"पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/३३६" इत्यस्य संस्करणे भेदः

पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १३: पङ्क्तिः १३:
{{bold|<poem>{{gap}}{{gap}}आधूय शाखाः कुसुमद्रुमाणां स्पृष्ट्वा च शीतान्सरयूतरंगान् ।
{{bold|<poem>{{gap}}{{gap}}आधूय शाखाः कुसुमद्रुमाणां स्पृष्ट्वा च शीतान्सरयूतरंगान् ।
{{gap}}{{gap}}तं क्लान्तसैन्यं कुलराजधान्याः प्रत्युज्जगामोपवनान्तवायुः ३६</poem>}}
{{gap}}{{gap}}तं क्लान्तसैन्यं कुलराजधान्याः प्रत्युज्जगामोपवनान्तवायुः ३६</poem>}}
{{gap}}आध्येति ॥ कुलराजधान्या उपवनान्तवायुः कुसुमद्रुमाणां शाखा आधूयेषद्धूत्वा ।
{{gap}}आधूयेति ॥ कुलराजधान्या उपवनान्तवायुः कुसुमद्रुमाणां शाखा आधूयेषद्धूत्वा ।
सुरभिर्मन्दश्चेत्यर्थः । शीतान्सरयूतरंगांश्च स्पृष्ट्वा । अनेन शैत्योक्तिः । क्लान्तसैन्यं
सुरभिर्मन्दश्चेत्यर्थः । शीतान्सरयूतरंगांश्च स्पृष्ट्वा । अनेन शैत्योक्तिः । क्लान्तसैन्यं
तं कुशं प्रत्युजगाम ॥
तं कुशं प्रत्युजगाम ॥