"ब्रह्मपुराणम्/अध्यायः २१५" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
<poem>
'''दक्षिणमार्गवर्णनम्
 
'''मुनय ऊचुः
कथं दक्षिणमार्गेण विशन्ति पापिनः पुरम्।
श्रेतुमिच्छाम तद्‌ब्रूहि विस्तरेण तपोधन।। २१५.१ ।। <br>
'''व्यास उवाच
सुघोरं तन्महाघोरं द्वारं वक्ष्यामि भीषणम्।
नानाश्वापदसंकीर्णं शिवशतनिनादितम्।। २१५.२ ।। <br>
फेत्काररवसंयुक्तमागम्यं लोमहर्षणम्।
भूतप्रेतपिशाचैश्च वृतं चान्यैश्च राक्षसैः।। २१५.३ ।। <br>
एवं दृष्ट्वा सुदूरान्ते द्वारं दुष्कृतकारिणः।
मोहं गच्छन्ति सहसा त्रासाद्विप्रलपन्ति च।। २१५.४ ।। <br>
ततस्ताञ्शृङ्खलैः पाशैर्बद्‌ध्वा कर्षन्ति निर्भयाः।
ताडयन्ति च दण्डैश्च भर्त्सयन्ति पुनः पुनः।। २१५.५ ।। <br>
लब्धसंज्ञास्ततस्ते वै रुधिरेण परिप्लुताः।
व्रजन्ति दक्षिणं द्वारं प्रस्खलन्तः पदे पदे।। २१५.६ ।। <br>
तीव्रकण्टकयुक्तेन शर्करानिचितेन च।
क्षुरधारानिभैस्तीक्ष्णैः पाषाणैर्निचितेन च।। २१५.७ ।। <br>
क्वचित्पङ्केन निचिता निरुत्तारैश्च खातकैः।
लोहसूचीनिभैर्दन्तैः संछन्नेन क्वचित्क्वचित्।। २१५.८ ।। <br>
तटप्रपातविषमैः पर्वतैर्वृक्षसंकुलैः।
प्रतप्ताङ्गारयुक्तेन यान्ति मार्गेण दुःखिताः।। २१५.९ ।। <br>
क्वचिद्विषमगर्ताभिः क्वचिल्लोष्टैः सुपिच्छलैः।
सुतप्तवालुकाभिश्च तथा तीक्ष्णैश्च शङ्कुभिः।। २१५.१० ।। <br>
अयःशृङ्गाटकैस्तप्तैः क्वचिद्दावाग्निना युतम्।
क्वचित्तप्तशिलाभिश्च क्वचिद्‌व्याप्तं हिमेन च।। २१५.११ ।। <br>
क्वचिद्वालुकया व्याप्तमाकण्ठान्तःप्रवेशया।
क्वचिद्‌दुष्टाम्बुना व्याप्तं क्वचित्कर्षाग्निना पुनः।। २१५.१२ ।। <br>
क्वचित्सिंहैर्वृकैर्व्याघ्रैर्दंशकीटैश्च दारुणैः।
क्विचिन्महाजलौकाभिः क्वचिदजगरैः पुनः।। २१५.१३ ।। <br>
मक्षिकाभिश्च रौद्राभिः क्वचित्सर्पैर्विषोल्वणैः।
क्वचिदद्ष्टगजैश्चैव बलोन्मत्तैः प्रमाथिभिः।। २१५.१४ ।। <br>
पन्थानमुल्लिखद्‌भिश्च तीक्ष्णश्रृङ्गैर्महावृषैः।
महाश्रृङ्गैश्च महिषैरुष्ट्रैर्मत्तैश्च खादनैः।। २१५.१५ ।। <br>
डाकिनीभिश्च रौद्राभिर्विकरालैश्च राक्षसैः।
व्याधिभिश्च महारौद्रैः पीड्यमाना व्रजन्ति ते।। २१५.१६ ।।
महाधूलिविमिश्रेण महाचण्डेन वायुना।
महापाषाणवर्षेण हन्यमाना निराश्रयाः।। २१५.१७ ।। <br>
क्वचिद्विद्युन्निपातेन दीर्यमाणा व्रजन्ति ते।
महता बाणवर्षेण भिद्यमानाश्च सर्वशः।। २१५.१८ ।। <br>
पतद्‌भिर्वज्रनिर्घातैरुल्कापातैः सुदारुणैः।
