"ब्रह्मपुराणम्/अध्यायः १६८" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
<poem>
'''भानुतीर्थवर्णनम्
 
'''ब्रह्मोवाच
भानुतीर्थमिति ख्यातं त्वाष्ट्रं माहेश्वरं तथा।
ऐन्द्रं याम्यं तथाऽऽग्नेयं सर्वपापप्रणाशनम्।। १६८.१ ।। <br>
अभिष्टुत इति ख्यातो राजाऽऽसीत्प्रियदर्शनः।
हयमेधेन पुण्येन यष्टुमारब्धवान्सुरान्।। १६८.२ ।। <br>
तत्रर्त्विजः षोडश स्युर्वसिष्ठात्रिपुरोगमाः।
क्षत्रिये यजमाने तु यज्ञभूमिः कथं भवेत्।। १६८.३ ।। <br>
ब्राह्मणे दीक्षिते राजा भुवं दास्यति यज्ञियाम्।
भूपतौ दीक्षिते दाता को भवेत्को नु याचते।। १६८.४ ।। <br>
याच्ञेयमखिलाशर्मजननी पापरूपिणी।
केनाप्यतो न कार्यैव क्षत्रियेण विशेषतः।। १६८.५ ।। <br>
एवं मीमांसमानेषु ब्राह्मणेषु परस्परम्।
तत्र प्राह महाप्राज्ञो वसिष्ठो धर्मवित्तमः।। १६८.६ ।। <br>
'''वसिष्ठ उवाच
राज्ञि दीक्षायमाणे तु सूर्यो याच्यो भुवं प्रति।
देहि मे देव सवितर्यजनं देवतोचितम्।। १६८.७ ।। <br>
दैवं क्षत्रमसि ब्रह्मन्भूतनाथ नमोऽस्तु ते।
याचितः सविता राज्ञा देवानां यजनं शुभम्।। १६८.८ ।। <br>
ददात्येव ततो राजन्प्रार्थयेशं दिवाकरम्।। १६८.९ ।। <br>
'''ब्रह्मोवाच
तथेत्युक्त्वाऽभिष्टुतोऽपि देवदेवं दिवाकरम्।
श्रद्धया प्रार्थयामास हरीशाजात्मकं रविम्।। १६८.१० ।। <br>
'''राजोवाच
देवानां यजनं सवितस्ते नमोऽस्तु ते।। १६८.११ ।। <br>
'''ब्रह्मोवाच
क्षत्रं दैवं यतः सूर्यो दत्ता भूर्भूपतेस्ततः।
सविता देवदेवेशो ददामीत्यभ्यभाषत।। १६८.१२ ।। <br>
एवं करोति यो यज्ञं तस्य रिष्टिर्न काचन।
तथा वाजिमखे सत्रे व्राह्मणैर्वेदपारगैः।। १६८.१३ ।। <br>
प्रारब्धेऽभिष्टुता राज्ञा यत्रागाद्‌भूपतिं रविः।
देवानां यजनं दातुं भानुतीर्थं तदुच्यते।। १६८.१४ ।। <br>
तं देवक्रतुमुत्कुष्टं हयमेधं सुरैर्युतम्।
दैत्याश्च दनुजाश्चैव तथाऽन्ये यज्ञघातकाः।। १६८.१५ ।। <br>
ब्रह्मवेषधराः सर्वे गायन्तः सामगा इव।
तेऽपि तत्र महाप्राज्ञाः प्राविश्न्ननिवारिताः।। १६८.१६ ।। <br>
चमसानि च पात्राणि सोमं चषालमेव च।
सोमपानं हविस्त्यगमृत्विजो भूपतिं तथा।। १६८.१७ ।। <br>
निन्दन्ति निक्षिपन्त्यन्ये हसन्त्यन्ये तथाऽसुराः।
तेषां चेष्टां न जानन्ति विश्वरूपं विना मुने।। १६८.१८ ।। <br>
विश्वरूपोऽपि पितरं प्राह दैत्या इमे इति।
तत्पुत्रवचनं श्रुत्वा त्वष्टा प्राह सुरानिदम्।। १६८.१९ ।। <br>
'''त्वष्टोवाच
गृहीत्वा वारिदर्भांश्च प्रोक्षयध्वं समन्ततः।
ये निन्दन्ति मखं पुण्यं चमसं सोममेव च।। १६८.२० ।। <br>
