"ब्रह्मपुराणम्/अध्यायः १९१" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
<poem>
'''अक्रूरगमनवर्णनम्
 
'''व्यास उवाच
अक्रूरोऽपि विनिष्क्रम्य स्यन्दनेनाऽऽशुगामिना।
कृष्णसंदर्शनासक्तः प्रययौ नन्दगोकुले।। १९१.१ ।। <br>
चिन्तयामास चाक्रूरो नास्ति धन्यतरो मया।
योऽहमंशावतीर्णस्य मुखं द्रक्ष्यामि चक्रिणः।। १९१.२ ।। <br>
अद्य मे सफलं जन्म सुप्रभाता च मे निशा।
यदुन्निद्राब्जपत्राक्षं विष्णोर्द्रक्ष्याम्यहं मुखम्।। १९१.३ ।। <br>
पापं हरति यत्पुंसां स्मृतं संकल्पनामयम्।
तत्पुण्डरीकनयनं विष्णोर्द्रक्ष्याम्यहं मुखम्।। १९१.४ ।। <br>
निर्जग्मुश्च यतो वेदा वेदाङ्गान्यखिलानि च।
द्रक्ष्यामि यत्परं धाम देवानां भगवन्मुखम्।। १९१.५ ।। <br>
यज्ञेषु यज्ञपुरुषः पुरुषैः पुरुषोत्तमः।
इज्यते योऽखिलाधारस्तं द्रक्ष्यामि जगत्पतिम्।। १९१.६ ।। <br>
इष्ट्वा यमिन्द्रो यज्ञानां शतेनामरराजताम्।
अवाप तमनन्तादिमहं द्रक्ष्यामि केशवम्।। १९१.७ ।। <br>
न ब्रह्म नेन्द्ररुद्राश्विवस्वादित्यमरुद्‌गणाः।
यस्य स्वरूपं जानन्ति स्पृशत्यद्य स मे हरिः।। १९१.८ ।। <br>
सर्वात्मा सर्वगः सर्वः सर्वभूतेषु संस्थितः।
यो भवत्यव्ययो व्यापी स वीक्ष्यते मयाऽद्य ह।। १९१.९ ।। <br>
मत्स्यकूर्मवराहाद्यैः सिंहरूपादिभिः स्थितम्।
चकार योगतो योगं स मामालापयिष्यति।। १९१.१० ।। <br>
सांप्रतं च जगत्स्वामी कार्यजाते व्रजे स्थितिम्।
कर्तुं मनुष्यतां प्राप्तः स्वेच्छादेहधृगव्ययः।। १९१.११ ।। <br>
योऽनन्तः पृथिवीं धत्ते शिखरस्थितिसंस्थिताम्।
सोऽवतीर्णो जगत्यर्थे मामक्रूरेति वक्ष्यति।। १९१.१२ ।। <br>
पितृबन्धुसुहृद्भातृमातृबन्धुमयीमिमाम्।
यन्मायां नालमुद्धर्तुं जगत्तस्मै नमो नमः।। १९१.१३ ।। <br>
तरन्त्यविद्यां विततां हृदि यस्मिन्निवेशिते।
योगमायामिमां मर्त्यास्तस्मै विद्यात्मने नमः।। १९१.१४ ।। <br>
यज्वभिर्यज्ञपुरुषो वासुदेवश्च शाश्वतैः।
वेदान्तवेदिभिर्विष्णुः प्रोच्यते यो नतोऽस्मि तम्।। १९१.१५ ।। <br>
तथा यत्र जगद्धाम्नि धार्यते च प्रतिष्ठितम्।
सदसत्त्वं मय्यसौ यातु सौम्यताम्।। १९१.१६ ।। <br>
स्मृते सकलकल्याणभाजनं यत्र जायते।
पुरुषप्रवरं नित्यं व्रजामि शरणं हरिम्।। १९१.१७ ।। <br>
इत्थं स चिन्तयन्विष्णुं भक्तिनम्रात्ममानसः।