प्रदीप्ताङ्गारवर्षेण दह्यमाना विशन्ति च।। २१५.१९ ।। <br>
महता पांशुव्रषेण पूर्यमाणा रुदन्ति च।
मेघारवैः वित्रास्यन्ते मुहुर्मुहुः। २१५.२० ।। <br>
निःशेषाः शरवर्षेण चूर्ण्यमानास्च सर्वतः।
महाक्षाराम्बुधाराभिः सिच्यमाना व्रजन्ति च।। २१५.२१ ।। <br>
महाशीतेन मरुता रुक्षेण परुषेण च।
समन्ताद्दीर्यमाणाश्च शुष्यन्ते संकुचन्ति च।। २१५.२२ ।। <br>
इत्थं मार्गेण पुरुषाः पाथेयरहितेन च।
निरालम्बेन दुर्गेण निर्जलेन समन्ततः।। २१५.२३ ।। <br>
अतिश्रमेण महात निर्गतेनाऽऽश्रमाय वै।
नीयन्ते देहिनः सर्वे ये मूढाः पापकर्मिणः।। २१५.२४ ।। <br>
यमदूतैर्महाघोरैस्तदाज्ञाकारिभिर्बलात्।
एकाकिनः पराधीना मित्रबन्धुविवर्जिताः।। २१५.२५ ।। <br>
शोचन्तः स्वानि कर्माणि रुदन्ति च मुहुर्मुहुः।
प्रेतीभूता निषिद्धास्ते शुष्ककण्ठौष्ठतालुकाः।। २१५.२६ ।। <br>
कृशाङ्गा भीतभीताश्च दह्यमानाः क्षुधाग्निना।
बद्धाः श्रृङ्कलया केचित्केचिदुत्तानपादयोः।। २१५.२७ ।। <br>
आकृष्यन्ते शुष्यमाणा यमदूतैर्बलोत्कटैः।
नरा अधोमुखाश्चान्ये कृष्यमाणाः सुदुःखिताः।। २१५.२८ ।। <br>
अन्नपानीयरहिता याचमानाः पुनः पुनः।
देहि अधीमुखाश्चान्ये कृष्यमाणाः सुदुःखिताः।। २१५.२९ ।। <br>
कृताञ्जलिपुटा दीनाः क्षुत्तृष्णापरिपीडिताः।
भक्ष्यानुच्चावचान्दृष्ट्वा भोज्यान्पेयांश्च पुष्कलान्।। २१५.३० ।। <br>
सुगन्धद्रव्यसंयुक्तान्याचमानाः पुनः पुनः।
दधिक्षीरघृतोन्मिश्रं दष्ट्वा शाल्योदनं तथा।। २१५.३१ ।। <br>
पानानि च सुगन्धीनि शीतलान्युदकानि च।
तान्याचमानांश्ते याम्या भर्त्सयन्तस्तदाऽब्रुवन्।।
वचोभिः परुषैर्भीमाः क्रोधरक्तान्तलोचनाः।। २१५.३२ ।। <br>
'''यम्या ऊचुः
न भवद्भिर्हुतं काले न दत्तं ब्रह्मणेषु च।
प्रसभं दीयमानं च वारितं च द्विजातिषु।। २१५.३३ ।। <br>
तस्य पापस्य च फलं भवतां समुपागतम्।
नाग्नौ दग्धं जले नष्टं न हृतं नृपतस्करैः।। २१५.३४ ।। <br>
कुतो वा सांप्रतं विप्रे यन्न दत्तं पुराऽधमाः।
यैर्दत्तानि तु दानानि साधुभिः सात्त्विकानि तु।। २१५.३५ ।। <br>
तेषामेते प्रदृश्यन्ते कल्पिता ह्यन्नपर्वताः।
भक्ष्यभोज्याश्च पेयाश्च लेह्याश्चोष्याश्च संवृताः।। २१५.३६ ।। <br>
न यूयमभिलप्स्यध्वे न दत्तं च कथंचन।
यैस्तु दत्तं हुतं चेष्टं ब्राह्मणाश्चैव पूजिताः।। २१५.३७ ।। <br>
तेषामन्नं समानीय इह निक्षिप्यते सदा।
परस्वं कथमास्माभिर्दातुं शक्येत नारकाः।। २१५.३८ ।। <br>
'''व्यास उवाच
किंकाराणां वचः श्रुत्वा निःस्पृहाः क्षुत्तृषार्दिताः।
