"नारदपुराणम्- पूर्वार्धः/अध्यायः ३१" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
नारद उवाच ।।
कथितो भवता सम्यग्वर्णाश्रमविधिर्मुने ।।
इदानीं श्रोतुमिच्छामि यममार्गं सुदुर्गमम् ।। ३१-१ ।।
 
सनक उवाच ।।
श्रृणु विप्र प्रवक्ष्यामि यममार्गं सुदुर्गमम् ।।
सुखदं पुण्यशीलानां पापिनां भयदायकम् ।। ३१-२ ।।
 
षडशीतिसहस्त्राणि योजनार्निनि मुनीश्वर ।।
यममार्गस्य विस्तारः कथितः पूर्वसूरिभिः ।। ३१-३ ।।
 
ये नरा दानशीलास्तु ते यांति सुखिनो द्विज ।।
धर्मशून्या नरा यांति दुःखेन भृशमर्दिताः ।। ३१-४ ।।
 
अतिभीता विवश्त्राश्च शुष्ककंठौष्ठतालुकाः ।।
क्रदंतो विस्तरं दीनाः पापिनो यांति तत्पथि ।। ३१-५ ।।
 
हन्यमाना यमभटैः प्रतोदाद्यैस्तथायुधैः ।। ३१-६ ।।
इतस्ततः प्रधावंतो यांति दुःखेन तत्पथि ।।
 
क्वचित्पंकः क्वचिदूह्निः क्वचित्सेतप्तसैकतम् ।।
क्वचिद्वै दावरुपेणः तीक्ष्णधाराः शिलाः क्वचित् ।। ३१-७ ।।
 
क्वचित्कंटकवृक्षाश्च दुःखारोहशिला नगाः ।।
गाढांधकाराश्च गुहाः कंटकावरणं महत् ।। ३१-८ ।।
 
वप्राग्रारोहणं चैव कन्दरस्य प्रवेशनम् ।।
शर्कराश्च तथा लोष्टाः सूचीतुल्याश्च कण्टकाः ।। ३१-९ ।।
 
शैवालं च क्वचिन्मार्गे क्वचित्कीचकपंक्तयः ।।
क्वचिव्द्याव्राश्च गर्जंते वर्धंते च क्वचिज्ज्वराः ।। ३१-१० ।।
 
एवं बहुविधक्लेशाः पापिनो यांति नारद ।।
क्रोशंतश्च रुदन्तश्च म्लायंतश्चैव पापिनः ।। ३१-११ ।।
 
पाशेन यंत्रिताः केचित्कृष्यमाणास्तथांकुशैः ।।
शास्त्रास्त्रैस्ताड्यमानाश्च पृष्टतो यांति पापिनः ।। ३१-१२ ।।
 
नासाग्रपाशकृष्टाश्च केचिदंत्रैश्च बधिताः ।।
वहंतश्चायसां भारं शिश्राग्रेण प्रयांति वै ।। ३१-१३ ।।
 
अयोभारद्वयं केचिन्नासाग्रेण तथापरे ।।
कर्णाभ्यां च तथा केचिद्वहंतो यांति पापिनः ।। ३१-१४ ।।
 
केचिच्च स्खलिता यांति ताड्यमानास्तथापरे ।।
अत्यर्थोच्ङ्वसिताः केचित्केचिदाच्छत्रलोचनाः ।। ३१-१५ ।।
 
छायाजलविहीने तु पथि यांत्यतिदुःखिताः ।।
शोचन्तः स्वानि कर्मणि ज्ञानाज्ञानकृतानि च ।। ३१-१६ ।।
 
ये तु नारद धर्मिष्ठा दानशीला सुबुद्धयः ।।
अतीव सुखसंपन्नास्ते यांति धर्ममंदिरम् ।। ३१-१७ ।।
 
अन्नदास्तु मुनुश्रेष्ट भुंजंतः स्वादु यांति वै ।।
नीरदा यांति सुखिनः पिबंतः क्षीरमुत्तममम् ।।
 
