"ब्रह्मपुराणम्/अध्यायः २१२" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
<poem>
'''रुक्मिण्यादीनां परलोकगमनम्।
 
'''व्यास उवाच
अर्जुनोऽपि तदाऽन्विष्य कृष्णरामकलेवरे।
संस्कारं लम्भयामास तथाऽन्येषामनुक्रमात्।। २१२.१ ।। <br>
अष्टौ महिष्यः कथिता रुक्मिणीप्रमुखास्तु या।
उपगृह्य हरेर्देहं विविशुस्ता हुताशनम्।। २१२.२ ।। <br>
रेवती चैव रामस्य देहमाश्लिष्य सत्तमाः।
विवेश ज्वलितं वह्निं ततस्ङ्गाह्लादशीतलम्।। २१२.३ ।। <br>
उग्रसेनस्तु तच्छ्रुत्वा तथैवाऽऽनकदुन्दुभिः।
देवकी रोहिणी चैव विविशुर्जातवेदसम्।। २१२.४ ।। <br>
ततोऽर्जुनः प्रेतकार्यं कृत्वा तेषां यथाविधि।
निश्चक्राम जनं सर्वं गृहीत्वा वज्रमेव च।। २१२.५ ।। <br>
द्वारवत्या विनिष्क्रान्ताः कृष्णपत्न्यः सहस्रशः।
वज्रं जनं च कौन्तेयः पालयञ्शनकैर्ययौ।। २१२.६ ।। <br>
सभा सुधर्मा कृष्णेन मर्त्यलोके समाहृता।
स्वर्गं जगाम भो विप्राः पारिजातश्च पादपः।। २१२.७ ।। <br>
यस्मिन्दिने हरिर्यातो दिवं संत्यज्य मेदिनींम्।
तस्मिन्दिनेऽवतीर्णोऽयं कालकायः कलिः किल।। २१२.८ ।। <br>
प्लावयामास तां शून्यां द्वारकां च महोदधिः।।
यदुश्रेष्ठगृहं त्वेकं नाऽऽप्लावयत सागरः।। २१२.९ ।। <br>
नातिक्रामति भो विप्रास्तदद्यापि महोदधिः।
नित्यं संनिहितस्तत्र भगवान्केशवो यतः।। २१२.१० ।। <br>
तदतीव महापुण्यं सर्वपातकनाशनम्।
विष्णुक्रीडान्वितं स्थानं दृष्ट्वा पापात्प्रमुच्यते।। २१२.११ ।। <br>
पार्थः पञ्चनदे देशे बहुधान्यधनान्विते।
चकार वासं सर्वस्य जनस्य मुनिसत्तमाः।। २१२.१२ ।। <br>
ततो लोभः समभवत्पार्थेनैकेन धन्विना।
दृष्ट्वा स्त्रियो नीयमाना दस्यूनां निहतेश्वराः।। २१२.१३ ।। <br>
ततस्ते पापकर्माणो लोभोपहतचेतसः।
आभीरा मन्त्रयामासुः समेत्यात्यन्तदुर्मदाः।। २१२.१४ ।। <br>
'''आभीरा ऊचुः
अयमेकोऽर्जुनो धन्वी स्त्रीजनं निहतेश्वरम्।
नयत्यस्मानतिक्रम्य धिगेतत्क्रियतां बलम्।। २१२.१५ ।। <br>
हत्वा गर्वसमारूढो भीष्मद्रोणजयद्रथान्।
कर्णादींश्च न जानाति बलं ग्रामनिवासिनाम्।। २१२.१६ ।। <br>
बलज्येष्ठान्नरानन्यान्ग्राम्यांश्चैव विशेषतः।
सर्वानेवावजानाति किं वो बहुभिरुत्तरैः।। २१२.१७ ।। <br>
'''व्यास उवाच
ततो यष्टिप्रहरणा दस्यवो लोष्टहारिणः।
सहस्रशोऽभ्यधावन्त तं जनं निहतेश्वरम्।।
ततो नवृत्तः कौन्तेयः प्राहाऽऽभीरान्हसन्निव।। २१२.१८ ।। <br>
