"ब्रह्मपुराणम्/अध्यायः १६०" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
<poem>
'''देवागमतीर्थवर्णनम्
 
'''ब्रह्मोवाच
देवागमं नाम तीर्थं सर्वक्रामप्रदं शिवम्।
भुक्तिमुक्तिप्रदं नृणां पितॄणां तृप्तिकारकम्।। १६०.१ ।। <br>
तत्र वृत्तं समाख्यास्ये तव यत्नेन नारद।
देवानामसुराणां च स्पर्धाऽभूद्धनहेतवे।। १६०.२ ।। <br>
स्वर्गः सुराणामभवदसुराणामिलाऽभवत्।
कर्मभूमिमवष्टभ्य असुराः सर्वतोऽभवन्।। १६०.३ ।। <br>
देवानां यज्ञभागांश्च दातॄन्घ्नन्त्यसुरास्ततः।
ततः सुरगणाः सर्वे यज्ञभागैर्विना कृताः।। १६०.४ ।। <br>
व्यथिता मामुपाजग्मुः किं कृत्यमिति चाब्रुवन्।
मया चोक्ताः सुरगणा युद्धे जित्वाऽसुरान्बलात्।। १६०.५ ।। <br>
भुवं प्राप्स्यथ कर्माणि हवींषि च यशांसि च।
तथेत्युक्त्वा गता देवा भूमिं ते समरार्थिनः।। १६०.६ ।। <br>
दैत्याश्च दानवाश्चैव राक्षसा बलदर्पिताः।
एकीभूत्व ययुस्ते।़पि जयिनो युद्धकाङ्‌क्षिणः।। १६०.७ ।। <br>
अहर्वृत्रो बलिस्त्वाष्ट्रिर्नमुचिः शम्बरो मयः।
एते चान्ये च बहवो योद्धारो बलदर्पिताः।। १६०.८ ।। <br>
अग्नरिन्द्रोऽथ वरुणस्त्वष्टा पूषा तथाऽश्विनौ।
मरुतो लोकपालाश्च नानायुद्धविशारदाः।। १६०.९ ।। <br>
ते दानवाः सर्व एव याम्यां वै दिशि संगरे।
अकुर्वन्त महायत्नं दक्षिणार्णवसंस्थिताः।। १६०.१० ।। <br>
त्रिकूटः पर्वतश्रेष्ठो राक्षसानां पुराऽभवत्।
तद्वनेन ययुः सर्वे तैः सार्धं दक्षिणार्णवम्।। १६०.११ ।। <br>
सर्वेषां मेलनं यत्र पर्वतो मलयस्तु सः।
मलयस्यापि देशोऽसौ देवारीणामभूत्तदा।। १६०.१२ ।। <br>
देवानां गौतमीतीरे तत्र संनिहितः शिवः।
इति तेषां समायोगो देवानामभवत्किल।। १६०.१३ ।। <br>
देवाः स्वरथमारूढास्तत्र तत्र समागमन्।
गौतम्याः सरिदम्बायाः पुलिने विमलाशयाः।। १६०.१४ ।। <br>
प्रसन्नाऽभीष्टदा या स्यात् पितॄणामखिलस्य तु।
ततो देवगणाः सर्वे स्तुत्वा देवं महेश्वरम्।। <br>
अभयं चिन्तयामासुस्ते सर्वेऽथ परस्परम्।। १६०.१५ ।। <br>
'''देवा ऊचुः
अत्राप्युपायः कोऽस्माकं निर्जितानां परैर्हठात्।
एकमेवात्र नः श्रेयो विजयो वाऽथवा मृतिः।। <br>
सपत्नैरभिभूतानां जीवितं धिङ्मनस्विनाम्।। १६०.१६ ।। <br>
'''ब्रह्मोवाच
एतस्मिन्नन्तरे पुत्र वागुवाचाशरीरिणी।। १६०.१७ ।। <br>
'''आकाशवागुवाच
क्लेशेनालं सुरगणा गौतमीमाशु गच्छत।
भक्त्या हरिहरौ तत्र समाराधयतेश्वरौ।। १६०.१८ ।। <br>
गौदावर्यास्तयोश्चैव प्रसादात्किंतु दुष्करम्।। १६०.१९ ।। <br>
'''ब्रह्मोवाच
प्रसन्नाभ्यां हरीशाभ्यां देवा जयमभीप्सितम्।
अवाप्य सर्वतो जग्मुः पालयन्तो दिवौकसः।। १६०.२० ।। <br>
यत्र देवागमो जातस्तत्तीर्थं तेन विश्रुतम्।
देवागमं प्रशंसन्ति मुनयस्तत्त्वदर्शिनः।। १६०.२१ ।। <br>
तत्राशीतिसहस्राणि शिवलिङ्गानि नारद।
देवागमः पर्वतोऽसौ प्रिय इत्यपि कथ्यते।
ततः प्रभृति तत्तीर्थं देवप्रियमतो विदुः।। १६०.२२ ।। <br>
इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये देवागमतीर्थवर्णनं नाम षष्ट्यधिकशततमोऽध्यायः।। १६० ।। <br>
गौतमीमाहात्म्य एकनवतितमोऽध्यायः।। ९१ ।। <br>
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_१६०" इत्यस्माद् प्रतिप्राप्तम्