"ब्रह्मपुराणम्/अध्यायः १८५" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
<poem>
'''कालीयदमनाख्यानम्
 
'''व्यास उवाच
एकदा तु विना रामं कृष्णो वृन्दावनं ययौ।
विचचार वृतो गोपैर्वन्यपुष्पस्रगुज्ज्वलः।। १८५.१ ।। <br>
स जगामाथ कालिन्दीं लोककल्लोलशालिनीम्।
तीरसंलग्नफेनौघैर्हसन्तीमिव सर्वतः।। १८५.२ ।। <br>
तस्यां चातिमहाभीमं विषाग्निकणदूषितम्।
ह्रदं कालीयनाकस्य ददर्शातिविभीषिणम्।। १८५.३ ।। <br>
विषाग्निना विसरता दग्धतीरमहातरुम्।
वाताहताम्बुविक्षेपस्पर्शदग्धविहङ्गमम्।। १८५.४ ।। <br>
तमतीव महारौद्रं मृत्युवक्त्रमिवापरम्।
विलोक्य चिन्तयामास भगवान्मधुसूदनः।। १८५.५ ।। <br>
अस्मिन्वसति दुष्टात्मा कालीयोऽसौ विषायुधः।
यो मया निर्जितस्त्यक्त्वा दुष्टो नष्टः पयोनिधौ।। १८५.६ ।। <br>
तेनेयं दूषिता सर्वा यमुना सागरंगमा।
न नरैर्गोधनैर्वाऽपि तृषार्तैरुपभुज्यते।। १८५.७ ।। <br>
तदस्य नागराजस्य कर्तव्यो निग्रहो मया।
नित्यत्रस्ताः सुखं येन चरेयुर्व्रजवासिनः।। १८५.८ ।। <br>
एतदर्थं नृलोकेऽस्मिन्नवतारो मया कृतः।
यदेषामुत्पथस्थानां कार्यां शास्तिर्दुरात्मनाम्।। १८५.९ ।। <br>
तदेतन्नातिदूरस्थं कदम्बमुरुशाखिनम्।
अधिरुह्योत्पतिष्यामि ह्रदेऽस्मिञ्जीवनाशिनः।। १८५.१० ।। <br>
'''व्यास उवाच
इत्थं विचिन्त्य बद्‌ध्वा च गाढं परिकरं ततः।
निपपात ह्रदे तत्र सर्पराजस्य वेगतः।। १८५.११ ।। <br>
तेनापि पतता तत्र क्षोभितः स महाह्रदः।
अत्यर्थदूरजातांश्च तांश्चासिञ्चन्महीरुहान्।। १८५.१२ ।। <br>
तेऽहिदुष्टविषज्वालातप्ताम्बुतपनोक्षिताः।
जज्वलुः पादपाः सद्यो ज्वालाव्याप्तदिगन्तराः।। १८५.१३ ।। <br>
आस्पोटयामास तदा कृष्णो नागहृदं भुजैः।
तच्छब्दश्रवणाच्चाथ नागराजोऽभ्युपागमत्।। १८५.१४ ।। <br>
आताम्रनयनः कोपाद्विषज्वालाकुलैः फणैः।
वृतो महाविषैश्चानायैररुणैरनिलाशनैः।। १८५.१५ ।। <br>
नागपत्न्यश्च शतशो हारिहारोपशोभिताः।
प्रकम्पिततनूत्क्षेपचलत्कुण्डलकान्तयः।। १८५.१६ ।। <br>
ततः प्रवेष्टितः सर्पैः स कृष्णो भोगबन्धनैः।
ददंशुश्चापि ते कृष्णं विषज्वालाविलैर्मुखैः।। १८५.१७ ।। <br>
तं तत्र पतितं दृष्ट्वा नागभोगनिपीडितम्।
गोपा व्रजमुपागत्य चुक्रुशुः शोकलालसाः।। १८५.१८ ।। <br>
'''गोपा ऊचुः।
एष कृष्णो गतो मोहमग्नो वै कालिये ह्रदे।
भक्ष्यते सर्पराजेन तदागच्छत मा चिरम्।। १८५.१९ ।। <br>
'''व्यास उवाच