ततस्ते दारुणैश्चास्त्रैः पीड्यन्ते यमकिंकरैः।। २१५.३९ ।। <br>
मुद्‌गरैर्लोहदण्डैश्च शक्तितोमरपट्टिशैः।
परिधैर्भिन्दिपालैश्च गदापरशुभिः शरैः।। २१५.४० ।। <br>
पृष्ठतो हन्यमानाश्च यमदूतैः सुनिर्दयैः।
अग्रतः सिंहव्याघ्राद्यैर्भक्ष्यन्ते पापकारिणः।। २१५.४१ ।। <br>
न प्रवेष्टुं न निर्गन्तुं लभन्ते दुःखिता भृशम्।
स्वकर्मोपहताः पापाः क्रन्दमानाः सुदारुणाः।। २१५.४२ ।। <br>
तत्र संपीड्य सुभृशं प्रवेशं यमकिंकरैः।
नीयन्ते पापिनस्तत्र यत्र तिष्ठेत्स्वयं यमः।। २१५.४३ ।
धर्मात्मा धर्मकृद्देवः सर्वसंयमनो यमः।
एवं पथाऽतिकष्टेन प्राप्तः प्रेतपुरं नराः।। २१५.४४ ।। <br>
प्रज्ञापितास्तदा दूतैर्निवेश्यन्ते यमाग्रतः।
ततस्ते पापकर्माणस्तं पश्यन्ति भयानकम्।। २१५.४५ ।। <br>
पापापविद्धनयना विपरीतात्मबुद्धयः।
दंष्ट्राकरालवदनं भ्रुकूटीकुटिलेतक्षणम्।। २१५.४६ ।। <br>
ऊर्ध्वकेशं महाश्मश्रुं प्रस्फुरदधरोत्तरम्।
अष्टादशभुजं क्रुद्धं नीलाञ्जनचयोपमम्।। २१५.४७ ।। <br>
सर्वायुधोद्यतकरं तीव्रदण्डेन संयुतम्।
महामहिषमारूढं दीप्ताग्निसमलोचनम्।। २१५.४८ ।। <br>
रक्तमाल्याम्बरधरं महामेघमिवोच्छ्रितम्।
प्रलयाम्बुदनिर्घोषं पिबन्निव महोदधिम्।। २१५.४९ ।। <br>
ग्रसन्तमिव त्रलोक्यमुद्‌गिरन्तमिवानलम्।
मृत्युं च तत्समीपस्थं कालानलसमप्रभम्।। २१५.५० ।। <br>
प्रलयानलसंकाशं कृतन्तं च भयानकम्।
मारीचोग्रा महामारी कालरात्री च दारुणा।। २१५.५१ ।। <br>
विविधा व्याधयः कष्टा नानारूपा भयावहाः।
शक्तिशूलाङ्कुशधराः पाशचक्रासिधारिणः।। २१५.५२ ।। <br>
वज्रदण्डधरा रौद्राः क्षुरतूणधनुर्धराः।
असंख्याता महावीर्याः क्रूराश्चाऽजनसप्रभाः।। २१५.५३ ।। <br>
सर्वायुधोद्यतकरा यमदूता भयानकाः।
अनेन परिवारेण महाघोरेण संवृतम्।। २१५.५४ ।। <br>
यमं पश्यन्ति पापिष्ठाश्चित्रगुप्तं विभीषणम्।
निर्भर्त्सयति चाऽत्यर्थं यमास्तन्पापकारिणः।। २१५.५५ ।। <br>
चित्रगुप्तस्तु भगवान्धर्मवाक्यैः प्रबोधयन्।। २१५.५६ ।। <br>
'''चित्रगुप्त उवाच
भो भो दुष्कृतकर्माणः परद्रव्यापहारिणः।
गर्विता रूपवीर्येण परदारविमर्दकाः।। २१५.५७ ।। <br>
यत्स्वयं क्रियते कर्म तत्स्वयं भुज्यते पुनः।
तत्किमात्मोपघातार्थं भवद्भिर्दुष्कृतं कृतम्।। २१५.५८ ।। <br>
इदानीं किं नु शोचध्वं पीड्यमानाः स्वकर्मभिः।
भुञ्जध्वं स्वानि दुःखानि न हि दोषोऽस्ति कस्यचित्।। २१५.५९ ।। <br>
य एते पृथिवीपालाः संप्राप्ता मत्समीपतः।