'''अर्जुन उवाच
निवर्तध्वमधर्मज्ञा यदीतो न मुमूर्षवः।। २१२.१९ ।। <br>
'''व्यास उवाच
अवज्ञाय वचस्तस्य जगृहुस्ते तदा धनम्।
स्त्रीजनं चापि कौन्तेयाद्विष्वक्सेनपरिग्रहम्।। २१२.२० ।। <br>
ततोऽर्जुनो धनुर्दिव्यं गाण्डीवमजरं युधि।
आरोपयितुमारेभे न शशाक स वीर्यवान्।। २१२.२१ ।। <br>
चकार सज्जं कृच्छ्रात्तु तदभूच्छिथिलं पुनः।
न सस्मार तथाऽस्त्राणि चिन्तयन्नपि पाण्डवः।। २१२.२२ ।। <br>
शरान्मुमोच चैतेषु पार्थः शेषान्स हर्षितः।
न भेदं ते परं चक्रुरस्ता गाण्डीवधन्वना।। २१२.२३ ।। <br>
वह्निना चाक्षया दत्ताः शरास्तेऽपि क्षयं ययुः।
युध्यतः सह गोपालैरर्जुनस्याभवत्क्षः।। २१२.२४ ।। <br>
अचिन्तयत्तु कौन्तेय कृष्णस्यैव हि तद्‌बलम्।
यन्मया शरसंघातैः सबला भूभृतो जिताः।। २१२.२५ ।। <br>
मिषतः पाण्डुपुत्रस्य ततस्ताः प्रमदोत्तमाः।
अपाकृष्यन्त चाऽऽभीरैः कामाच्चान्याः प्रवव्रजुः।। २१२.२६ ।। <br>
ततः शरेषु क्षीणेषु धनुष्कोट्या धनंजयः।
जघान दस्यूंस्ते चास्य प्रहाराञ्जहसुर्द्विजाः।। २१२.२७ ।। <br>
पश्यतस्त्वेव पार्थस्य वृष्णयन्धकवरस्त्रियः।
जग्मुरादाय ते म्लेच्छाः समन्तान्मुनिसत्तमाः।। २१२.२८ ।। <br>
ततः स दुःखितो जिष्णुः कष्टं कष्टमिति ब्रुवन्।
अहो भगवता तेन मुक्तोऽस्मीति रुरोदवै।। २१२.२९ ।। <br>
'''अर्जुन उवाच
तद्धनुस्तानि चास्त्राणि स रथस्ते च वाजिनः।
सर्वमोकपदे नष्टं दानमश्रोत्रिये यथा।। २१२.३० ।। <br>
अहो चाति बलं दैवं विना तेन महात्मना।
यदसामर्थ्ययुक्तोऽहं नीचैर्नीतः पराभवम्।। २१२.३१ ।। <br>
तौ बाहु स मे मुष्टिः स्थानं तत्सोऽस्मि चार्जुनः।
पुण्येनेव विना तेन गतं सर्वमसारताम्।। २१२.३२ ।। <br>
ममार्जुनत्वं भीमस्य भीमत्वं तत्कृतं ध्रुवम्।
विना तेन यदाभीरैर्जितोऽहं कथमन्यथा।। २१२.३३ ।। <br>
इत्थं वदन्ययौ जिष्णुरिन्द्रप्रस्थं पुरोत्तमम्।
चकार तत्र राजानं वज्रं यादवनन्दनम्।। २१२.३४ ।। <br>
स ददर्श ततो व्यासं फाल्गुनः काननाश्रयम्।
तमुपेत्य महाभागं विनयेनाभ्यवादयत्।। २१२.३५ ।। <br>
तं वन्दमानं चरणाववलोक्य सुनिश्चितम्।
उवाच पार्थं विच्छायः कथमत्यन्तमीदृशः।। २१२.३६ ।। <br>
अजारजोऽनुगमनं ब्रह्महत्याऽथवा कृता।
जयाशाभङ्गदुःखी वा भ्रष्टच्छायोऽसि सांप्रतम्।। २१२.३७ ।। <br>
सान्तानिकादयो वा ते याचमाना निराकृताः।
अगम्यस्त्रीरतिर्वाऽपि तेनासि विगतप्रभः।। २१२.३८ ।। <br>
