"ब्रह्मपुराणम्/अध्यायः १०" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
<poem>
'''तत्रादौ सोमोत्पत्ति-वर्णनम्'''
'''लोमहर्षण उवाच'''
बुधस्य तु मुनिश्रेष्ठा विद्वान् पुत्रः पुरूरवाः।
तेजस्वी दानशीलस्च यज्वा विपुलदक्षिणः॥ १०.१ ॥
 
ब्रह्मवादी पराक्रान्तः शत्रुभिर्युधि दुर्दमः।
आहर्त्ता चाग्निहोत्रस्य यज्ञानाञ्च महीपतिः॥ १०.२ ॥
 
सत्यवादी पुण्यमतिः सम्यक् संवृत्तमैथुनः।
<poem>
अतीव त्रिषु लोकेषु यशसाप्रतिमः सदा॥ १०.३ ॥
 
तं ब्रह्मवादिनं शान्तं धर्म्मज्ञं सत्यवादिनम्।
उर्व्वशी वरयामास हित्वा मानं यशस्विनी॥ १०.४ ॥
 
तया सहावसद्राजा दश वर्षाणि पञ्च च।
षट्पञ्च सप्त चाष्टौ च दश वाष्टौ च भो द्विजाः॥ १०.५ ॥
 
वने चैत्ररथे रम्ये तथा मन्दाकिनीतटे।
अलकायां विशालायां नन्दने च वनोत्तमे॥ १०.६ ॥
 
उत्तरान् स कुरून् प्राप्य मनोरमफलद्रुमान्।
गन्धमादनपादेषु मेरुश्रृङ्गे तथोत्तरे॥ १०.७ ॥
 
एतेषु वनमुख्येषु सुरैराचरितेषु च।
उर्व्वश्या सहितो राजा रेमे परमया मुदा॥ १०.८ ॥
 
देशे पुण्यतमे चैव महर्षिबिरभिष्टुते।
राज्यं स कारयामास प्रयागे पृथिवीपतिः॥ १०.९ ॥
 
एवम्प्रभावो राजासीदैलस्तु नरसत्तमः॥ १०.१० ॥
 
'''लोमहर्षण उवाच'''
ऐलपुत्रा बभीवुस्ते सप्त देवसुतोत्तमाः।
गन्धर्वलोके विदिता आयुर्धीमानमावसुः॥ १०.११ ॥
 
विश्वायुश्चैव धर्म्मात्मा श्रुतायुश्च तथापरः।
दुढायुश्च वनायुश्च बह्वायुश्चोर्व्वशीसुताः॥ १०.१२ ॥
 
अमावसोस्तु दायादो भीमो राजाथ राजराट्।
श्रीमान् भीमस्य दायादो राजासीत्काञ्चनप्रभः॥ १०.१३ ॥
 
विद्वांस्तु काञ्चनस्यापि सुहोत्रोऽभून्महाबलः।
सुहोत्रस्याभवज्जहनुः केशिन्या गर्भसम्भवः॥ १०.१४ ॥
 
आजह्रे यो महत् सत्रं सर्पमेधं महामखम्।
पतिलोभेन यं गङ्गा पतित्वेन ससार ह ॥ १०.१५ ॥
 
नेच्छतः प्लावयामास तस्य गङ्गा तदा सदः।
स तया प्लावितं दृष्ट्वा यज्ञवाटं समन्ततः॥ १०.१६ ॥
 
सौहोत्रिरशपद्गङ्गां क्रुद्धो राजा द्विजोत्तमाः।
एष ते विफलं यत्नं पिबन्नम्भः करोम्यहम्॥ १०.१७ ॥
 
अस्य गङ्गेऽवलेपस्य सद्यः फलमवाप्नुहि।
जह्नुराजर्षिणा पीतां गङ्गां दृष्ट्वा महर्षयः॥ १०.१८ ॥
 
उपनिन्युर्महाभागां दुहितृत्वेन जाह नवीम्।
युवनास्वस्य पुत्रीं तु कावेरीं जहनुरावहते॥ १०.१९ ॥
 
युवनाश्वस्य शापेन गङ्गार्द्धेन विनिर्गता।
कावेरीं सरितां श्रेष्ठां जह्नोर्भार्य्यामनिन्दिताम्॥ १०.२० ॥
 
जह्नुस्तु दयितं पुत्रं सुनद्यं नाम धार्म्मिकम्।
कावेर्य्यां जनयामास अजकस्तस्य चात्मजः॥ १०.२१ ॥
 
अजकस्य तु दायादो बलाकाश्वो महीपतिः।
बभूव मृगयाशीलः कुशस्तस्यान्मजोऽभवत्॥ १०.२२ ॥
 
कुशपुत्रा बभूवुर्हि चत्वारो देववर्च्चसः।
कुशिकः कुशनाभश्च कुसाम्बो मूर्त्तिमांस्तथा॥ १०.२३ ॥
 
