"ब्रह्मपुराणम्/अध्यायः १८०" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
<poem>
'''श्रीकृष्णचरिताराम्भः
 
'''व्यास उवाच
नमस्कृत्वा सुरेशाय विष्णवे प्रभविष्णवे।
पूरुषाय पुराणाय शाश्वतायाव्ययाय च।। १८०.१ ।। <br>
चतुर्व्यूहात्मने तस्मै निर्गुणाय गुणाय च।
वरिष्ठाय गरिष्ठाय वरेण्यायामिताय च।। १८०.२ ।। <br>
यज्ञाङ्गायाखिलाङ्गाय देवाद्यैरीप्सिताय च।
यस्मादणुतरं नास्ति यस्मान्नास्ति बृहत्तरम्।। १८०.३ ।। <br>
येन विश्वमिदं व्याप्तमजेन सचराचरम्।
आविर्भावतिरोभावदृष्टादृष्टविलक्षणम्।। १८०.४ ।। <br>
वदन्ति यत्सृष्टमिति तथैवाप्युपसंहृतम्।
ब्रह्मणे चाऽऽदिदेवाय नमस्कृत्य समाधिना।। १८०.५ ।। <br>
आधिकाराय शुद्धाय नित्याय परमात्मने।
सदैकरूपरूपाय जिष्णवे विष्णवे नमः।। १८०.६ ।। <br>
नमो हिरण्यगर्भाय हरये शंकराय च।
वासुदेवाय ताराय सर्गस्थित्यन्तकारिणे।। १८०.७ ।। <br>
एकानेकस्वरूपाय स्थूलसूक्ष्मात्मने नमः।
अव्यक्तव्यक्तभूताय विष्णवे मुक्तिहेतवे।। १८०.८ ।। <br>
सर्गस्थितिविनाशानां जगतो यो जगन्मयः।
मूलभूतो नमस्तस्मै विष्णवे परमात्मने।। १८०.९ ।। <br>
आधारभूतं विश्वस्याप्यणीयांसमणीयसाम्।
प्रणम्य सर्वभूतस्थमच्युतं पुरुषोत्तमम्।। १८०.१० ।। <br>
ज्ञानस्वरूपमत्यन्तं निर्मलं परमार्थतः।
तमेवार्थस्वरूपेण भ्रान्तिदर्शनतः स्थितम्।। १८०.११ ।। <br>
विष्णुं ग्रसिष्णुं विश्वस्य स्थितिसर्गे तथा प्रभुम्।
अनादिं जगतामीशमजमक्षयमव्ययम्।। १८०.१२ ।। <br>
कथयामि यथा पूर्वं यक्षाद्यैर्मुनिसत्तमैः।
पृष्टः प्रोवाच भगवानब्जयोनिः पितामहः।। १८०.१३ ।। <br>
ऋक्सामान्युद्गिरन्वक्त्रैर्यः पुनाति जगत्त्रयम्।
प्रणिपत्य तथेशानमेकार्णवविनिर्गतम्।। १८०.१४ ।। <br>
यस्यासुरगणा यज्ञान्विलुम्पन्ति न याजिनाम्।
प्रवक्ष्यामि मतं कृत्स्नं ब्रह्मणोऽव्यक्तजन्मनः।। १८०.१५ ।। <br>
येन सृष्टिं समुद्दिश्य धर्माद्याः प्रकटीकृताः।
आपो नारा इति प्रोक्ता मुनिभिस्तत्त्वदर्शिभिः।। १८०.१६ ।। <br>
अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः।
स देवो भगवान्सर्वं व्याप्य नारायणो विभुः।। १८०.१७ ।। <br>
चतुर्धा संस्थितो ब्रह्मा सगुणो निर्गुणस्तथा।
एका मूर्तिरनुद्देश्या शुक्लां पश्यन्ति तां बुधाः।। १८०.१८ ।। <br>
ज्वालामालावनद्धाङ्गी निष्ठा सा योगिनां परा।
दूरस्था चान्तिकस्था च विज्ञेया सा गुणातिगा।। १८०.१९ ।। <br>
वासुदेवाभिधानाऽसौ निर्ममत्वेन दृश्यते।
रूपवर्णादयस्तस्या न भावाः कल्पनामयाः।। १८०.२० ।। <br>
आस्ते च सा सदा शुद्धा सुप्रतिष्ठैकरूपिणी।
द्वितीय पृथिवीं मूर्ध्ना शेषाख्या धारयत्यधः।। १८०.२१ ।। <br>
तामसी सा समाख्याता तिर्यक्त्वं समुपागता।