भुङ्क्ते प्रदाय विप्रेभ्यो मिष्टमेकमथो भवान्।
किं वा कृपणवित्तानि हृतानि भवताऽर्जुन।। २१२.३९ ।। <br>
कच्छिन्न सूर्यवातस्य गोचरत्वं गतोऽर्जुन।
दुष्टचक्षुर्हतो वाऽपि निःश्रीकः कथमन्यथा।। २१२.४० ।। <br>
स्पृष्टो नखाम्भसा वाऽपि घटाम्‌भःप्रोक्षितोऽपि वा।
तेनातीवासि विच्छायो न्यूनैर्वायुधि निर्जितः।। २१२.४१ ।। <br>
'''व्यास उवाच
ततः पार्थो विनिःश्वस्य श्रूयतां भगवन्निति।
प्रोक्तो यथावदाचष्ट विप्रा आत्मपराभवम्।। २१२.४२ ।। <br>
'''अर्जुन उवाच
यद्बलं यच्च नस्तेजो यद्वीर्यं यत्पराक्रमः।
या श्रीश्छाया च नः सोऽस्मान्परित्यज्य हरिर्गतः।। २१२.४३ ।। <br>
इतरेणेव महता स्मितपूर्वाभिभाषिणा।
हीना वयं मुने तेन जातास्तृणमया इव।। २१२.४४ ।। <br>
अस्त्राणां सायकानां च गाण्डीवस्य तथा मम।
सारता याऽभवन्मूर्ता स गतः पुरुषोत्तमः।। २१२.४५ ।। <br>
यस्यावलोकनादस्माञ्श्रीर्जयः संपदुन्नतिः।
न तत्याज स गोविन्दस्त्यक्त्वाऽस्मान्भगवान्गतः।। २१२.४६ ।। <br>
भीषमद्रोणाङ्गराजाद्यास्तथा दुर्योधनादयः।
यत्प्रभावेण निर्दग्धाः स कृष्णस्त्यक्तवान्भुवम्।। २१२.४७ ।। <br>
निर्यौवना हतश्रीका भ्रष्टच्छायेव मे मही।
विभाति तात नैकोऽहं विरहे तस्य चक्रिणः।। २१२.४८ ।। <br>
यस्यानुभावाद्भीष्माद्यैर्मय्यग्नौ शलभायितम्।
विना तेनाद्य कृष्णेन गोपालैरस्मि निर्जितः।। २१२.४९ ।। <br>
गणाडीवं त्रिषु लोकेषु ख्यातं यदनुभावतः।
मम तेन विनाऽऽभीरैर्लगुडैस्तु तिरस्कृतम्।। २१२.५० ।। <br>
स्त्रीसहस्राण्यनेकानि ह्यनाथानि महामुने।
यततो मम नीतानि दस्युभिर्लगुडायुधैः।। २१२.५१ ।। <br>
आनीयमानमाभीरैः सर्वं कृष्णवरोधनम्।
हृतं यष्टिप्रहरणैः परिभूय बलं मम।। २१२.५२ ।। <br>
निःश्रीकता न मे चित्रं यज्जीवामि तदद्भुतम्।
नीचावमानपङ्काङ्की निर्लज्जोऽस्मि पितामह।। २१२.५३ ।। <br>
'''व्यास उवाच
श्रुत्वाऽहं तस्य तद्वाक्यमब्रवं द्विजसत्तमाः।
दुःखितस्य च दीनस्य पाण्डवस्य महात्मनः।। २१२.५४ ।। <br>
अलं ते व्रीडया पार्थ न त्वं शोचितुमर्हसि।
अवेहि सर्वभूतेषु कालस्य गतिरीदृशी।। २१२.५५ ।। <br>
कालो भवाय भूतानामभवाय च पाण्डव।
कालमूलमिदं ज्ञात्वा कुरु स्थर्यमतोऽर्जुन।। २१२.५६ ।। <br>
नद्यः समुद्रा गिरयः सकला च वसुंधरा।
देवा मनुष्याः पशवस्तरवश्च सरीसृपाः।। २१२.५७ ।। <br>
सृष्टाः कालेन कालेन पुनर्यास्यन्ति संक्षयम्।