अक्रूरो गोकुलं प्राप्तः किंचित्सूर्ये विराजति।। १९१.१८ ।। <br>
स ददर्श तदा तत्र कृष्णमादोहने गवाम्।
वत्समध्यगतं फुल्लनीलोत्पलदलच्छविम्।। १९१.१९ ।। <br>
प्रफुल्लपद्‌मपत्राक्षं श्रीवत्साङ्कितवक्षसम्।
प्रलम्बबाहुमायामतुङ्गोरस्थलमुन्नसम्।। १९१.२० ।। <br>
सविलासस्मिताधारं बिभ्राणं मुखपङ्कजम्।
तुङ्गरक्तनखं पद्‌भ्यां धरण्यां सुप्रतिष्ठितम्।। १९१.२१ ।। <br>
बिभ्राणं वाससी पीते वन्यपुष्पविभूषितम्।
सान्द्रनीललताहस्तं सिताम्भोजावतंसकम्।। १९१.२२ ।। <br>
हंसेन्दुकुन्दधवलं नीलाम्बरधरं द्विजाः।
तस्यानु बलभद्रं च ददर्श यदुनन्दनम्।। १९१.२३ ।। <br>
प्रांशुमुत्तुङ्गबाहुं च विकाशिमुखपङ्कजम्।
मेघमालापरिवृतं कैलासाद्रिमिवापरम्।। १९१.२४ ।। <br>
तौ दृष्ट्वाविकसद्क्त्रसरोजः सः महामतिः।
पुलकाञ्चितसर्वाङ्स्तदाऽक्रूरोऽभवद्‌द्विजाः।। १९१.२५ ।। <br>
य एतत्परमं धाम एतत्तत्परमं पदम्।
अभवद्वसुदेवोऽसौ द्विधा योऽयं व्यवस्थितः।। १९१.२६ ।। <br>
साफल्यमक्ष्णोर्युगपन्ममास्तु, दृष्टे जगद्धातरि हासमुच्चैः(?)।
अप्यङ्गमेतद्‌भगवत्प्रसादाद्दत्ताङ्गसङ्गे फलवर्त्म तत्स्यात्।। १९१.२७ ।। <br>
अद्यैव स्पृष्ट्वा मम हस्तपद्मं, करिष्यति श्रीमदनन्तमूर्तिः।
यस्याङ्गुलिस्पर्शहताखिलाघैरवाप्यते सिद्धिरनुत्तमा नरैः।। १९१.२८ ।। <br>
तथाऽऽश्विरुद्रेन्द्रवसुप्रणीता, देवाः प्रयच्छन्ति वरं प्रहृष्टाः।
चक्रं घ्नता दैत्यपतेर्हृतानि, दैत्याङ्गनानां नयनान्तराणि।। १९१.२९ ।। <br>
यत्रा(तोऽ)म्बु विन्यस्य बलिर्मनोभ्याम(ज्ञान)वाप भोगान्वसुधातलस्थः।
तथाऽमरेशस्त्रिदशाधिपत्यं, मन्वन्तरं पूर्णमवाप शक्रः।। १९१.३० ।। <br>
अथेश(थापि)मां कंसपरिग्रहेण, दोषास्पदीभूतमदोषयुक्तम्।
कर्ता न मानोपहितं धिगस्तु, यस्मान्मनः साधुबहिष्कृतो यः(?)।। १९१.३१ ।। <br>
ज्ञानात्मकस्याखिलसत्त्वराशेर्व्यावृत्तदोषस्य सदाऽस्फुटस्य।
किं वा जगत्यत्र समस्तपुंसामज्ञातमस्यास्ति हृदि स्थितस्य।। १९१.३२ ।। <br>
तस्मादहं भक्तिविनम्रगात्रो, व्रजामि विश्वेश्वरमीश्वराणाम्।
अंशावतारं पुरुषोत्तमस्य, अनादिमध्यान्तमजस्य विष्णोः।। १९१.३३ ।। <br>
इति श्रीमहापुराणे आदिब्राह्मे कृष्णक्रीडायामक्रूरागमनवर्णनं नामैकनवत्यधिकशततमोऽध्यायः।। १९१ ।। <br>
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_१९१" इत्यस्माद् प्रतिप्राप्तम्