"ब्रह्मपुराणम्/अध्यायः १९३" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
<poem>
'''कुब्जोद्धारवर्णनम्
 
'''व्यास उवाच
राजमार्गे ततः कृष्णः सानुलेपनभाजनाम्।
ददर्श कुब्जामायान्तीं नवयौवनगोचराम्।। १९३.१ ।। <br>
तामाह ललितं कृष्णं कस्येदमनुलेपनम्।
भवत्या नीयते सत्यं वदेन्दीवरलोचने।। १९३.२ ।। <br>
सकामेनैव सा प्रोक्ता सानुरागा हरिं प्रति।
प्राह सा ललितं कुब्जा ददर्श च बलात्ततः।। १९३.३ ।। <br>
'''कुब्जोवाच
कान्त कस्मान्न जानासि कंसेनापि नियोजिता।
नैकवक्रेति विख्यातामनुलेपनकर्मणि।। १९३.४ ।। <br>
नान्यपिष्टं हि कंसस्य प्रीतये ह्यनुलेपनम्।
भवत्यहमतीवास्य प्रसादधनभाजनम्।। १९३.५ ।। <br>
'''श्रीकृष्ण उवाच
सुगन्धमेतद्राजार्हं रुचिरं रुचिरानने।
आवयोर्गात्रसदृशं दीयतामनुलेपनम्।। १९३.६ ।। <br>
'''व्यास उवाच
श्रुत्वा तमाह सा कृष्णं गृह्यतामिति सादरम्।
अनुलेपं च प्रददौ गात्रयोग्यमथोभयोः।। १९३.७ ।। <br>
भक्तिच्छेदानुलिप्ताङ्गौ ततस्तौ पुरुषर्षभौ।
सेन्द्रचापौ विराजन्तौ सितकृष्णाविवाम्बुदौ।। १९३.८ ।। <br>
ततस्तां चिबुके शौरिरुल्लापनविधानवित्।
उल्लाप्य तोलयामास द्व्यङ्गुलेनाग्रपाणिना।। १९३.९ ।। <br>
चकर्ष पद्भ्यां च तदा ऋजुत्वं केशवोऽनयत्।
ततः सा ऋजुतां प्राप्ता योषितामभवद्वरा।। १९३.१० ।। <br>
विलासललितं प्राह प्रेमगर्भभरालसम्।
वस्त्रे प्रगृह्य गोविन्दं व्रज गेहं ममेति वै।। १९३.११ ।। <br>
आयास्ये भवतीगेहमिति तां प्राह केशवः।
विससर्ज जहासोच्चै रामस्याऽऽलोक्य चाऽऽननम्।। १९३.१२ ।। <br>
भक्तिच्छेदानुलिप्ताङ्गौ नीलपीताम्बरावुभौ।
धनुःशालं ततो यातौ चित्रमाल्योपसोभितौ।। १९३.१३ ।। <br>
अध्यास्य च धनूरत्नं ताभ्यां पृष्टैस्तु रक्षिभिः।
आख्यातं सहसा कृष्णो गृहीत्वाऽपूरयद्धनुः।। १९३.१४ ।। <br>
ततः पूरयता तेन भज्यमानं बलाद्धनुः।
चकारातिमहाशब्दं मथुरा तेन पूरिता।। १९३.१५ ।। <br>
अनुयुक्तौ ततस्तौ च भग्ने धनुषि रक्षिभिः।
रक्षिसैन्यं निकृत्योभौ निष्क्रान्तौ कार्मुकालयात्।। १९३.१६ ।। <br>
अक्रूरागमवृत्तान्तमुपलभ्य तथा धनुः।
भग्नं श्रुत्वाऽथ कंसोऽपि प्राह चाणूरमुष्टिकौ।। १९३.१७ ।। <br>
'''कंस उवाच
गोपालदारकौ प्राप्तौ भवद्भ्यां तौ ममाग्रतः।