एतच्छ्रुत्वा ततो गोपा वज्रपातोपमं वचः।
गोप्यश्च त्वरिता जग्मुर्यशोदाप्रमुखा ह्रदम्।। १८५.२० ।। <br>
हा हा क्वासाविति जनो गोपीनामतिविह्‌वलः।
यशोदया समं भ्रान्तो द्रुतः प्रस्खलितो ययौ।। १८५.२१ ।। <br>
नन्दगोपश्च गोपाश्च रामश्चाद्‌भुतविक्रमः।
त्वरितं यमुनां जग्मुः कृष्णदर्शनलालसाः।। १८५.२२ ।। <br>
ददृशुश्चापि ते तत्र सर्पराजवशंगतम्।
निष्प्रयत्नं कृतं कृष्णं सर्पभोगेन वेष्टितम्।। १८५.२३ ।। <br>
नन्दगोपश्च निश्चेष्टः पस्यन्पुत्रमुखं भृशम्।
यशोदा च महाभागा बभूव मुनिसत्तमाः।। १८५.२४ ।। <br>
गोप्यस्त्वन्या रुदत्यश्च ददृशुः शोककातराः।
प्रोचुश्च केशवं प्रीत्य भयकातरगद्‌गदम्।। १८५.२५ ।। <br>
सर्वा यशोदया सार्धं विशामोऽत्र महाह्रदे।
नागरास्य नो गन्तुमस्माकं युज्यते व्रजे।। १८५.२६ ।। <br>
दिवसः को विना सूर्यं विना चन्द्रेण का निशा।
विना दुग्धेन का गावो विना कृष्णेन को व्रजः।।
विना कृता न यास्यामः कृष्णेनानेन गोकुलम्।। १८५.२७ ।। <br>
'''व्यास उवाच
इति गोपीवचः श्रुत्वा रौहिणेयो महाबलः।
उवाच गोपान्विधुरान्विलोक्य स्तिमितेक्षणः।। १८५.२८ ।। <br>
नन्दं च दीनमत्यर्थं न्यस्तदृष्टिं सुतानने।
मूर्च्छाकुलां यशोदां च कृष्णमाहात्म्यसंज्ञया।। १८५.२९ ।। <br>
'''बलराम उवाच
किमयं देवदेवेश भावोऽयं मानुषस्त्वया।
व्यज्यते तमात्मानं किमन्यं त्वं न वेत्सि यत्।। १८५.३० ।। <br>
त्वमस्य जगतो नाभिः सुराणामेव चाऽऽश्रयः।
कर्ताऽपहर्ता पाता च त्रैलोक्यं त्वं त्रयीमयः।। १८५.३१ ।। <br>
अत्रावतीर्णयोः कुष्ण गोपा एव हि बान्धवाः।
गोप्यश्च सीदतः कस्मात्त्वं बन्धून्समुपेक्षसे।। १८५.३२ ।। <br>
दर्शितो मानुषो भावो दर्शितं बालचेष्टितम्।
तदयं दम्यतां कृष्ण दुरात्मा दशनायुधः।। १८५.३३ ।। <br>
'''व्यास उवाच
इति संस्मारितः कृष्णः स्मितभिन्नौष्ठसंपुटः।
आस्फाल्य मोचयामास स्वं देहं भोगबन्धनात्।। १८५.३४ ।। <br>
आनाम्य चापि हस्ताभ्यामुभाभ्यां मध्यमं फणम्।
आरुह्य भुग्नशिरसः प्रननर्तोरुविक्रमः।। १८५.३५ ।। <br>
व्रणाः फणेऽभवंस्तस्य कृष्णस्याङ्‌घिविकुटुनैः।
यत्रोन्नतिं च कुरुते ननामास्य ततः शिरः।। १८५.३६ ।। <br>
मुर्च्छामुपाययौ भ्रान्त्या नागः कृष्णस्य कुट्टनैः।
दण्डपातनिपातेन ववाम रुधिरं बहु।। १८५.३७ ।। <br>
तं निर्भुग्नशिरोग्रीवमास्यप्रस्रुतशोणितम्।
विलोक्य शरणं जग्मुस्तत्पत्न्यो मधुसूदनम्।। १८५.३८ ।। <br>
ज्ञातोऽसि देवदेवेश सर्वेशस्त्वमनुत्तम।