तक्रदा दधिदाश्चैव तत्तद्भोगं लभंति वै ।।
घृतदा मधुदाश्चैव क्षीरदाश्च द्विजोत्तम ।। ३१-१८ ।।
 
सुधापानं प्रकुर्वंतो यांति वै धर्ममंदिरम् ।।
शाकदाः पायसं भुंजंन्दीपदो ज्वलयन्दिशः ।। ३१-१९ ।।
 
वस्त्रदो मुनुशार्दूल याति दिव्याम्बरावृतः ।।
पुराकरप्रदो याति स्तूयमानोऽमरैः पथि ।। ३१-२० ।।
 
गोदानेन नरो याति सर्वसौख्यसमन्वितः ।।
भूमिदो गृहदश्चैव विमाने सर्वसंपदि ।। ३१-२१ ।।
 
अप्सरोगणसंकीर्णे क्रीडन्याति वृषालयम् ।।
हयदो यानदश्चापि गजदश्च द्विजोत्तम ।। ३१-२२ ।।
 
धर्मालयं विमानेन याति भोगान्वितेन वै ।।
अनडुद्दो मुनिश्रेष्ट यानारुढः प्रयाति वै ।। ३१-२३ ।।
 
फलदः पुष्पदश्चापि याति संतोषसंयुतः ।।
तांबूलदो नरो याति प्रहृष्टो धर्ममंदिरम् ।। ३१-२४ ।।
 
मातापित्रोश्च शुश्रूषां कृतवान्यो नरोत्तमः ।।
स याति परितुष्टात्मा पूज्यमानो दिविस्थितैः ।। ३१-२५ ।।
 
शुश्रूषां कुरुते यस्तु यतीनां व्रतचारिणाम् ।।
द्विजाग्र्यब्राह्मणानां च स यात्यतिसुखान्वितः ।। ३१-२६ ।।
 
सर्वभूतदयायुक्तः पूज्यमानोऽमरैर्द्विजः ।।
सर्वभोगान्वितेनासौ विमानेन प्रयाति च ।। ३१-२७ ।।
 
विद्यादानरतो याति पूज्यमानोऽब्जसूनुभिः ।।
पुराणपठको याति स्तूयमानो मुनीश्वरैः ।। ३१-२८ ।।
 
एवं धर्मपरा यांति सुखं धर्मस्य मंदिरम् ।।
यमश्चतुर्मुखो भूत्वा शंखचक्रगदासिभृत् ।। ३१-२९ ।।
 
पुण्यकर्मरतं सम्यक्स्नेहान्मित्रमिवार्चति ।।
भो भो बुद्धिमतां श्रेष्ठानरकक्लेषभीरवः ।। ३१-३० ।।
 
युष्माभिः साधितं पुण्यमत्रामुत्रसुखावहम् ।।
मनुष्य जन्म यः प्राप्य सुकृतं न करोति च ।। ३१-३१ ।।
 
स एव पापिनां श्रेष्ट आत्मघातं करोति च ।।
अनित्यं प्राप्य मानुष्यं नित्यं यस्तु न साधयेत् ।। ३१-३२ ।।
 
स याति नरकं घोरं कोऽन्यस्तस्मादचेतनः ।।
शरीरं यातनारुपं मलाद्यैः परिदूषितम् ।। ३१-३३ ।।
 
तस्मिन्यो याति विश्वासं तं विद्यादात्मघातकम् ।।
सर्वेषु प्राणिनः श्रेष्टास्तेषु वै बुद्धिजीविनः ।। ३१-३४ ।।
 
बुद्धिमस्तु नराः श्रेष्टा नरेषु ब्राह्मणास्तथा ।।
ब्राह्मणेषु च विद्वांसो विद्वत्सु कृतबुद्धयः ।। ३१-३५ ।।
 