मल्लयुद्धेन हन्तव्यौ मम प्राणहरौ हि तौ।। १९३.१८ ।। <br>
नियुद्धे तद्विनाशेन भवद्‌भ्यां तोषितो ह्यहम्।
दास्याम्यभिमतान्कामान्नान्यथैतन्महाबलौ।। १९३.१९ ।। <br>
न्यायतोऽन्यायतो वाऽपि भवद्‌भ्यां तौ ममाहितौ।
हन्तव्यौ तद्वधाद्राज्यं सामान्यं वो भविष्यति।। १९३.२० ।। <br>
'''व्यास उवाच
इत्यादिस्य स तौ मल्लौ ततश्चाऽहूय हस्तिपम्।
प्रोवाचोच्चैस्त्वया मत्तः समाजद्वारि कुञ्जरः।। १९३.२१ ।। <br>
स्थाप्यः कुवलयापीडस्तेन तौ गोपदारकौ।
घातनीयौ नियुद्धाय रङ्गद्वारमुपागतौ।। १९३.२२ ।। <br>
तमाज्ञाप्याथ दृष्ट्वा च मञ्चान्सर्वानुपाहृतान्।
आसन्नमरणः कंसः सूर्योदयमुदैक्षत।। १९३.२३ ।। <br>
ततः समस्तमञ्चेषु नागरः स तदा जनः।
राजमञ्चेषु चाऽऽरूढाः सह भृत्यैर्महीभृतः।। १९३.२४ ।। <br>
मल्लप्राश्निकवर्गश्च रङ्गमध्ये समीपगः।
कृतः कंसेन कंसोऽपि तुङगमञ्चे व्यवस्तितः।। १९३.२५ ।। <br>
अन्तःपुराणां मञ्चाश्च यथाऽन्ये परिकल्पिताः।
अन्ये च वारमुख्यानामन्ये नगरयोषिताम्।। १९३.२६ ।। <br>
नन्दगोपादयो गोपा मञ्चेष्वन्येष्ववस्तिताः।
अक्रूरवसुदेवौ च मञ्चप्रान्ते व्यवस्थितौ।। १९३.२७ ।। <br>
नगरीयोषितां मध्ये देवकी पुत्रगर्धिनी।
अन्तकालेऽपि पुत्रस्य द्रक्ष्यामीति मुखं स्थिता।। १९३.२८ ।। <br>
वाद्यमानेषु तूर्येषु चाणूरे चातिवल्गति।
हाहाकारपरे लोक आस्फोटयति मुष्टिके।। १९३.२९ ।। <br>
हत्वा कुवलयापीडं हस्त्यारोहप्रचोदितम्।
मदासृगनुलिप्ताङ्गौ गजदन्तवरायुधौ।। १९३.३० ।। <br>
मृगमध्ये यथा सिंहौ गर्वलीलावलोकिनौ।
प्रविष्टौ सुमहारङ्गं बलदेवजनार्दनौ।। १९३.३१ ।। <br>
हाहाकारो महाञ्जज्ञे सर्वरङ्गेष्वनन्तरम्।
कृष्णोऽयं बलभद्रोऽयमति लोकस्य विस्मयात्।। १९३.३२ ।। <br>
सोऽयं येन हता घोरा पूतना सा निशाचरी।
प्रक्षिप्तं शकटं येन भग्नौ च यमलार्जुनौ।। १९३.३३ ।। <br>
सोऽयं यः कालियं नागं ननर्ताऽऽरुह्य बालकः।
धृतो गोवर्धनो येन सप्तरात्रं महागिरिः।। १९३.३४ ।। <br>
अरिष्टो धेनुकः केशी लीलयैव महात्मना।
हतो येन च दुर्वृत्तो दृश्यते सोऽयमच्युतः।। १९३.३५ ।। <br>
अयं चास्य महाबाहुर्बलदेवोऽग्रजोऽग्रतः।
प्रयाति लीलया योषिन्मनोनयननन्दनः।। १९३.३६ ।। <br>
अयं स कथ्यते प्राज्ञैः पुराणार्थावलोकिभिः।
