"अथर्ववेदः/काण्डं ८/सूक्तम् १३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २६:
तद्ब्रह्म च तपश्च सप्तऋषय उप जीवन्ति ब्रह्मवर्चस्युपजीवनीयो भवति य एवं वेद ॥२५॥ {२८}
</span></poem>
 
== ==
{{टिप्पणी|
८.१३.२२ तां द्विमूर्धार्त्व्योऽधोक्तां मायामेवाधोक्॥ इति
 
तु. ऋत्विग्द्विमूर्द्धा दैत्यानां मधुर्दोग्धा महाबलः ।। हरिवंशपु. [https://sa.wikisource.org/s/1amd १.६.३०] ।।
}}
"https://sa.wikisource.org/wiki/अथर्ववेदः/काण्डं_८/सूक्तम्_१३" इत्यस्माद् प्रतिप्राप्तम्