कृतबुद्धिषु कर्त्तारः कर्तृषु ब्रह्मवादिनः ।।
ब्रह्मवादिष्वपि तथा श्रेष्टो निर्मम उच्यते ।। ३१-३६ ।।
 
एतेभ्योऽपि परो ज्ञेयो नित्यं ध्यानपरायणः ।।
तस्मात्सर्वप्रयत्नेन कर्त्तव्यो धर्मसंग्रहः ।। ३१-३७ ।।
 
सर्वत्र पूज्यते जंतुर्धर्मवान्नात्र संशयः ।।
गच्छ स्वपुण्यैर्मत्स्थानं सर्वभोगसमन्वितम् ।। ३१-३८ ।।
 
अस्ति चेद्दुष्कृतं किंचित्पश्चादत्रैव भोक्ष्यसे ।।
एवं यमस्तमभ्यर्च्य प्रापयित्वा च सद्गतिम् ।। ३१-३९ ।।
 
आहूय पापिनश्चैव कालदंडेन तर्जयेत् ।।
प्रलयांबुदनिर्घोषो ह्यंजनाद्रिसमप्रभः ।। ३१-४० ।।
 
विद्युत्प्र भायुर्घोर्भीमो द्वात्रिंशद्भुजसंयुतः ।।
योजनत्रयविस्तारो रक्ताक्षो दीर्घनासिकः ।। ३१-४१ ।।
 
दंष्ट्राकरालवदनो वापीतुल्योग्रलोचनः ।।
मृत्युज्वरादिभिर्युक्तश्चित्रगुत्पोऽपि भीषणः ।। ३१-४२ ।।
 
सर्वे दूताश्च गर्जंति यमतुल्यविभीषणाः ।।
ततो ब्रवीति तान्सर्वान्कंपमानांश्च पापिनः ।। ३१-४३ ।।
 
शोचन्तः स्वानि कर्माणि चित्रगुत्पो यमाज्ञया ।।
भो भो पापा दुराचारा अहंकारप्रदूषिताः ।। ३१-४४ ।।
 
किमर्थमर्जितं पापं युष्माभिरविवेकिभिः ।।
कामक्तोधादिदृष्टेन सगर्वेण तु चेतसा ।। ३१-४५ ।।
 
यद्यत्पापतरं तत्तत्किमर्थं चरितं जनाः ।।
कृतवंतः पुरा पापान्यत्यंतहर्षिताः ।। ३१-४६ ।।
 
तथैव यातना भोज्याः किं वृथा ह्यतिदुरिवताः ।।
भृत्यमित्रकलत्रार्थं दुष्कृतं चरितं यथा ।। ३१-४७ ।।
 
तथा कर्मवशात्प्राप्ता यूयमत्रातिदुःखिताः ।।
युष्माभिः पोषिता ये तु पुत्राद्या अन्यतोगताः ।। ३१-४८ ।।
 
युष्माकमेव तत्पापं प्राप्तं किं दुःखकारणम् ।।
यथा कृतानि पापानि युष्माभिः सुबहूनि वै ।। ३१-४९ ।।
 
तथा प्राप्तनि दुःखानि किमर्थमिह दुःखिताः ।।
विचारयध्वं यूयं तु युष्माभिश्चारितं पुरा ।। ३१-५० ।।
 
यमः करिष्यते दंडमिति किं न विचारितम् ।।
दरिद्रेऽपि च मूर्खे च पंडिते वा श्रियान्विते ।। ३१-५१ ।।
 
कांदिशीके च वीरे च समवर्तीः यमः स्मृतः ।।
चित्रगुप्तेरितं वाक्यं श्रुत्वा ते पापिनस्तदा ।। ३१-५२ ।।
 
शौचंतः स्वानि कर्मणि तूष्णीं तिष्टंति भीषिताः ।।
यमाज्ञाकारिणः क्रूरश्चंडा दूता भयानकाः ।। ३१-५३ ।।
 
