"ऋग्वेदः सूक्तं १०.१२१" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ४:
<pre>
हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेकासीत ।
स दाधार पर्थिवींपृथ्वीं दयामुतेमांध्यामुतेमां कस्मै देवायहविषा विधेम ॥
य आत्मदा बलदा यस्य विश्व उपासते परशिषंप्रशिषं यस्यदेवाः ।
यस्य छायाम्र्तंछायामृतं यस्य मर्त्युः कस्मै देवायहविषा विधेम ॥
यः पराणतोप्राणतो निमिषतो महित्वैक इद राजाइद्राजा जगतो बभूव ।
य ईशे अस्य दविपदश्चतुष्पदःद्विपदश्चतुष्पदः कस्मै देवाय हविषाविधेम ॥
 
यस्येमे हिमवन्तो महित्वा यस्य समुद्रं रसया सहाहुः ।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१२१" इत्यस्माद् प्रतिप्राप्तम्