मया त्वपहताः सर्व इत्युक्त्वा परिषिञ्चत।। १६८.२१ ।। <br>
'''ब्रह्मोवाच
तथा चक्रुः सुरगणास्त्वष्टा चापि तथाऽकरोत्।
भस्मीभूतास्ततः सर्वे कांदिशीकास्ततोऽभवन्।। १६८.२२ ।। <br>
हता मया महापापा इत्युक्त्वा वार्यवाक्षिपत्।
ततः क्षीणायुषो दैत्याः प्रातिष्ठन्कुपितास्ततः।। १६८.२३ ।। <br>
यत्रैतत्प्राक्षिपद्वारि त्वष्टा लोकप्रजापतिः।
त्वाष्ट्रं तीर्थं तदाख्यातं सर्वपापप्रणाशनम्।। १६८.२४ ।। <br>
त्वष्टुर्वाक्याच्चयुतान्दैत्यान्निजघान यमस्तदा।
कालदण्डेन चक्रेण कालपाशेन मन्युना।। १६८.२५ ।। <br>
यत्र ते निहता दैत्यास्तत्तीर्थं याम्यमुच्यते।
यत्राभवत्क्रतुः पूर्णो हुत्वाऽग्नौचामृतं बहु।। १६८.२६ ।। <br>
धाराभिः शरमानाभिरखण्डाभिर्महाध्यरे।
यत्राभवद्धव्यवाहस्तृप्तस्तस्य ह्‌यभिष्टुतः।। १६८.२७ ।। <br>
अग्नितीर्थं तदाख्यातमश्वमेधफलप्रदम्।
इन्द्रो मरुद्भिर्नृपतिं प्राहेदं वचनं शुभम्।। १६८.२८ ।। <br>
त्वं सम्राड्भविता राजन्नुभयोरपि लोकयोः।
सखा मम प्रियो नित्यं भविता नात्र संशयः।। १६८.२९ ।। <br>
स कृतार्थो मर्त्यलोक इन्द्रतीर्थे च तर्पणम्।
कुर्यात्पितॄणां प्रीत्यर्थं यमतीर्थे विशेषतः।। १६८.३० ।। <br>
माहेश्वरं तु तत्तीर्थं पूजितोऽभिष्टुतः शिवः।
भक्तियुक्तेन विप्रैश्च सर्वकर्मविशारदैः।। १६८.३१ ।। <br>
वैदिकैर्लौकिकैश्चैव मन्त्रैः पूज्यं महेश्वरम्।
नृत्यैर्गीतैस्तथा वाद्यैरमृतैः पञ्चसंभवैः।। १६८.३२ ।। <br>
उपचारैश्च बहुभिर्दण्डपातप्रदक्षिणैः।
धूपैर्दीपैश्च नैवेद्यैः पुष्पैर्गन्धैः सुगन्धिभिः।। १६८.३३ ।। <br>
पूजयामास देवेशं विष्णुं शंभुं धियैकया।
ततः प्रसन्नौ देवेशौ वरान्ददतुरोजसा।। १६८.३४ ।। <br>
अभिष्टुते नरेन्द्राय भुक्तिमुक्ती उभे अपि।
माहात्म्यमस्य तीर्थस्य तथा ददतुरुत्तमम्।। १६८.३५ ।। <br>
ततः प्रभृति तत्तीर्थं शैवं वैष्णमुच्यते।
तत्र स्नानं च दानं च सर्वकामप्रदं विदुः।। १६८.३६ ।। <br>
इमानि सर्वतीर्थानि स्मरेदपि पठेत वा।
विमुक्तः सर्वपापेभ्यः शिवविष्णुपुरं व्रजेत्।। १६८.३७ ।। <br>
भानुतीर्थे विशेषेण स्नानं सर्वार्थसिद्धिदम्।
तत्र तीर्थे महापुण्यं तीर्थानां शतमत्र हि।। १६८.३८ ।। <br>
इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये भान्वादिशततीर्थवर्णनं नामाष्टषष्ट्यधिकशततमोऽध्यायः।। १६८ ।। <br>
गौतमीमाहात्म्ये नवनवतितमोऽध्यायः।। ९९ ।। <br>
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_१६८" इत्यस्माद् प्रतिप्राप्तम्