कालात्मकमिदं सर्वं ज्ञात्वाशममवाप्नुहि।। २१२.५८ ।। <br>
यथाऽऽत्य कृष्णमाहात्म्यं तत्तथैव धनंजय।
भारावतारकार्यार्थमवतीर्णः स मेदिनीम्।। २१२.५९ ।। <br>
भाराक्रान्ता धरा याता देवानां संनिधौ पुरा।
तदर्थमवतीर्णोऽसौ कामरूपी जनार्दनः।। २१२.६० ।। <br>
तच्च निष्पादितं कार्यमशेषा भूभृतो हताः।
वृष्ण्यन्धककुलं सर्वं तथा पार्थोपसंहृतम्।। २१२.६१ ।। <br>
न किंचिदन्यत्कर्तव्यमस्य भूमितलेऽर्जुन।
ततो गतः स भगवान्कृतकृत्यो यथेच्छया।। २१२.६२ ।। <br>
सृष्टिं सर्गे करोत्येष देवदेवः स्थितिं स्थितौ।
अन्ते ताप(लयं)समर्थोऽयं सांप्रतं वै यथा कृतम्।। २१२.६३ ।। <br>
तस्मात्पार्थ न संतापस्त्वया कार्यः पराभवात्।
भवन्ति भवकालेषु पुरुषाणां पराक्रमाः।। २१२.६४ ।। <br>
यतस्त्वयैकेन हता भीष्मद्रोणादयो नृपाः।
तेषामर्जुन कालोत्थः किं न्यूनाभिभिवो न सः।। २१२.६५ ।। <br>
विष्णोस्तस्यानुभावेन यथा तेषां पराभवः।
त्वत्तस्तथैव भवतो दस्युभ्योऽन्ते तदुद्भवः।। २१२.६६ ।। <br>
स देवोऽन्यशरीराणि समाविश्य जगत्स्थितिम्।
करोति सर्वभूतानां नाशं चान्ते जगत्पतिः।। २१२.६७ ।। <br>
भवोद्भवे च कौन्तेय सहायस्ते जनार्दनः।
भवान्ते त्वद्विपक्षास्ते केशवेनावलोकिताः।। २१२.६८ ।। <br>
कः श्रद्दध्यात्सगाङ्गेयन्हन्यास्त्वं सर्वकौरवान्।
आभीरेभ्यश्च भवतः कः श्रद्दध्यात्पराभवम्।। २१२.६९ ।। <br>
पार्थेतत्सर्वभूतेषु हरेर्लीलाविचेष्टितम्।
त्वया यत्कौरवा ध्वस्ता यदाभीरैर्भवाञ्जितः।। २१२.७० ।। <br>
गृहीता दस्युभिर्यच्च रक्षिता भवता स्त्रियः।
तदप्यहं यथावृत्तं कथयामि तवार्जुन।। २१२.७१ ।। <br>
अष्टावक्रः पुरा विप्र उदवासरतोऽभवत्।
बहून्वर्षगणान्पार्थं गृणन्ब्रह्म सनातनम्।। २१२.७२ ।। <br>
जितेष्वसुरसंघेषु मेरुपृष्ठे महोत्सवः।
बभूव तत्र गच्छन्त्यो ददृशुस्तं सुरस्त्रियः।। २१२.७३ ।। <br>
रम्भा तिलोत्तमाद्याश्च शतशोऽथ सहस्रशः।
तुष्टुवुस्तं महात्मानं प्रशशंसुश्च पाण्डव।। २१२.७४ ।। <br>
आकण्ठमग्नं सलिले जटाभारधरं मुनिम्।
विनयावनताश्चैव प्रणेमुः स्तोत्रतत्पराः।। २१२.७५ ।। <br>
यथा यथा प्रसन्नोऽभूत्तुष्टुवुस्तं तथा तथा।
सर्वास्ताः कौरवश्रेष्ठ वरिष्ठं तं द्विजन्मनाम्।। २१२.७६ ।। <br>
'''अष्टावक्र उवाच
प्रसन्नोऽहं महाभागा भवतीनां यदिष्यते।
मत्तस्तद्‌व्रियतां सर्वं प्रदास्याम्यपि दुर्लभम्।। २१२.७७ ।। <br>
'''व्यास उवाच