स्वकीयैः कर्मभिर्घोरैर्दुष्प्रज्ञा बलगर्विताः।। २१५.६० ।। <br>
भो भो नृपा दुराचाराः प्रजाविध्वंसकारिणः।
अल्पकालस्य राज्यस्य कृते किं दुष्कृतं कृतम्।। २१५.६१ ।। <br>
राज्यलोभेन मोहेन बलादन्यायतः प्रजाः।
यद्‌दण्डिताः फलं तस्य भुञ्जध्वमधुना नृपाः।। २१५.६२ ।। <br>
कुतो राज्यं कलत्रं च यदर्थमशुभं कृतम्।
तत्सर्वं संपरित्यज्य यूयमेकाकिनः स्थिताः।। २१५.६३ ।। <br>
पश्यामो न बलं सर्वं येन विध्वंसिताः प्रजाः।
यमदूतैः पाट्यमाना अधुना कीदृशं फलम्।। २१५.६४ ।। <br>
'''व्यास उवाच
एवं बहुविधैर्वाक्यैरुपालब्धा यमेन ते।
शोचन्तः स्वानि कर्माणि तूष्णीं तिष्ठन्ति पार्थिवाः।। २१५.६५ ।। <br>
इति कर्म समादिश्य नृपाणां धर्मराट्स्वयम्।
तत्पातकविशुद्धयर्थमिदं वचनब्रवीत्।। २१५.६६ ।। <br>
'''यम उवाच
भो भोश्चण्ड महाचण्ड गृहीत्वा नृपतीनिमान्।
विशोधयध्वं पापेभ्यः क्रमेण नरकाग्निषु।। २१५.६७ ।। <br>
'''व्यास उवाच
ततः शीघ्रं समुत्थाय नृपान्संगृह्य पादयोः।
भ्रमयित्वा तु वेगेन क्षिप्त्वा चोर्ध्वं प्रगृह्य च।। २१५.६८ ।। <br>
तत्तत्पापप्माणेन यमदूताः शिलातले।
आस्फोटयन्ति तरसा वज्रेणेव महाद्रुमम्।। २१५.६९ ।। <br>
ततस्तु रक्तं स्रोतोभिः स्रवते जर्जरीकृतः।
निःसंज्ञः स तदा निश्चेष्टश्च प्रजायते।। २१५.७० ।। <br>
ततः स वायुना स्पृष्टः शनैरुज्जीवते पुनः।
ततः पापविशुद्ध्यर्थं क्षिपन्ति नरकार्णवे।। २१५.७१ ।। <br>
अनयांश्च ते तदा दूताः पापकर्मरतान्नरान्।
निवेदयन्ति विप्रेन्द्रा यमाय भृशदुःखितान्।। २१५.७२ ।। <br>
'''यमदूता ऊचुः
एष देव तवाऽऽदेशादस्माभिर्मोहितो भृशम्।
आनीतो धर्मविमुखः सदा पापरतः परः।। २१५.७३ ।। <br>
एष लुब्धो दुराचारो महापातकसंयुतः।
उपपातककर्ता च सदा हिंसारतः शुचिः।। २१५.७४ ।। <br>
अगम्यागामी दुष्टात्मा परद्रव्यापहारकः।
कन्याक्रयी कूटसाक्षी कृतध्नो मित्रवञ्चकः।। २१५.७५ ।। <br>
अनेन मदमत्तेन सदा धर्मो विनिन्दितः।
पापमाचरितं कर्म मर्त्यलोके दुरात्मना।। २१५.७६ ।। <br>
इदानीमस्य देवेश निग्रहानुग्रहौ वद।
प्रभुरस्य क्रियायोगे वयं वा परिपन्थिनः।। २१५.७७ ।। <br>
'''व्यास उवाच
इति विज्ञाप्य देवेशं न्यस्याग्रे पापकारिणम्।
नरकाणां सहस्रेषु लक्षकोटिशतेषु च।। २१५.७८ ।। <br>
किंकरास्ते ततो यान्ति ग्रहीतुमपरान्नरान्।
प्रतिपन्ने कृते दोषे यमो वै पापकरिणाम्।। २१५.७९ ।। <br>
समादिशति तान्धोरान्निग्रहाय स्वकिंकरान्।
यथा यस्य विनिर्दिष्टो वसिष्ठाद्यैर्विनिग्रहः।। २१५.८० ।। <br>
