"पृष्ठम्:मृच्छकटिकम्.pdf/१०३" इत्यस्य संस्करणे भेदः

अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
 
पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः ३६: पङ्क्तिः ३६:


{{rule}}
{{rule}}
दिगवलम्बितमुख इयर्थः ॥ रअणसट्ठिं रत्नषष्ठिकाभिधं व्रतम् । अरण्यषष्टिका
दिगवलम्बितमुख इत्यर्थः ॥ रअणसट्ठिं रत्नषष्ठिकाभिधं व्रतम् । अरण्यषष्टिका
नाम ग्रीष्मव्रतम् इत्येके ॥ आत्मेति ॥ २७॥ विभवेति ॥ २८ ॥
नाम ग्रीष्मव्रतम् इत्येके ॥ '''आत्मेति''' ॥ २७॥ '''विभवेति''' ॥ २८ ॥
टिप्प-1 चारुदत्तपत्न्या इत्यर्थः ।
टिप्प-1 चारुदत्तपत्न्या इत्यर्थः ।
"https://sa.wikisource.org/wiki/पृष्ठम्:मृच्छकटिकम्.pdf/१०३" इत्यस्माद् प्रतिप्राप्तम्