गोपालो यादवं वंशं मग्नमभ्युद्धरिष्यति।। १९३.३७ ।। <br>
अयं स सर्वभूतस्य विष्णोरखिलजन्मनः।
अवतीर्णो महीमंशो नुनं भारहरो भुवः।। १९३.३८ ।। <br>
इत्येवं वर्णिते पौरे रामे कृष्णे च तत्क्षणात्।
उरस्तताप देवक्याः स्नेहस्नुतपयोधरम्।। १९३.३९ ।। <br>
महोत्सवमिवालोक्य पुत्रावेव विलोकयन्।
युवेव वसुदेवोऽभूद्विहायाभ्यागतां जराम्।। १९३.४० ।। <br>
विस्तारिताक्षियुगला राजान्तःपुरयोषितः।
नागरस्त्रीसमूहश्च द्रष्टुं न विरराम तौ।। १९३.४१ ।। <br>
'''स्त्रिय ऊचुः
सख्यः पश्यत कृष्णस्य मुकमप्यम्बुजेक्षणम्।
गजयुद्धकृतायासस्वेदाम्बुकणिकाञ्चितम्।। १९३.४२ ।। <br>
विकासीव सरोम्भोजमवश्यायजलोक्षितम्।
परिभूताक्षरं जन्म सफलं क्रियतां दृशः।। १९३.४३ ।। <br>
श्रीवत्साङ्कं जगद्वाम बालस्यैतद्विलोक्यताम्।
विपक्षक्षपणं वक्षो भुजयुग्मं च भामिनि।। १९३.४४ ।। <br>
बल्गता मुष्टिकेनैव चाणूरेण तथा परैः।
क्रियते बलभद्रस्य हास्यमीषद्विलोक्यताम्।। १९३.४५ ।। <br>
सख्यः पश्यत चाणूरं नियुद्धार्थमयं हरिः।
समुपैति न सन्त्यत्र किं वृद्धा युक्तकारिणः।। १९३.४६ ।। <br>
क्व यौवनोन्मुखीभूतः सुकुमारतनुर्हरिः।
क्व वज्रकठिनाभोगशरीरोऽयं महासुरः।। १९३.४७ ।। <br>
इमौ सुललितौ रङ्गे वर्तेते नवयौवनौ।
दैतेयमल्लाश्चाणूरप्रमुखास्त्वतिदारुणाः।। १९३.४८ ।। <br>
नियुद्धप्राशिनकानां तु महानेष व्यतिक्रमः।
यद्‌बालबलिनोर्युद्धं मध्यस्थैः समुपेक्ष्यते।। १९३.४९ ।। <br>
'''व्यास उवाच
इत्थं पुरस्त्रीलोकस्य वदतश्चायन्भुवम्।
ववर्ष हर्षोत्कर्षं च जनस्य भगवान्हरिः।। १९३.५० ।। <br>
बलभद्रोऽपि चाऽऽस्फोट्य ववल्ग ललितं यदा।
पदे पदे तदा भूमिर्न शीर्णा यत्त दद्भनुतम्।। १९३.५१ ।। <br>
चाणूरेण ततः कृष्णो युयुधेऽमितविक्रमः।
नियुद्धकुशलो दैत्यों बलदेवेन मुषिटकः।। १९३.५२ ।। <br>
संनिपातावधूतैश्च चाणूरेण समं हरिः।
क्षेपणैर्मुष्टिभिश्चैव कीलीवज्रनिपातनैः।। १९३.५३ ।। <br>
पादौद्धूतैः प्रमृष्टाभिस्तयोर्युद्धमभून्महत्।
अशस्त्रमतिघोरं तत्तयोर्युद्धं सुदारुणम्।। १९३.५४ ।। <br>
स्वबलप्राणनिष्पाद्यं समाजोत्सवसंनिधौ।
यावद्यावच्च चाणूरो युयुधे हरिणा सह।। १९३.५५ ।। <br>
प्राणहानिमवापाग्य्रां तावत्तावन्न बान्धवम्।