परं ज्योतिरचिन्त्यं यत्तदंशः परमेश्वरः।। १८५.३९ ।। <br>
न समर्थाः सुर स्तोतुं यमनन्यभवं प्रभुम्।
स्वरूपवर्णनं तस्य कथं योषित्करिष्यति।। १८५.४० ।। <br>
यस्याखिलमहीव्योमजलाग्निपवनात्मकम्।
ब्रह्माण्डमल्पकांशांशः स्तोष्यामस्तं कथं वयम्।। १८५.४१ ।। <br>
ततः कुरु जगत्स्वामिन् प्रसादमवसीदतः।
प्राणांस्त्यजति नागोऽयं भर्तृभिक्षा प्रदीयताम्।। १८५.४२ ।। <br>
'''व्यास उवाच
इत्युक्ते ताभिराश्वास्य क्लान्तदेहोऽपि पन्नगः।
प्रसीद देवदेवेति प्राह वाक्यं शनैः शनैः।। १८५.४३ ।। <br>
'''कालीय उवाच
तवाष्टगुणमैश्वर्यं नाथ स्वाभविकं परम्।
निरस्तातिशयं यस्य तस्य स्तोष्यामि किन्वहम्।। १८५.४४ ।। <br>
त्वं परस्त्वं परस्याऽऽद्यः परं त्वं तत्परात्मकम्।
परस्मात्परमो यस्त्वं तस्य स्तोष्यामि किन्वहम्।। १८५.४५ ।। <br>
यथाऽहं भवता सृष्टो जात्या रूपेण चेश्वरः।
स्वभावेन च संयुक्तस्तथेदं चेष्टितं मया।। १८५.४६ ।। <br>
यद्यन्यथा प्रवर्तेय देवदेव ततो मयि।
न्याय्यो दण्डनिपातस्ते तवैव वचनं यथा।। १८५.४७ ।। <br>
तथाऽपि यं जगत्स्वामी दण्डं पातितवान्मयि।
स सोढोऽयं दण्डस्त्वत्तो नान्योऽस्तु मे वरः।। १८५.४८ ।। <br>
हतवीर्यो हतविषो दमितोऽहं त्वयाऽच्युत।
जीवितं दीयतामेकमाज्ञापय करोमि किम्।। १८५.४९ ।। <br>
'''श्रीभगवानुवाच
नात्र स्थेयं त्वया सर्प कदाचिद्यमुनाजले।
सभृत्यपरिवारस्त्वं समुद्रसलिलं व्रज।। १८५.५० ।। <br>
मत्पदानि च ते सर्प दृष्ट्वा मूर्धनि सागरे।
गरुडः पन्नगरिपुस्त्वयि न प्रहरिष्यति।। १८५.५१ ।। <br>
'''व्यास उवाच
इत्युक्त्वा सर्पराजानं मुमोच भगवान्हरिः।
प्रणम्य सोऽपि कृष्णाय जगाम पयसांनिधिम्।। १८५.५२ ।। <br>
पश्यतां सर्वभूतानां सभृत्यापत्यबान्धवः।
समस्तभार्यासहितः परित्यज्य स्वकं ह्रदम्।। १८५.५३ ।। <br>
गते सर्पे परिष्वज्य मृतं पुनरिवाऽऽगतम्।
गोपा मूर्धनि गोविन्दं सिषिचुर्नेत्रजैर्जलैः।। १८५.५४ ।। <br>
कृष्णमक्लिष्टकर्मामन्ये विस्मितचेतसः।
तुष्टुर्मुदिता गोपा दृष्ट्वा शिवजलां नदीम्।। १८५.५५ ।। <br>
गीयमानोऽथ गोपीभिश्चरितैश्चरुचेष्टितैः।
संस्तूयमानो गोपालैः कृष्णो व्रजमुपागमत्।। १८५.५६ ।। <br>
इति श्रीमहापुराणे आदिब्राह्मे बालचरिते कालीयदमननिरूपणं नाम पञ्चाशीत्यधिकशततमोऽध्यायः।। १८५ ।। <br>
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_१८५" इत्यस्माद् प्रतिप्राप्तम्