वल्लवैः सह संवृद्धो राजा वनचरः सदा।
कुशिकस्तु तपस्तेपे पुत्रमिन्द्रसमं प्रभुः॥ १०.२४ ॥
 
लभेयमिति तं शक्रस्त्रासादभ्येत्य जज्ञिवान्।
पूर्णे वर्षसहस्रे वै ततः शक्रो ह्यपश्यत ॥ १०.२५ ॥
 
अत्युग्रतपसं दृष्ट्वा सहस्राक्षः पुरन्दरः।
समर्थः पुत्रजनने स्वयमेवास्य शाश्वतः॥ १०.२६ ॥
 
पुत्रार्थं कल्पयामास देवेन्द्रः सुरसत्तमः।
स गाधिरभवद्राजा मघवान् कौशिकः स्वयम्॥ १०.२७ ॥
 
पौरा यस्याभवद्भार्य्या गाधिस्तस्यामजायत।
गाधेः कन्या महाभागा नाम्ना सत्यवती शुभा॥ १०.२८ ॥
 
तां गाधिः काव्यपुत्राय ऋचीकाय ददौ प्रभुः।
तस्याः प्रीतः स वै भर्त्ता भार्गवो भृगुनन्दनः॥ १०.२९ ॥
 
पुत्रार्थं साधयामास चरुं गाधेस्तथैव च।
उवाचाहूय तां भार्य्यामृचीको भार्गवस्तदा॥ १०.३० ॥
 
उपयोज्यश्चरुरयं त्वया मात्रा स्वयं शुभे।
तस्यां जनिष्यते पुत्रो दीप्तिमान्क्षत्रियर्षभः॥ १०.३१ ॥
 
अजेयः क्षत्रियैर्लोके क्षत्रियर्षभसूदनः।
तवापि पुत्रं कल्याणि धृतिमन्तं तपोधनम्॥ १०.३२ ॥
 
शमात्मकं द्विजश्रेष्ठं चरुरेष विधास्यति।
एवमुक्त्वा तु तां भार्य्यामृचीको भृगुनन्दनः॥ १०.३३ ॥
 
तपस्यभिरतो नित्यमरण्यं प्रविवेश ह।
गाधिः सदारस्तु तदा ऋचीकाश्रममभ्यगात्॥ १०.३४ ॥
 
तीर्थयात्राप्रसङ्गेन सुतां द्रष्टुं नरेश्वरः।
चरुद्वयं गृहीत्वा सा ऋषेः सत्यवती तदा॥ १०.३५ ॥
 
चरुमादाय यत्नेन सा तु मात्रे न्यवेदयत्।
माता तु तस्या दैवन दुहित्रे स्वं चरुं ददौ॥ १०.३६ ॥
 
तस्याश्चरुमथाज्ञानादात्मसंस्थं चकार ह।
अथ सत्यवती सर्व्वं क्षत्रियान्तकरं तदा॥ १०.३७ ॥
 
धारयामास दीप्तेन वपुषा घोरदर्शना।
तामृचीकस्ततो दृष्ट्वा योगेनाभ्युपसृत्य च॥ १०.३८ ॥
 
ततोऽब्रवीद्द्विजश्रेष्ठः स्वां भार्य्या वरवर्णिनीम्।
मात्रासि वञ्चिता भद्रे चरुव्यत्यासहेतुना॥ १०.३९ ॥
 
जनिष्यति हि पुत्रस्ते क्रूरकर्म्मादारुणः।
भ्राता जनिष्यते चापि ब्रह्मभूतस्तपोधनः॥ १०.४० ॥
 
विश्वं हि ब्रह्म तपसा मया तस्मिन् समर्पितम्।
एवमुक्ता महाभागा भर्त्रा सत्यवती तदा॥ १०.४१ ॥
 
प्रसादयामास पतिं पुत्रो मे नेदृसो भवेत्।
ब्राह्मणापसदस्त्वत्त इत्युक्तो मुनिरब्रवीत्॥ १०.४२ ॥
 
'''ऋचीक उवाच'''
नैष संक्ल्पतः कामो मया भद्रे तथास्त्विति।
उग्रकर्म्मा भवेत् पुत्रः पितुर्म्मातुश्च कारणात्॥ १०.४३ ॥
 
पुनः सत्यवती वाक्यमेवमुक्तवाब्रवीदिदम्।
इच्छंल्लोकानपि मुने सृजेथाः किं पुनः सुतम्॥ १०.४४ ॥
 
शमात्मकमृजुं त्वं मे पुत्रं दातुमिहार्हसि।
काममेवंविधः पौत्रो मम स्यात्तव च प्रभो॥ १०.४५ ॥
 
यद्यन्यथा न शक्यं वै कर्त्तुमेतद्द्विजोत्तम।
ततः प्रसादमकरोत् स तस्यास्तपसो बलात्॥ १०.४६ ॥
 