कृष्णोऽपि युयुधे तेन लीलयैव जगन्मयः।। १९३.५६ ।। <br>
खेदाच्चालयता कोपान्निजशेषकरे करम्।
बलक्षयं विवृद्धिं च दृष्ट्वा चाणूरकृष्णयोः।। १९३.५७ ।। <br>
वारयामास तूर्याणि कंसः कोपपरायणः।
मृदङ्गदिषु वाद्येषु प्रतिषिद्धेषु तत्क्षणात्।। १९३.५८ ।। <br>
खसंगतान्यवाद्यन्त दैवतूर्याण्यनेकशः।
जय गोविन्द चाणूरं जहि केशव दानवम्।। १९३.५९ ।। <br>
इत्यन्तर्धिगता देवास्तुष्टुवुस्ते प्रहर्षिताः।
चाणूरेण चिरं कालं क्रीडित्वा मधुसूदनः।। १९३.६० ।। <br>
उत्पाट्य भ्रामयामास तद्वधाय कृतोद्यमः।
भ्रामयित्वा शतगुणं दैत्यमल्लममित्रजित्।। १९३.६१ ।। <br>
भूमावास्फोटयामास गगने गतजीवितम्।
भूमावास्फोटितस्तेन चाणूरः शतधा भवन्।। १९३.६२ ।। <br>
रक्तस्रावमहापङ्कां चकार स तदा भुवम्।
बलदेवस्तु तत्कालं मुष्टिकेन महाबलः।। १९३.६३ ।। <br>
युयुधे दैत्यमल्लेन चाणूरेण यथा हरिः।
सोऽप्येनं मुष्टिना मूर्ध्नि वक्षस्याहत्य जानुना।। १९३.६४ ।। <br>
पातयित्वा धरापृष्ठे निष्पिपेष गतायुषम्।
कष्णस्तोशलकं भूयो मल्लराजं महाबलम्।। १९३.६५ ।। <br>
वाममुष्टिप्रहारेण पातयामास भूतले।
चाणूरे निहते मल्ले मुष्टिके च निपातिते।। १९३.६६ ।। <br>
नीते क्षयं तोशलके सर्वे मल्लाः प्रदुद्रुवुः।
ववल्गतुस्तदा रङ्गे कृष्णसंकर्षणावुभौ।। १९३.६७ ।। <br>
समानवयसो गोपान्बलादाकृष्य हर्षितौ।
कंसोऽपि कोपरक्ताक्षः प्राहोच्चैर्व्यायतान्नरान्।। १९३.६८ ।। <br>
गोपावेतौ समाजौघान्निष्क्रम्येतां बलादितः।
नन्दोऽपि गृह्यतां पापो निगडैराशु बध्यताम्।। १९३.६९ ।। <br>
अवृद्धार्हेण दण्डेन वसुदेवोऽपि वध्यताम्।
वल्गन्ति गोपाः कृष्णेन ये चेमे सहिताः पुनः।। १९३.७० ।। <br>
गावो ह्रियन्तामेषां च यच्चास्ति वसु किंचन।
एवामाज्ञापयन्तं तं प्रहस्य मधुसूदनः।। १९३.७१ ।। <br>
उत्पत्याऽऽरुह्य तन्मञ्चं कंसं जग्राह वेगितः।
केशेष्वाकृष्य विगलत्किरीटमवनीतले।। १९३.७२ ।। <br>
स कंसं पातयामास तस्योपरि पपात च।
निःशेषजगदाधारगुरुणा पततोपति।। १९३.७३ ।। <br>
कृष्णेन त्याजितः प्राणान्नुग्रसेनात्मजो नृपः।
मृतस्य केशेषु तदा गृहीत्वा मधुसूदनः।। १९३.७४ ।। <br>
चकर्ष देहं कंसस्य रङ्गमध्ये महाबलः।
