ।। २९-३० ।।
 
तत्र ग्राह्या सिनीवाली सायाह्नव्यापिनी तिथिः ।।
अर्वाचीनक्षये चचैव सायाह्नव्यापिनी तथा ।। २९-३१ ।।
 
सिनीवाली परा ग्राह्या सर्वथा श्राद्धकर्मणि ।।
अत्यंततिथिवृद्धौ तु भूतविद्धां परित्यजेत् ।। २९-३२ ।।
 
ग्राह्या स्यादपराह्णस्था कुहूः पैतृककर्मणि ।।
यथार्वाचीनवृद्धौ तु संत्याज्या भूतसंयुताः ।। २९-३३ ।।
 
परेद्युर्विबुधश्रेष्टैः कुहूर्ग्राह्या पराह्णगा ।।
मध्याह्नद्वितये व्यात्पा ह्यमावास्या तिथिर्यदि ।। २९-३४ ।।
 
तत्रेच्छया च संग्राह्या पूर्वा वाथ पराथवा ।।
अन्वाधानं प्रवक्ष्यामि संतः संपूर्णवर्वणि ।। २९-३५ ।।
 
प्रतिपद्दिवसे कुर्याद्यागं च मुनिसत्तम ।।
पर्वणो यश्चतुर्थांश आद्याः प्रतिपदस्त्रयः ।। २९-३६ ।।
 
यागकालः स विज्ञेयः प्रातरुक्तो मनीषिभिः ।।
मध्याह्नद्वितये स्याताममावास्या च पूर्णिमा ।। २९-३७ ।।
 
परेद्युरेव विप्रेंद्र सद्यः कालो विधीयते ।। २९-३८ ।।
 
पूर्वद्वये परेद्युः स्यात्संगवात्परतो मनीषिभिः ।।
सद्यः कालः परेद्युः स्याज्ज्ञेयमेवं तिथिक्षये ।। २९-३९ ।।
 
सर्वैरेकादशी ग्राह्या दशमीपरिवर्जिता ।।
दशमीसंयुता हंतिपुण्यं जन्मत्रयार्जितम् ।। २९-४० ।।
 
एकादशी कलामात्रा द्वादश्यां तु प्रतीयते ।।
द्वादशी च त्रयोदश्यामस्ति चेत्सा परा स्मृता ।। २९-४१ ।।
 
संपूर्णैकादशी शुद्धा द्वादश्यां च प्रतीयते ।।
त्रयोदशी च रात्र्यंते तत्र वक्ष्यामि निर्णयम् ।। २९-४२ ।।
 
पूर्वा गृहस्थैः सा कार्य्या ह्युत्तरा यतिभिस्तथा ।।
गृहस्थाः सिद्धिमिच्छंति यतो मोक्षं यतीश्वराः ।। २९-४३ ।।
 
द्वादश्यां तु कलायां वा यदि लभ्येत पारणा ।।
तदानीं दशमीविद्धाप्युपोष्यैकादशी तिथिः ।। २९-४४ ।।
 
शुल्के वा यदि वा कृष्णे भवेदेकादशीद्वयम् ।।
गृहस्थानां तु पूर्वोक्ता यतीनामुत्तरा स्मृता ।। २९-४५ ।।
 
द्वादश्यां विद्यते किंचिद्दशमीसंयुता यदि ।।
दिनक्षये द्वितीयैव सर्वेषां परिकीर्तितां ।। २९-४६ ।।
 
विद्धाप्येकादशी ग्राह्या परतो द्वादशी न चेत् ।।
अविद्धापि निषिद्धैव परतो द्वादशी यदि ।। २९-४७ ।।
 
एकादशी द्वादशी च रात्रघिशेषे त्रयोदशी ।।
द्वादशद्वादशीपुण्यं त्रयोदश्यां तु पारणे ।। २९-४८ ।।
 
एकादशी कलामात्रा विद्यते द्वादशीदिने ।।
द्वादशी च त्रयोदश्यां नास्ति वा विद्यतेऽथवा ।। २९-४९ ।।
 
विद्वाप्येकादशी तत्र पूर्वा स्याद्गृहणां तदा ।।
यदिभिश्चोत्तरा ग्राह्या ह्यवीराभिस्तथैव च ।। २९-५० ।।
 
संपूर्णैकादशी शुद्धा द्वादश्यां नास्ति किंचन ।।
द्वादशी च त्रयोदशयामस्ति तत्र कथं भवेत् ।। २९-५१ ।।
 
पूर्वा गृहस्थैः कार्यात्र यतिभिश्चोत्तरा तिथिः ।।
उपोष्यैव द्वितीयेति केचिदाहुश्च भक्तितः ।। २९-५२ ।।
 
एकादशी यदाविद्धा द्वादश्यां न प्रतीयते ।।
द्वादशी च त्रयोदश्यामस्ति तत्रैव चापरे ।। २९-५३ ।।
 
उपोष्या द्वादशी शुद्धा सर्वैरेव न संशयः ।।
 
केचिदाहुश्च पूर्वां तु तन्मतं न समंजसम् ।। २९-५४ ।।
 
संक्रातौ रविवारे च पातग्रहणयोस्तथा ।।
पारणं चोपवासं च न कुर्यात्पुत्रवान्गृही ।। २९-५५ ।।
 
अर्केऽह्नि पर्वरारौ च चतुर्दश्यष्टमी दिवा ।।
एकादश्यामहोरात्रं भुक्त्वा चांद्रायणं चरेत् ।। २९-५६ ।।
 
आदित्यग्रहणे प्राप्ते पूर्वयामत्रये तथा ।।
नाद्याद्वै यदि भुंजीत सुरापेन समो भवेत् ।। २९-५७ ।।
 
अन्वाधानेष्टिमध्ये तु ग्रहणे चंद्रसूर्ययोः ।।
प्रायश्चित्तं मुनिश्रेष्ट कर्त्तव्यं तत्र याज्ञिकैः ।। २९-५८ ।।
 
चद्रोपरागे जुहुयाद्दशमे सोम इत्यृचा ।।
आप्यायस्व ऋचा चैव सोमपास्त इति द्विज ।। २९-५९ ।।
 
सूर्योपरागे जुहुयादुदुत्यं जातवेदसम् ।।
आसत्येंनोद्वयं चैव त्रयोमंत्रा उदाहृताः ।। २९-६० ।।
 
एवं तिथिं विनिश्चित्य स्मृतिमार्गेण पंडितः ।।
यः करोति व्रतादीनि तस्य स्यादक्षयं फलम् ।। २९-६१ ।।
 
वेदप्रणिहितो धर्मो धर्मैस्तुष्यति केशवः ।।
तस्माद्धर्मपरा यांति तद्विष्णोः परमं पदम् ।। २९-६२ ।।
 
धर्मान्ये कर्त्तुमिच्छंति ते वै कृष्णस्वरुपिणः ।।
तस्मात्तांस्तु भवव्याधिः कदाचिन्नैव बाधते ।। २९-६३ ।।
 
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे तिथ्यादिनिर्णयो नाम एकोनत्रिंशोऽध्यायः ।।
 
</poem>