चंडलाद्याः प्रसह्यैतान्नरकेषु क्षिपंति च ।।
स्वदुष्कर्मफलं ते तु भुक्त्वांते पापशेषतः ।। ३१-५४ ।।
 
महीतलं च संप्राप्य भवंति स्थावरादयः ।।
नारद उवाच ।।
भगवन्संशयो जातो मच्चेतसि दयानिधे ।। ३१-५५ ।।
 
त्वं समर्थोऽसि तच्छेत्तुं यतो नो ह्यग्रजो भवान् ।।
धर्माश्च विविधाः प्रोक्ताः पापान्यपि बहूनि च ।। ३१-५६ ।।
 
चिरभोज्यं फलं तेषामुक्तं बहुविदा त्वया ।।
दिनांते ब्रह्मणः प्रोक्तो नाशो लोकत्रयस्य वै ।। ३१-५७ ।।
 
परार्द्धद्वितयांते तु ब्रह्माण्डस्यापि संक्षयः ।।
ग्रामदानादिपुण्यानां त्वयैव विधिनंदन ।। ३१-५८ ।।
 
कल्पकोटिसहस्त्रेषु महान्भोग उदाहृतः ।।
सर्वेषामेव लोकानां विनाशः प्राकृते लये ।। ३१-५९ ।।
 
एकः शिष्यत एवेति त्वया प्रोक्तं जनार्दनः ।।
एष मे संशयो जातस्तं भवाञ्छेत्तुमर्हति ।। ३१-६० ।।
 
पुण्यपापोपभोगानां समाप्तिर्नास्य संप्लवे ।।
सनक उवाच ।।
साधु साधु महाप्राज्ञ गुह्याद्गुह्यतमं त्विदम् ।। ३१-६१ ।।
 
पृष्टं तत्तेऽभिधास्यामि श्रृणुष्व सुसमाहितः ।।
नारायणोऽक्षरोऽनंतः परं ज्योतिः सनातनः ।। ३१-६२ ।।
 
विशुद्धो निर्गुणो नित्यो मायामोहविवर्जितः ।।
निर्गुणोऽपि परानन्दो गुणवानिव भाति यः ।। ३१-६३ ।।
 
ब्रह्मविष्णुशिवाद्यैस्तु भेदवानिव लक्ष्यते ।।
गुणोपाधिकभेदेषु त्रिष्वेतेषु सनातन ।। ३१-६४ ।।
 
संयोज्य मायामखिलं जगत्कार्यं करोति च ।।
ब्रह्मरुपेण सृजति विष्णुरुपेण पाति च ।। ३१-६५ ।।
 
अंते च रुद्ररुपेण सर्वमत्तीति निश्चितम् ।।
प्रसयांते समुत्थाय ब्रह्मरुपी जनार्दनः ।। ३१-६६ ।।
 
चराचरात्मकं विश्वं यथापूर्वमकल्पयत् ।।
स्थावराद्याश्च विप्रेंद्र यत्र यत्र व्यवस्थिताः ।। ३१-६७ ।।
 
ब्रह्मा तत्तज्जगत्सर्वं यथापूर्वं करोति वै ।।
तस्मात्कृतानां पापानां पुण्यानां चैव सत्तम ।। ३१-६८ ।।
 
अवश्यमेव भोक्तव्यं कर्मणां ह्यक्षयं फलम् ।।
नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि ।। ३१-६९ ।।
 
अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ।।
यो देवः सर्वलोकानामंतरात्मा जगन्मयः ।।
 
सर्वकर्मफलं भुक्ते परिपूर्णः सनातनः ।। ३१-७० ।।
योऽसौ विश्वंभरो देवो गुणमेदव्यवस्थितः ।।
 
सूजत्यवति चात्त्येतत्सर्वं सर्वभुगव्ययः ।। ३१-७१ ।।
 
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे यमदूतकृत्यनिरुपणं नामैकत्रिंशोऽध्यायः ।।
 
</poem>