पापस्य तद्भृ(तं भृ)शं क्रुद्धाः कुर्वन्ति यमकिंकराः।
अङ्कुशैर्मुद्‌गरैर्दण्डैः क्रमचैः शक्तितोमरैः।। २१५.८१ ।। <br>
खङ्गशीलनिपातैश्च भिद्यन्ते पापकारिणः।
नरकाणां सहस्रेषु लक्षकोटिशतेषु च।। २१५.८२ ।। <br>
स्वकर्मोपार्जितैर्दोषैः पीड्यन्ते यमकिंकरैः।
श्रृणुध्वं नरकाणां च स्वरूपं च भयंकरम्।। २१५.८३ ।। <br>
नामानि च प्रमाणं च येन यान्ति नराश्च तान्।
महावाचीति विख्यातं नरकं शोणितप्लुतम्।। २१५.८४ ।। <br>
वज्रकण्डकसंमिश्रं योजनायुतविस्तृतम्।
तत्र संपीड्यते मग्नो भिद्यते वज्रकण्टके।। २१५.८५ ।। <br>
वर्षलक्षं महाघोरं गोघाती नरके नरः।
योजनानां शतं लक्षं कुम्भीपाकं सुदारुणम्।। २१५.८६ ।। <br>
ताम्रकुम्भवती दीप्ता वालुकाङ्गारसंवृता।
ब्रह्महा भूमिहर्ता च निक्षेपस्यापहारकः।। २१५.८७ ।। <br>
दह्यन्ते तत्र संक्षिप्ता यावदाभूतसंप्लवम्।
रौरवो वज्रनाराचैः प्रज्वलद्भिः समावृतः।। २१५.८८ ।। <br>
योजनानां सहस्राणि षष्टिरायामविस्तरैः।
भिद्यन्ते तत्र नाराचैः सज्वालैर्नरके नराः।। २१५.८९ ।। <br>
इक्षुवत्तत्र पीड्यन्ते ये नराः कूटसाक्षिमः।
अयोमयं प्रज्वलितं मञ्जूषं नरकं स्मृतम्।। २१५.९० ।। <br>
निक्षिप्तास्तत्र दह्यन्ते वन्दिग्राहकृताश्च ये।
अप्रतिष्ठेति नरकं पूयमूत्रपुरोषकम्।। २१५.९१ ।। <br>
अधोमुखः पतेत्तत्र ब्राह्मणस्योपपीडकः।
लाक्षाप्रज्वलितं घोरं नरकं तु विलेपकम्।। २१५.९२ ।। <br>
निमग्नास्तत्र दह्यन्ते मद्यपाने द्विजोत्तमाः।
महाप्रभेति नरकं दीप्तशूलमहोच्छ्रयम्।। २१५.९३ ।। <br>
तत्र शूलेन भिद्यन्ते पतिभार्योपभेदिनः।
नरकं च महाघोरं जयन्ती चाऽऽयसी शिला।। २१५.९४ ।। <br>
तया चाऽऽक्रम्यते पापः परदारोपसेवकः।
नरकं शात्मलाख्यं तु प्रदीप्तदृढकण्टकम्।। २१५.९५ ।। <br>
तया(दा)लिङ्गि दुःखार्ता नारी बहुनरंगमा।
ये वदन्ति सदाऽसत्यं परमर्मावकर्तनम्।। २१५.९६ ।। <br>
जिह्वाचोच्छ्रिय(च्छिद्य)ते तेषां सदस्यैर्यमकिंकरैः।
ये तु रागैः कटाक्षैश्च वीक्षन्ते परयोषितम्।। २१५.९७ ।। <br>
तेषां चक्षूंषि नाराचैर्विध्यन्ते यमकिंकरैः।
मातरं येऽपि गच्छन्ति भगिनीं दुहितरं स्नुषाम्।। २१५.९८ ।। <br>
स्त्रीबालवृद्धहन्तारो यावदिन्द्राश्चतुर्दश।
ज्वालामालकुलं रौद्रं महारौरवसंज्ञितम्।। २१५.९९ ।। <br>
नरकं योजनानां च सहस्राणि चतुर्दश।
पुरं क्षेत्रं गृहं ग्रामं यो दीपयति वह्निना।। २१५.१०० ।। <br>
स तत्र दह्यते मूढो यावत्कल्पस्थितिर्नरः।
तामिस्रमिति विख्यातं लक्षयोजनविस्तृतम्।। २१५.१०१ ।। <br>