पुत्रे नास्ति विशेषो मे पौत्रे वा वरवर्णिनि।
त्वया यथोक्तं वचनं तथा भद्रे भविष्यति॥ १०.४७ ॥
 
ततः सत्यवती पुत्रं जनयामास भार्गवम्।
तपस्यभिरतं दान्तं जमदग्निं शमात्मकम्॥ १०.४८ ॥
 
भृगोर्जगत्यां वंशेऽस्मिञ्जमदग्निरजायत।
सा हि सत्यवती पुण्या सत्यधर्म्मपरायणा॥ १०.४९ ॥
 
कौशिकीति समाख्याता प्रवृत्तेयं महानदी।
इक्ष्वाकुवंशप्रभवो रेणुनमि नराधिपः॥ १०.५० ॥
 
तस्य कन्या महाभागा कामली नाम रेणुका।
रेणुकायां तु कामल्यां तपोविद्यासमन्वितः॥ १०.५१ ॥
 
आर्चको जनयामास जामदग्न्यं सुदारुणम्।
सर्व्वविद्यान्तगं श्रेष्ठे धनुर्वेदस्य पारगम्॥ १०.५२ ॥
 
रामं क्षत्रियहन्तारं प्रदप्तमिव पावकम्।
और्वस्यैवमृचीकस्य सत्यवत्यां महायशाः॥ १०.५३ ॥
 
जमजग्निस्तपोवीर्य्याज्जिज्ञे ब्रह्मविदांवरः।
मध्यमश्च शुनःशेपः शुनःपुच्छः कनिष्ठकः॥ १०.५४ ॥
 
विश्वामित्रं तु दायादं गाधिः कुशिकनन्दनः।
विश्वामित्रस्तु धर्म्मात्मा नाम्ना विश्वरथः स्मृतः॥ १०.५५ ॥
 
प्राप्य ब्रह्मर्षिसमतां योऽयं ब्रह्मर्षितां गतः।
विश्वामित्रस्तु धर्म्मात्मा नाम्ना विश्वरथः स्मृतः॥ १०.५६ ॥
 
जज्ञे भृगुप्रसादेन कौशिकाद्वंशवर्द्धनः।
विश्वामित्रस्त च सुता देवरातादयः स्मृताः॥ १०.५७ ॥
 
प्रख्यातास्त्रिषु लोकेषु तेषां नामान्यतः परम्।
देवरातः कतिश्चैव यस्मात् कात्यायनाः स्मृताः॥ १०.५८ ॥
 
शालावत्यां हिरण्याक्षो रेणुर्जज्ञेऽथ रेणुकः।
सांकृतिर्गालवश्चैव मुद्गलश्चैव विश्रुतः॥ १०.५९ ॥
 
मधुच्छन्दो जयश्चैव देवलश्च तथाष्टमः।
कच्छपो हारितश्चैव विश्वामित्रस्य ते सुताः॥ १०.६० ॥
 
तेषां ख्यातानि गोत्राणि कौशिकानां महात्मनाम्।
पाणिनो बभ्रवश्चैव ध्यानजप्यास्तथैव च॥ १०.६१ ॥
 
पार्थिवा देवराताश्च शालङ् कायनबाष्कलाः।
लोहिता यमदूतास्च तता कारूषकाः समृताः॥ १०.६२ ॥
 
पौरवस्य मुनिश्रेष्ठा ब्रह्मर्षेः कोशिकस्य च।
सम्बन्धोऽप्यस्य वंशेऽस्मिन् ब्रह्मक्षत्रस्य विश्रुतः॥ १०.६३ ॥
 
पिश्वामित्रात्मजानां तु शुनःशेपोऽग्रजः स्मृतः।
भार्गवः कौशिकत्वं हि प्राप्तः स मुनिसत्तमः॥ १०.६४ ॥
 
विश्वामित्रस्य पुत्रस्तु शुनःशेपोऽबवत् किल।
हरिदश्वस्य यज्ञे तु पशुत्वे विनियोजितः॥ १०.६५ ॥
 
देवैर्दत्तः शुनःशेपो विश्वामित्राय वै पुनः।
देवैर्दत्तः स वै यस्माद्देवरातस्ततोऽभवत्॥ १०.६६ ॥
 
देवरातादयः सप्त विश्वामित्रस्य वै सुताः।
दृषद्वतीसुतश्चापि वैश्वमित्रस्तथाष्टकः॥ १०.६७ ॥
 
अष्टकस्य सुतो लौहिः प्रोक्तो जहनुगणो मया।
अत उर्ध्वं प्रवक्ष्यामि वंशमायोर्महात्मनः॥ १०.६८ ॥
 
इति श्रीब्राह्मे महापुराणे सोमवंशेऽमावसुवंशानुकीर्त्तनं नाम दशमोऽध्यायः॥ १० ॥
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_१०" इत्यस्माद् प्रतिप्राप्तम्