"ब्रह्मपुराणम्/अध्यायः ६६" इत्यस्य संस्करणे भेदः

new page
 
adding contents
पङ्क्तिः ११:
 
<poem>
'''अथ षट्षष्टितमोऽध्यायः'''
'''गुडिवायात्रामाहात्म्यकथनम्'''
'''ब्रह्मोवाच'''
गुडिवामण्डपं यान्तं ये पश्यन्ति रथे स्थितम्।
कृष्णं बलं सुभद्रां च ते यान्ति भवनं हरेः।। ६६.१ ।।
 
ये पश्यन्ति तदा कृष्णं सप्ताहं मण्डपे स्थितम्।
हलिनं च सुभद्रां च विष्णुलोकं व्रजन्ति ते।। ६६.२ ।।
 
मुनय ऊचुः
केन सा निर्मिता यात्रा दक्षिणस्यां जगत्पते।
यात्राफलं च किं तत्र प्राप्यते ब्रूहि मानवैः।। ६६.३ ।।
 
किमर्थं सरसस्तीरे राज्ञस्तस्य जगत्पते।
पवित्रे विजने देश गत्वा तत्र च मण्डपे।। ६६.४ ।।
 
कृष्णः संकर्षणश्चैव सुभद्रा च रथेन ते।
स्वस्थानं संपरित्यज्य सप्तरात्रं वसन्ति वै।। ६६.५ ।।
 
ब्रह्मोवाच
इन्द्रद्युम्नेन भो विप्राः पुरा वै प्रार्थितो हरिः।
सप्ताहं सरसस्तीरे मम यात्रा भवत्विति ।। ६६.६ ।।
 
गुडिवा नाम देवेश भुक्तिमुक्तिफलप्रदा।
तस्मै किल वरं चासौ ददौ स पुरुषोत्तमः।। ६६.७ ।।
 
श्रीभगवानुवाच
सप्ताहं सरसस्तीरे तव राजन्भविष्यति।
गुडिवा नाम यात्रा मे सर्वकामफलप्रदा।। ६६.८ ।।
 
ये मां तत्रार्चयिष्यन्ति श्रद्धया मण्डपे स्थितम्।
संकर्षणं सुभद्रां च विधिवत्सुसमाहिताः।। ६६.९ ।।
 
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च वै नृप।
पुष्पैर्गन्धैस्तथा धूपैर्दीपैर्नैवेद्यैकैर्वरैः।। ६६.१० ।।
 
उपहारैर्बहुविधैः प्रणिपातैः प्रदक्षिणैः।
जयशब्दैस्तथा स्तोत्रैर्गीतैर्वाद्यैर्मनोहरैः।। ६६.११ ।।
 
न तेषां किञ्चित्फलं यस्य यदीप्सितम्।
भविष्यति नृपश्रेष्ठ मत्प्रसादादसंशयम्।। ६६.१२ ।।
 
ब्रह्मोवाच
एवमुक्त्वा तु तं देवस्तत्रैवान्तरधीयत।
स तु राजवरः श्रीमान्कृतकृत्योऽभवत्तदा।। ६६.१३ ।।
 
तस्मात्सर्वप्रयत्नेन गुडिवायां द्विजोत्तमाः।
सर्वकामप्रदं देवं पश्येत्तं पुरुषोत्तमम्।। ६६.१४ ।।
 
अपुत्रो लभते पुत्रान्निर्धनो लभते धनम्।
रोगाच्च मुच्यते रोगी कन्या प्राप्नोति सत्पतिम्।। ६६.१५ ।।
 
आयुः कीर्तितं यशो मेधां बलं विद्यां धृतिं पशून्।
नरः संततिमाप्नोति रूपययौवनसंपदम्।। ६६.१६ ।।
 
यान्यान्समीहते भोगान्दृष्ट्वा तं पुरुषोत्तमम्।
नरो वाऽप्यथवा नारी तांस्तान्प्राप्नोत्यसंशयम्।। ६६.१७ ।।
 
यात्रां कृत्वा गुडिवाख्यां विधिवत्सुसमाहितः।
आषाढस्य सिते पक्षे नरो योषिदथापि वा।। ६६.१८ ।।
 
दृष्ट्वा कृष्णं च रामं च सुभद्रां च द्विजोत्तमाः।
दशपञ्चाश्वमेधानां फलं प्राप्नोति चाधिकम्।। ६६.१९ ।।
 
सप्तावरान्सप्त परान्वंशानुद्धृत्य चाऽऽत्मनः।
कामगेन विमानेन सर्वरत्नैरलंङ्कृतः।। ६६.२० ।।
 
गन्धर्वैरप्सरोभिश्च सेव्यमानो यथोत्तरैः।
रूपवान्सुभगः शूरो नरो विष्णुपुरं व्रजेत्।। ६६.२१ ।।
 
तत्र भुक्त्वा वरान्भोगान्यावदाभूतसंप्लवम्।
सर्वकामसमृद्धात्मा जरामरणवर्जितः।। ६६.२२ ।।
 
पुण्यक्षयादिहाऽऽगत्य चतुर्वेदी द्विजो भवेत्।
वैष्णवं योगमास्थाय ततो मोक्षमवाप्नुयात्।। ६६.२३ ।।
 
इति श्रीमहापुराणे आदिब्राह्मे स्वयभुऋषिसंवादे गुडिवायात्रामाहात्म्यनिरूपणं नाम षट्षष्टितमोऽध्यायः।। ६६ ।।
 
</poem>
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_६६" इत्यस्माद् प्रतिप्राप्तम्