गौरवेणातमहता परिपातेन कृष्यता।। १९३.७५ ।। <br>
कृता कंसस्य देहेन वेगितेन महात्मना।
कंसे गृहीते कृष्णेन तद्‌भ्राताऽभ्यागतो रुषा।। १९३.७६ ।। <br>
सुनामा बलभद्रेण लीलयेव निपातितः।
ततो हाहाकृतं सर्वमासीत्तद्रङ्गमण्डलम्।। १९३.७७ ।। <br>
अवज्ञया हतं दृष्ट्वा कृष्णेन मथुरेश्वरम्।
कृष्णोऽपि वसुदेवस्य पादौ जग्राह सत्वरम्।। १९३.७८ ।। <br>
देवक्याश्च महाबाहुर्बलदेवसहायवान्।
उत्थाप्य वसुदेवस्तु देवकी च जनार्दनम्।।
स्मृतजन्मोक्तवचनौ तावेव प्रणतौ स्थितौ।। १९३.७९ ।। <br>
'''वसुदेव उवाच
प्रसीद देवदेवेश देवानां प्रवर प्रभो।
तथाऽऽवयोः प्रसादेन कृताभ्युद्धार केशव।। १९३.८० ।। <br>
आराधितो यद्‌भगवानवतीर्णो गृहे मम।
दुर्वृत्तनिधनार्थाय तेन नः पावितं कुलम्।। १९३.८१ ।। <br>
त्वमन्तः सर्वभूतानां सर्वभूतेष्वस्थितः।
वर्तते च समस्तात्मंसत्वत्तो भूतभविष्यती।। १९३.८२ ।। <br>
यज्ञे त्वमिज्यसेऽचिन्त्य सर्वदेवमयाच्युते।
त्वमेव यज्ञो यज्वा च यज्ञानां परमेश्वर।। १९३.८३ ।। <br>
सापह्नवं मम मनो यदेतत्तवयि जायते।
देवक्याश्चाऽऽत्मजप्रीत्या तदत्यन्तविडम्बना।। १९३.८४ ।। <br>
त्वं कर्ता सर्वभूतानामनादिनिधनो भवान्।
क्व च मे मानुषस्यैषा जिह्वा पुत्रेति वक्ष्यति।। १९३.८५ ।। <br>
जगदेतज्जगन्नाथ संभूतमखिलं यतः।
कया युक्ताय विना मायां सोऽस्मत्तः संभविष्यति।। १९३.८६ ।। <br>
यस्मिन्प्रतिष्ठितं सर्वं जगत्स्थावरजङ्गमम्।
स कोष्ठोत्सङ्गशयने मनुष्याज्जायते कथम्।। १९३.८७ ।। <br>
स त्वं प्रसीद परमेश्वर पाहि विश्वमंशावतारकरणैर्न ममासि पुत्रः।
आब्रह्मपादपमयं जगदीश सर्वं, चित्ते विमोहयसि किं परमेश्वरात्मन्।। १९३.८८ ।। <br>
मायाविमोहितदृशा तनयो ममेति, कंसाद्भयं कृतवता तु मयाऽतितीव्रम्।
नीतोऽसि गोकुलमरातिभयाकुलस्य, वृद्धिं गतोऽसि मम चैव गवामधीश।। १९३.८९ ।। <br>
कर्माणि रुद्रमरुदश्विशतक्रतूनां, साध्यानि यानि न भवन्ति निरीक्षितानि।
त्वं विष्णुरीशजगतामुपकार्हेतोः प्राप्तोऽसि नः परिगतः परमो विमोहः।। १९३.९० ।। <br>
इति श्रीमहापुराणे आदिब्राह्मे बालचरितेकंसवधकथनं नाम त्रिनवत्यधिकशततमोऽध्यायः।। १९३ ।। <br>
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_१९३" इत्यस्माद् प्रतिप्राप्तम्