रम्भा तिलोत्तमाद्याश्च दिव्याश्चाप्सरसोऽब्रुवन्।। २१२.७८ ।। <br>
'''अपसरस ऊचुः
प्रसन्ने त्वय्यसंप्राप्तं किमस्माकमिति द्विजाः।। २१२.७९ ।। <br>
इतरास्त्वब्रुवन्विप्र प्रसन्नो भगवन्यदि।
तदिच्छामः पतिं प्राप्तुं विप्रेन्द्र पुरुषोत्तमम्।। २१२.८० ।। <br>
'''व्यास उवाच
एवं भविष्यतीत्युक्त्वा उत्ततार जलान्मुनिः।
तमुत्तीर्णं च ददुशुर्विरूपं वक्रमष्टधा।। २१२.८१ ।। <br>
तं दुष्ट्वा गूहमानानां यासां हासः स्फुटोऽभवत्।
ताः शशाप मुनिः कोपमवाप्य कुरुनन्दनः।। २१२.८२ ।। <br>
'''अष्टावक्र उवाच
यस्माद्विरूपरूपं मां मत्वा हासावमानना।
भवतीभिः कृता तस्मादेष शापं ददामि वः।। २१२.८३ ।। <br>
मत्प्रसादेन भर्तारं लब्ध्वा तु पुरुषोत्तमम्।
मच्छापोपहाताः सर्वा दस्युहस्तं गमिष्यथ।। २१२.८४ ।। <br>
'''व्यास उवाच
इत्युदीरितमाकर्ण्य मुनिस्ताभिः प्रसादितः।
पुनः सुरेन्द्रलोकं वै प्राह भूयो गमिष्यथ।। २१२.८५ ।। <br>
एवं तस्य मुनेः शापादष्टावक्रस्य केशवम्।
भर्तारं प्राप्य ताः प्राप्ता दस्युहस्तं वराङ्गनाः।। २१२.८६ ।। <br>
तत्त्वया नात्र कर्तव्यः शोकोऽल्पोऽपि हि पाण्डव।
तेनैवाखिलनातेन सर्वं तदुपसंहृतम्।। २१२.८७ ।। <br>
भवतां चोपसंहारमासन्नं तेन कुर्वता।
बलं तेजस्तता वीर्यं माहात्म्यं चोपसंहृतम्।। २१२.८८ ।। <br>
जातस्य नियतो मृत्युः पतनं च तथोन्नतेः।
विप्रयोगावसानं तु संयोगः संचयः क्ष(यात्क्ष)यः।। २१२.८९ ।। <br>
विज्ञाय न बुधाः शोकं न हर्षमुपयान्ति ये।
तेषामेवेतरे चेष्टां शिक्षन्तः सन्ति तादृशाः।। २१२.९० ।। <br>
तस्मात्त्वया नरश्रेष्ठ ज्ञात्वैतद्‌भातृभिः सह।
परित्यज्याखिलं राज्यं गन्तव्यं तपसे वनम्।। २१२.९१ ।। <br>
तद्‌गच्छ धर्मराजाय निवेद्यैतद्वचो मम।
परश्वो भ्रातृभिः सार्धं वीर यथा कुरु।। २१२.९२ ।। <br>
इत्युक्तो धर्मराजं तु समभ्येत्य तथोक्तवान्।
दृष्टं चैवानुभूतं वा कथितं तदशेषतः।। २१२.९३ ।। <br>
व्यासवाक्यं च ते सर्वे श्रुत्वाऽर्जुनसमीरितम्।
राज्ये परीक्षितं कृत्वा ययुः पाण्डुसुता वनम्।। २१२.९४ ।। <br>
इत्येवं वो मुनिश्रेष्ठा विस्तरेण मयोदितम्।
जातस्य च यदोर्वंशे वासुदेवस्य चेष्टितम्।। २१२.९५ ।। <br>
इति श्रीमहापुराणे आदिब्राह्मे श्रीकृष्णचरितसमाप्तिकथनं नाम द्वादशाधिकद्विशततमोऽध्यायः।। २१२ ।। <br>
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_२१२" इत्यस्माद् प्रतिप्राप्तम्