"ब्रह्मपुराणम्/अध्यायः २००" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
<poem>
'''प्रद्युम्नाख्यानवर्णनम्
 
'''मुनय ऊचुः
शम्बरेण हृतो वीरः प्रद्युम्नः स कथं पुनः।
शम्बरश्च महावीर्यः प्रद्युम्नेन कथं हतः।। २००.१ ।। <br>
'''व्यास उवाच
षष्ठेऽह्नि जातमात्रे प्रद्युम्नं सीतिकागृहात्।
ममैष हन्तेति द्विजा हृतवान्कालशम्बरः।। २००.२ ।। <br>
नीत्वा चिक्षेप चैवैनं ग्राहोऽग्रे लवणार्णवे।
कल्लोलजनितावर्ते सुघोरे मकारालये।। २००.३ ।। <br>
पतितं चैव तत्रैको मत्स्यो जग्राह बालकम्।
न ममार च तस्यापि जठरानलदीपितः।। २००.४ ।। <br>
मत्स्यबन्धैश्च मत्स्योऽसौ मत्स्यैरन्यैः सह द्विजाः।
घातितोऽसुवर्याय शम्बराय निवेदितः।। २००.५ ।। <br>
तस्य मायावती नाम पत्नी सर्वगृहेश्वरी।
कारयामास सूदानामाधिपत्यमनिन्दिता।। २००.६ ।। <br>
दारिते मत्स्यजठरे ददृशे साऽतिशोभनम्।
कुमारं मन्मथतरोर्दग्धस्य प्रथमाङ्कुरम्।। २००.७ ।। <br>
कोऽयं कथमयं मत्स्यजठरे समुपागतः।
इत्येवं कौतुकाविष्टां तां तन्वीं प्राह नारदः।। २००.८ ।। <br>
'''नारद उवाच
अयं समस्तजगतं सृष्टिसंहारकारिणा।
शम्बरेण हृतः कृष्णतनयः सूतिकागृहात्।। २००.९ ।। <br>
क्षिप्तः समुद्रे मत्स्येन निगीर्णस्ते वशं गतः।
नररत्नमिदं सुभ्रु विश्रब्धा परिपालय।। २००.१० ।। <br>
'''व्यास उवाच
नारदेनैव मुक्ता सा पालयामास तं शिशुम्।
बाल्यादेवातिरागेण रूपतिशयमोहिता।। २००.११ ।। <br>
स यदा यौवनाभोगभूषितोऽभूद्‌द्विजोत्तमाः।
साभिलाषा तदा सा तु बभुव गजगामिनी।। २००.१२ ।। <br>
मायावती ददौ चास्मै माया सर्वा महात्मने।
प्रद्युम्नायाऽऽत्मभूताय तन्न्यस्तहृदयेक्षणा।।
प्रसज्जनतीं तु तामाह स कार्ष्णिः कमललोचनः।। २००.१३ ।। <br>
'''प्रद्युम्न उवाच
मातृभावं विहायैव किमर्थं वर्तसेऽन्यथा।। २००.१४ ।। <br>
'''व्यास उवाच
सा चास्मै कथयामास न पुत्रस्त्वं ममेति वै।
तनयं त्वामयं विष्णोर्हृतवान्कालशम्बरः।। २००.१५ ।। <br>
क्षिप्तः समुद्रे मत्स्यस्य संप्राप्तो जठरान्मया।
सा तु रोदिति ते माता कान्ताऽद्याप्यतिवत्सला।। २००.१६ ।। <br>
'''व्यास उवाच
इत्युक्तः शम्बरं युद्धे प्रद्युम्नः स समाह्वयत्।
क्रोधाकुलीकृतमना युयुधे च महाबलः।। २००.१७ ।। <br>
हत्वा सैन्यमशेषं तु तस्य दैत्यस्य माधविः।
सप्त माया व्यतिक्रम्य मायां संयुयुजेऽष्टमीम्।। २००.१८ ।। <br>
तया जघान तं दैत्यं मायया कालशम्बरम्।
उत्पत्य च तया सार्धमाजगाम पितुः पुरम्।। २००.१९ ।। <br>
अन्तःपुरे च पतितं मायावत्या समन्वितम्।
तं दृष्ट्वा हृष्टसंकल्पा बभूवुः कृष्णयोषितः।।
रुक्मिणी चाब्रवीत्प्रेम्णाऽऽसक्तदृष्टिरनिन्दता।। २००.२० ।। <br>
'''रुक्मिण्युवाच
धन्यायाः खल्वयं पुत्रो वर्तते नवयौवने।
अस्मिन्वयसि पुत्रो मे प्रद्युम्नो यदि जीवति।। २००.२१ ।। <br>
सभाग्या जननी वत्स त्वया काऽपि विभूषिता।
अथवा मागृशः स्नेहो मम यादृग्वपुश्च ते।।
हरेरपत्यं सुव्यक्तं भवान्वत्स भविष्यति।। २००.२२ ।। <br>
'''व्यास उवाच
एतस्मिन्नन्तरे प्राप्तः सह कृष्णेन नारदः।
अन्तःपुरवरां देवीं रुक्मिणीं प्राह हर्षितः।। २००.२३ ।। <br>
'''श्रीकृष्ण उवाच
एष ते तनयः सुभ्रु हत्वा शम्बरमागतः।
हृतो येनाभवत्पूर्वं पुत्रस्ते सूतिकागृहात्।। २००.२४ ।। <br>
इयं मायावती भार्या तनयस्यास्य ते सती।
शम्बरस्य न भार्येयं श्रूयतामत्र कारणम्।। २००.२५ ।। <br>
मन्मथे तु गते नाशं तदुद्‌भवपरायणा।
शम्बरं मोहयामास मायामास मायारूपेण रुक्मिणि।। २००.२६ ।। <br>
विवाहाद्युपभोगेषु रूपं मायामयं शुभम्।
दर्शयामास दैत्यस्य तस्येयं मदिरेक्षणा।। २००.२७ ।। <br>
कामोऽवतीर्णः पुत्रस्ते तस्येयं दयिता रतिः।
विशङ्का नात्र कर्तव्या स्नुषेयं तव शोभना।। २००.२८ ।। <br>
'''व्यास उवाच
ततो हर्षसमाविष्टौ रुक्मिणीकेशवौ तदा।
नगरी च समस्ता सा साधु साध्वित्यभाषत।। २००.२९ ।। <br>
चिरं नष्टेन पुत्रेण संगतं प्रेक्ष्य रुक्मिणीम्।
अवाप विस्मयं सर्वो द्वारवत्यां जनस्तदा।। २००.३० ।। <br>
इति श्रीमहापुराणे आदिब्राह्मे शम्बरहृतप्रद्युम्नागमनवर्णनं नाम द्विशततमोऽध्यायः।। २०० ।। <br>
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_२००" इत्यस्माद् प्रतिप्राप्तम्