निपतद्‌भिः सदा रौद्रः खड्गपशट्टिशमुद्‌गरैः।
तत्र चौरा नराः क्षिप्तास्ताड्यन्ते यमकिंकरैः।। २१५.१०२ ।। <br>
शूलशक्तिगदाखड्गैर्यावत्क्ल्पशतत्रयम्।
तामिस्राद्‌द्विगुणं प्रोक्तं महातामिस्रसंज्ञितम्।। २१५.१०३ ।। <br>
जलौकासर्पसंपूर्णा निरालोकं सुदुःखदम्।
मातृहा पितृहा चैव मित्रविस्रम्भघातकः।। २१५.१०४ ।। <br>
तिष्ठन्ति तक्ष्यमाणाश्च यावत्तिष्ठति मेदिनी।
असिपत्रवनं नाम नरकं भूरिदुःखदम्।। २१५.१०५ ।। <br>
योजनायुतविस्तारं ज्वलत्खड्गैः समाकुलम्।
पातितस्तत्र तैः खड्गैः शतधा तु समाहतः।। २१५.१०६ ।। <br>
मित्रघ्नः कृत्यते तावद्यावदाभूतसंप्लवम्।
करम्भवालुका नाम नरकं योजनायुतम्।। २१५.१०७ ।। <br>
कूपाकारं वृतं दीप्तैर्वालुकाङ्गारकण्टकैः।
दह्यते भिद्यते वर्षलक्षायुतशतत्रयम्।। २१५.१०८ ।। <br>
येन दग्धो जनो नित्यं मिथ्योपायैः सुदारुणैः।
काकोलं नाम नरकं कृमिपूयपरिप्लुतम्।। २१५.१०९ ।। <br>
क्षिप्यते तत्र दुष्टात्मा एकाकी मिष्टभुङनरः।
कुड्मलं नाम नरकं पूर्णं विण्मूत्रशोणितैः।। २१५.११० ।। <br>
पञ्चयज्ञक्रियाहीनाः क्षिप्यन्ते तत्र वै नराः।
सुदुर्गन्धं महाभीमं मांसशोणितसंकुलम्।। २१५.१११ ।। <br>
अभक्ष्यान्ने रतास्तेऽत्र निपतन्ति नराधमाः।
क्रिमिकीटसमाकीर्ण शवपूर्णं महावटम्।। २१५.११२ ।। <br>
अधोमुखः पतेत्तत्र कन्याविक्रयकृन्नरः।
नाम्ना वै तिलपाकेति नरकं दारुणं स्मृतम्।। २१५.११३ ।। <br>
तिलवत्तत्र पीड्यन्ते परपीडारताश्च ये।
नरकं तैलपाकेति ज्वलत्तैलमहीप्लवम्।। २१५.११४ ।। <br>
पच्यते तत्र मित्रघ्नो हन्ता च शरणागतम्।
नाम्ना वज्रकपाटेति वज्रश्रृङखलयाऽन्वितम्।। २१५.११५ ।। <br>
पीड्यन्ते निर्दयं तत्र यैः कृतः क्षीरविक्रयः।
निरुच्छ्वास इति प्रोक्तं तमोन्धं वातवर्जितम्।। २१५.११६ ।। <br>
निष्चेटं क्षिप्यते तत्र विप्रदाननिरोधकृत्।
अङ्गरोपचयं नाम दीप्ताङ्गारसमुज्ज्वलम्।। २१५.११७ ।। <br>
दह्यते तत्र येनोक्तं दानं विप्राय नार्पितम्।
महापायीति नरकं लक्षयोजनमायतम्।। २१५.११८ ।। <br>
पात्यन्तेऽधोमुखास्तत्र ये जल्पन्ति सदाऽनृतम्।
महाज्वालेति नरकं ज्वालाभास्वरभीषणम्।। २१५.११९ ।। <br>
दह्यते तत्र सुचिरं यः पापे बुद्धिकृन्नरः।
नरकं क्रकचाख्यातं पीड्यन्ते तत्र वै नराः।। २१५.१२० ।। <br>
क्रकचैर्वज्रधारोग्रैरगम्यागमने रताः।
नरकं गुडपाकेति ज्वलद्‌गुडह्रदैर्वृतम्।। २१५.१२१ ।। <br>
निक्षिप्तो दह्यते तस्मिन्वर्णसंकरकृन्नरः।
क्षुरधारेति नरकं तीक्ष्णक्षुरसमावृतम्।। २१५.१२२ ।। <br>