तृतीया कर्म कुरुते प्रजापालनतत्परा।। १८०.२२ ।। <br>
सत्त्वोद्रिक्ता तु सा ज्ञेया धर्मसंस्थानकारिणी।
चतुर्थी जलमध्यस्था शेते पन्नगतल्पगा।। १८०.२३ ।। <br>
रजस्तस्या गुणः सर्गं सा करोति सदैव हि।
या तृतीया हरेर्मुतिः प्रजापालनतत्परा।। १८०.२४ ।। <br>
सा तु धर्मव्यवस्थानं करोति नियतं भुवि।
प्रोद्धतानसुरान्हन्ति धर्मव्युच्छित्तिकारिणः।। १८०.२५ ।। <br>
पाति देवान्सगन्धर्वान्धर्मरक्षापरायणान्।
यदा यदा च धर्मस्य ग्लानिः समुपजायते।। १८०.२६ ।। <br>
अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजत्यसौ।।
भूत्वा पुरा वराहेण तुण्डेनापो निरस्य च।। १८०.२७ ।। <br>
एकया दंष्ट्रयोत्खाता नलीनीव वसुंधरा।
कृत्वा नृसिंहरूपं च हिरण्यकशिपुर्हतः।। १८०.२८ ।। <br>
विप्रचित्तिमुखाश्चान्ये दानवा विनिपातिताः।
वामनं रूपमास्थाय बलिं संयम्य मायया।। १८०.२९ ।। <br>
त्रैलोक्यं क्रान्तवानेव विनिर्जित्वा दितेः सुतान्।
भृगोर्वंशे समुत्पन्नो जामदग्न्यः प्रतापवान्।। १८०.३० ।। <br>
जघान क्षत्रियान्रामः पितुर्वधमनुस्मरन्।
तथाऽत्रितनयो भूत्वा दत्तात्रेयः प्रतापवान्।। १८०.३१ ।। <br>
योगमष्टाङ्गमाचख्यावलर्काय महात्मने।
रामो दाशरथिर्भूत्वा स तु देवः प्रतापवान्।। १८०.३२ ।। <br>
जघान रावणं संख्ये त्रैलोक्यस्य भयंकरम्।
यदा चैकार्णवे सुप्तो देवदेवो जगत्पतिः।। १८०.३३ ।। <br>
सहस्रयुगपर्यनतं नागपर्यङ्कगो विभुः।
योगनिद्रां समास्थाय स्वे महिम्नि व्यवस्थितः।। १८०.३४ ।। <br>
त्रैलोक्यमुदरे कृत्वा जगत्स्थावरजङ्मम्।
जनलोकगतैः सिद्धैः स्तूयमानो महर्षिभिः।। १८०.३५ ।। <br>
तस्य नाभौ समुत्पन्नं पद्मं दिक्पत्रमण्डितम्।
मरुत्किञ्ल्कसंयुक्तं गृहं पैतामहं वरम्।। १८०.३६ ।। <br>
यत्र ब्रह्मा समुत्पन्नो देवदेवश्चतुर्मुखः।
तदा कर्णमलोद्‌भूतौ दानवौ मधुकैटभौ।। १८०.३७ ।। <br>
महाबलौ महावीर्यौ ब्रह्माणं हन्तुमुद्यतौ।
जघान तौ हुराधर्षौ उत्थाय शयनोदधेः।। १८०.३८ ।। <br>
एवमादींस्तथैवान्यानसंख्यातुमिहोत्सहे।
अवतारो ह्यजस्येह माथुरः सांप्रतस्त्वयम्।। १८०.३९ ।। <br>
इति सा सात्त्विकी मूर्तिरवतारं करोति च।
प्रद्युम्नेति समाख्याता रक्षाकर्मण्यवस्थिता।। १८०.४० ।। <br>
देवत्वेऽथ मुनिष्यत्वे तिर्यग्योनौ च संस्थिता।
गृह्‌णाति तत्स्वभावश्च वासुदेवेच्छया सदा।। १८०.४१ ।। <br>
ददात्यभिमतान्कामान्पूजिता सा द्विजोत्तमाः।
एवं मया समाख्यातः कृतकृत्योऽपि यः प्रभुः।।
मानुषत्वं गतो विष्णुः श्रृणुध्वं चोत्तरं पुनः।। १८०.४२ ।। <br>
इति श्रीमहापुराणे आदिब्राह्मे व्यासऋषिसंवादे चतुर्व्यहवर्णनं नामाशीत्यधिककशततमोऽध्यायः।। १८० ।। <br>
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_१८०" इत्यस्माद् प्रतिप्राप्तम्