"आर्षेयकल्पः/अध्यायः ०५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४४२:
इति पृष्ठानि ।।
स्वादिष्ठया मदिष्ठया ( सा० ६८९-९१ ) इति गायत्रं तिसृषु संहितमेकस्याम् (सा० १.१. ८) सुरूपमेकस्याम् (ऊ० १३. २. १३)। स्वाशिरामर्क एकस्याम् (र० ३.१.२) । पवस्वेन्द्रमच्छे-(सा० ६९२-६)ति सफ-(ऊ० १.१.९)विशोविशीये (ऊ० १३. १. १)। पुरोजिती वो अन्धस (सा० ६९७-९) इति [https://sa.wikisource.org/s/1zek गौरीवित]मेकस्याम् (ऊ० ४. १. १३) । निषेध एकस्याम् (ऊ० १२. १. ६)। श्यावाश्वमेकस्याम् (ऊ० १. १. ११) ।
आन्धीगवं तिसृषु ( ऊ० १. १. १२) [https://sa.wikisource.org/s/23q4 मधुश्चुन्निधनं] तिसृषु (ऊ० ८.२.१५)। सुमन्मा वस्वीरन्ती सूनरी-(सा० १६५४-६)ति वारवन्तीयं तिसृषु (ऊ० १३.२.१४)। कावम् (ऊ० १.१.१३) अन्त्यम् ॥ ५
इत्यार्भवः पवमानः॥
यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १.१. १४) ॥६॥
"https://sa.wikisource.org/wiki/आर्षेयकल्पः/अध्यायः_०५" इत्यस्माद् प्रतिप्राप्तम्