"पृष्ठम्:मालविकाग्निमित्रम्.djvu/१४०" इत्यस्य संस्करणे भेदः

No edit summary
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः २: पङ्क्तिः २:
::भविस्सदि ।
::भविस्सदि ।
:'''राजा''' । सखे कथमिव ।
:'''राजा''' । सखे कथमिव ।
:'''विदूषकः''' । २अज्ज किल देवीए धारिणीए पण्डिदकोसिई भणिदा । भअवदि जइ तुमं पसाहणगव्वं वहेसि तं दंसेहि
:'''विदूषकः''' । २अज्ज किल देवीए धारिणीए पण्डिदकोसिई भ-
::णिदा । भअवदि जइ तुमं पसाहणगव्वं वहेसि तं दंसेहि
::मालविआए सरीरे वेदभ्भअं विवाहणेवथ्थंति । ता
::मालविआए सरीरे वेदभ्भअं विवाहणेवथ्थंति । ता
::सविसेसालंकिदा मालविआ । तत्तहोदी कदाविभ्भवदो
::सविसेसालंकिदा मालविआ । तत्तहोदी कदाविभ्भवदो
:मणोरहं पूरेइ ।
:मणोरहं पूरेइ ।
:'''राजा'''। सखे मदपेक्षानुवृत्त्या निवृत्तेर्ष्याया धारिण्याः पूर्वचरितैः संभाव्यत एतत् ।
:'''राजा'''। सखे मदपेक्षानुवृत्त्या निवृत्तेर्ष्याया धारिण्याः पूर्वच-
::रितैः संभाव्यत एतत् ।
:'''प्रती°''' । उपगम्य । ३जेदु भट्टा । देवी विण्णवेदि तवणीआसोअस्स कुसुमसोहादंसणेण मह आरम्भो सफलो करीअदुत्ति ।
:'''प्रती°''' । उपगम्य । ३जेदु भट्टा । देवी विण्णवेदि तवणीआसो-
::अस्स कुसुमसोहादंसणेण मह आरम्भो सफलो करीअदु-
::त्ति ।
{{rule}}
{{rule}}
:१. यथा पश्यामि तथा सर्वथैकान्तसुखितो भवान्भविष्यति ।
:१. यथा पश्यामि तथा सर्वथैकान्तसुखितो भवान्भविष्यति ।
:२. अद्य किल देव्या धारिण्या पण्डितकौशिको भणिता । भगवति यदि त्वं प्रसाधनगर्वं
:२. अद्य किल देव्या धारिण्या पण्डितकौशिको भणिता । भगवति यदि त्वं प्रसाधनगर्वं
::वहसि तद्दर्शय मालविकायाः शरीरे बैदर्भकं विवाहनेपथ्यमिति । तत्सबिशेषालंकृता मालविका । तत्रभवतो कदाचिद्भवतो मनोरथं पूरयेत् ।
::वहसि तद्दर्शय मालविकायाः शरीरे बैदर्भकं विवाहनेपथ्यमिति । तत्सविशेषालं-
::कृता मालविका । तत्रभवतो कदाचिद्भवतो मनोरथं पूरयेत् ।
:३. जयतु भर्ता । देवो विज्ञापयति । तपनीयाशोकस्य कुसुमशोभादर्शनेन ममारम्भः सफलः क्रियतामिति ।
:३. जयतु भर्ता । देवो विज्ञापयति । तपनीयाशोकस्य कुसुमशोभादर्शनेन ममारम्भः सफलः क्रियतामिति ।
{{rule}}
{{rule}}