"ऋग्वेदः सूक्तं १०.११०" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
समिद्धो अद्य मनुषो दुरोणे देवो देवान यजसिदेवान्यजसि जातवेदः ।
आ च वह मित्रमहश्चिकित्वान्त्वं दूतः कविरसि प्रचेताः ॥१॥
आ च वह मित्रमहश्चिकित्वान तवं दूतः कविरसिप्रचेताः ॥
तनूनपात्पथ ऋतस्य यानान्मध्वा समञ्जन्स्वदया सुजिह्व ।
तनूनपात पथ रतस्य यानान मध्वा समञ्जन सवदयासुजिह्व ।
मन्मानि धीभिरुत यज्ञंयज्ञमृन्धन्देवत्रा रन्धन देवत्रा चक्र्णुह्यध्वरंकृणुह्यध्वरं नः ॥२॥
आजुह्वान ईड्यो वन्द्यश्चा याह्यग्ने वसुभिः सजोषाः ।
तवंत्वं देवानामसि यह्व होता स एनानएनान्यक्षीषितो यक्षीषितोयजीयान् यजीयान ॥॥३॥
प्राचीनं बर्हिः प्रदिशा पृथिव्या वस्तोरस्या वृज्यते अग्रे अह्नाम् ।
व्यु प्रथते वितरं वरीयो देवेभ्यो अदितये स्योनम् ॥४॥
व्यचस्वतीरुर्विया वि श्रयन्तां पतिभ्यो न जनयः शुम्भमानाः ।
देवीर्द्वारो बर्हतीर्विश्वमिन्वाबृहतीर्विश्वमिन्वा देवेभ्योभवतदेवेभ्यो भवत सुप्रायणाः ॥५॥
आ सुष्वयन्ती यजते उपाके उषासानक्ता सदतां नियोनौनि योनौ
दिव्ये योषणे बर्हतीबृहती सुरुक्मे अधि शरियंशुक्रपिशंश्रियं शुक्रपिशं दधाने ॥६॥
दैव्या होतारा परथमाप्रथमा सुवाचा मिमाना यज्ञं मनुषोयजध्यैमनुषो यजध्यै
प्रचोदयन्ता विदथेषु कारू प्राचीनं ज्योतिः प्रदिशा दिशन्ता ॥७॥
आ नो यज्ञं भारती तूयमेत्विळा मनुष्वदिहचेतयन्तीमनुष्वदिह चेतयन्ती
तिस्रो देवीर्बर्हिरेदं सयोनंस्योनं सरस्वतीस्वपसःसरस्वती स्वपसः सदन्तु ॥८॥
य इमे द्यावापृथिवी जनित्री रूपैरपिंशद्भुवनानि विश्वा ।
तमद्य होतरिषितो यजीयान्देवं त्वष्टारमिह यक्षि विद्वान् ॥९॥
उपावसृज त्मन्या समञ्जन्देवानां पाथ ऋतुथा हवींषि ।
वनस्पतिः शमिता देवो अग्निः सवदन्तुस्वदन्तु हव्यम्मधुनाहव्यं घर्तेनमधुना घृतेन ॥१०॥
सद्यो जातो वयमिमीतव्यमिमीत यज्ञमग्निर्देवानामभवत्पुरोगाः ।
अस्य होतुः प्रदिश्यृतस्य वाचि स्वाहाकृतं हविरदन्तु देवाः ॥११॥
 
पराचीनं बर्हिः परदिशा पर्थिव्या वस्तोरस्या वर्ज्यतेग्रे अह्नाम ।
वयु परथते वितरं वरीयो देवेभ्यो अदितयेस्योनम ॥
वयचस्वतीरुर्विया वि शरयन्तां पतिभ्यो न जनयःशुम्भमानाः ।
देवीर्द्वारो बर्हतीर्विश्वमिन्वा देवेभ्योभवत सुप्रायणाः ॥
आ सुष्वयन्ती यजते उपाके उषासानक्ता सदतां नियोनौ ।
दिव्ये योषणे बर्हती सुरुक्मे अधि शरियंशुक्रपिशं दधाने ॥
 
दैव्या होतारा परथमा सुवाचा मिमाना यज्ञं मनुषोयजध्यै ।
परचोदयन्ता विदथेषु कारू पराचीनं जयोतिःप्रदिशा दिशन्ता ॥
आ नो यज्ञं भारती तूयमेत्विळा मनुष्वदिहचेतयन्ती ।
तिस्रो देवीर्बर्हिरेदं सयोनं सरस्वतीस्वपसः सदन्तु ॥
य इमे दयावाप्र्थिवी जनित्री रूपैरपिंशद भुवनानिविश्वा ।
तमद्य होतरिषितो यजीयान देवं तवष्टारमिह यक्षि विद्वान ॥
 
उपावस्र्ज तमन्या समञ्जन देवानां पाथ रतुथाहवींषि ।
वनस्पतिः शमिता देवो अग्निः सवदन्तु हव्यम्मधुना घर्तेन ॥
सद्यो जातो वयमिमीत यज्ञमग्निर्देवानामभवत्पुरोगाः ।
अस्य होतुः परदिश्य रतस्य वाचि सवाहाक्र्तंहविरदन्तु देवाः ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.११०" इत्यस्माद् प्रतिप्राप्तम्