"ब्रह्मपुराणम्/अध्यायः ८१" इत्यस्य संस्करणे भेदः

new page
 
adding contents
पङ्क्तिः १०:
 
<poem>
'''अथैकाशीतितमोऽध्यायः'''
'''कुमारतीर्थवर्णनम्'''
'''ब्रह्मोवाच'''
कार्तिकेयं परं तीर्थं कौमारमिति विश्रुतम्।
यन्नामश्रवणादेव कुलवान्नूपवान्भवेत्।। ८१.१ ।।
 
निहते तारके दैत्ये स्वस्थे जाते त्रिविष्टपे।
कार्तिकेयं सुतं ज्येष्ठं प्रीत्या प्रोवाच पार्वती।। ८१.२ ।।
 
यथासुखं भुङ्क्ष्व भोगांस्त्रैलोक्ये मनसः प्रियान्।
ममाऽज्ञया प्रीतमनाः पितुश्चैव प्रसादतः।। ८१.३ ।।
 
एपमुक्तः स वै मात्रा विशाखो देवतास्त्रियः(?)।
यथासुखं बलाद्रेमे देवपत्न्योऽपि रेमिरे।। ८१.४ ।।
 
ततः संभुज्यमानासु देवपत्नीषु नारद।
नाशक्नुवन्वारयितुं कार्तिकेयं दिवौकसः।। ८१.५ ।।
 
ततो निवेदयामासुः पार्वत्यै पुत्रकर्म तत्।।
असकृद्वार्यमाणोऽपि मात्रा देवैः स शक्तिधृक्।। ८१.६ ।।
 
नैवासावकरोद्वाक्यं स्त्रीष्वासक्तस्तु षण्मुखः।
अभिशापभयाद्भीता पार्वती पर्यचिन्तयत्।। ८१.७ ।।
 
पुत्रस्नेहात्तथैवेशा देवानां कार्यसिद्धये।
देवपत्न्यश्चिरं रक्ष्या इति मत्वा पुनः पुनः।। ८१.८ ।।
 
यस्यां तु रमते स्कन्दः पार्वती त्वपि तादृशी।
तद्रूपमात्मनः कृत्वा वर्तयामास पार्वती।। ८१.९ ।।
 
इन्द्रस्य वरुणस्यापि भार्यामाहूय षण्मुखः।
यावत्पश्यति तस्यां तु मातृरूपमपश्यत।। ८१.१० ।।
 
तामपास्य नमस्याथ पुनरन्यामथाऽऽह्वयत्।
तस्यां तु मातृरूपं स प्रेक्ष्य लज्जामुपेयिवान्।। ८१.११ ।।
 
एवं बह्वीषु तद्रुपं दृष्ट्वा माकृमयं जगत्।
इति संचिन्त्य गाङ्गेयो वैराग्यमगमत्तदा।। ८१.१२ ।।
 
स तु मातृकृतं ज्ञात्वा प्रवृत्तस्य निवर्तनम्।
निवार्यश्चेदहं भोगात्किं तु पूर्वं प्रवर्तितः।। ८१.१३ ।।
 
तस्मान्मातृकृतं सर्वं मम हास्यास्पदं त्विति।
लज्जया परया युक्तो गौतमीमगमत्तदा।। ८१.१४ ।।
 
इयं च मातृरूपा मे श्रृणोतु मम भाषितम्।
इतः स्त्रीनामधेयं यन्मम मातृसमं मतम्।। ८१.१५ ।।
 
एवं ज्ञात्वा लोकनाथः पार्वत्या सह शंकरः।
पुत्रं निवारयामास वृत्तमित्यब्रवीद्गृरुः।। ८१.१६ ।।
 
ततः सुरपतिः प्रीतः किं ददामीति चिन्तयन्।
कृताञ्जलिपुटः स्कन्दः पितरं पुनरब्रवीत्।। ८१.१७ ।।
 
स्कन्द उवाच
सेनापतिः सुरपतिस्तव पुत्रोऽहमित्यपि।
असमेतेन देवेश किं वरैः सुरपूजित।। ८१.१८ ।।
 
अथवा दातुकामोऽसि लोकानां हितकाम्यया।
याचेऽहं नाऽऽत्मना देव तदनुज्ञातुमर्हसि।। ८१.१९ ।।
 
महापातकिनः केचिद्गुरुदाराभिगामिनः।
अत्राऽऽप्लवनमात्रेण धौतपापा भवन्तु ते।। ८१.२० ।।
 
आप्नुवन्तूत्तमां जातिं तिर्यञ्चोऽपि सुरेश्वर।
कुरूपो रूपसंपत्तिमत्र स्नानादवाप्नुयात्।। ८१.२१ ।।
 
ब्रह्मोवाच
एवमस्त्विति तं शंभुः प्रत्यनन्दत्सुतेरितम्।
ततः प्रभृति तत्तीर्थं कार्तिकेयमिति श्रुतम्।।
 
तत्र स्नानं च दानं च सर्वक्रतुफलप्रदम्।। ८१.२२ ।।
इति श्रीमहापुराणे आदिब्राह्मो तीर्थमाहात्म्ये कुमारतीर्थवर्णनं नामैकाशीतितमोऽध्यायः।। ८१ ।।
 
गौतमीमाहात्म्ये द्वादशोऽध्यायः।। १२ ।।
 
 
</poem>
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_८१" इत्यस्माद् प्रतिप्राप्तम्