छिद्यन्ते तत्र कल्पान्तं विप्रभूमिहरा नराः।
नरकं चाम्बरीषाख्यं प्रलयानलदीपितम्।। २१५.१२३ ।। <br>
कल्पकोटिशतं तत्र दह्यते स्वर्णहारकः।
नाम्ना वज्रकुठारेति नरकं वज्रसंकुलम्।। २१५.१२४ ।। <br>
छिद्यन्ते तत्र छेत्तारो द्रुमाणां पापकारिणः।
नरकं परितापाख्यं प्रलयानलदीपितम्।। २१५.१२५ ।। <br>
गरदो मधुहर्ता च पच्यते तत्र पापकृत्।
नरकं कालसूत्रं च वज्रसूत्रविनिर्मितम्।। २१५.१२६ ।। <br>
भ्रमन्तस्तत्र च्छिद्यन्ते परसस्योपलुण्ठकाः।
नरकं कश्मकं नाम श्लेष्मशिङ्घाणकावृतम्।। २१५.१२७ ।। <br>
तत्र संक्षिप्यते कल्पं सदा मांसरुचिर्नर।
नरकं चोग्रगन्धेति लालामुत्रपुरीषवत्।। २१५.१२८ ।। <br>
क्षिप्यन्ते तत्र नरके पितृपिण्डाप्रयच्छकाः।
नरकं दुर्धरं नाम जलौकावृश्चिकाकुलम्।। २१५.१२९ ।। <br>
उत्कोचभक्षकस्तत्र तिष्ठते वर्षकायुतम्।
यच्च वज्रमहापीडा नरकं वज्रनिर्मितम्।। २१५.१३० ।। <br>
तत्र प्रक्षिप्य दह्यन्ते पीड्यन्ते यमकिंकरैः।
धनं धानयं हिरण्यं वा परकीयं हरन्ति ये।। २१५.१३१ ।। <br>
यमदुतैश्च चौरास्ते छिद्यन्ते लवशः क्षुरैः।
ये हत्वा प्राणिनं मूढाः खादन्ते काकगृध्रवत्‌।। २१५.१३२ ।। <br>
भोज्यन्ते च स्वमांसं ते कल्पान्तं यमकिंकरैः।
आसनं शयनं वस्त्रं परकीयं हरन्ति ये।। २१५.१३३ ।। <br>
यमदूतैश्च ते मूढा भिद्यन्ते शक्तितोमरैः।
फलं पत्रं नृणां वाऽपि हृतं यैस्तु कुबुद्धिभिः।। २१५.१३४ ।। <br>
यमदूतैश्च ते क्रुद्धैर्दह्यन्ते तृणवह्निभिः।
परद्रव्ये कलत्रे च यः सदा दुष्टधीर्नरः।। २१५.१३५ ।। <br>
यमदुतैर्ज्वलत्तस्य हृदि शूलं निखन्यते।
कर्मणा मनसा वाचा ये धर्मविमुखा नराः।। २१५.१३६ ।। <br>
यमलोके तु ते घोरा लभन्ते परियातनाः।
एवं शतसहस्राणि लक्षरोटिशतानि च।। २१५.१३७ ।। <br>
नरकाणि नरैस्तत्र भुज्यन्ते पापकारिभिः।
इह कृत्वा स्वल्पमपि नरः कर्माशुभात्मकम्।। २१५.१३८ ।। <br>
प्राप्नोति नरके घेरे यमलोकेषु यातनाम्।
न श्रृण्वन्ति नरा मूढा धर्मोक्तं साधु भाषितम्।। २१५.१३९ ।। <br>
दृष्टं केनेति प्रत्यक्षं प्रत्युक्त्यैवं वदन्ति ते।
दिवा रात्रो प्रयत्नेन पापं कुर्वन्ति ये नराः।। २१५.१४० ।। <br>
नाऽऽचरन्ति हि ते धर्मं प्रमादेनापि मोहिताः।
इहैव फलभोक्तारः परत्र विमुखाश्च ये।। २१५.१४१ ।। <br>
ते पतन्ति सुघोरेषु नरकेषु नराधमाः।
दारुणो नरके वासः स्वर्गवासः सुखप्रदः।।
नरैः संप्राप्यते तत्र कर्म कृत्वा शुभाशुभम्।। २१५.१४२ ।। <br>
इति श्रीमहापुराणे आदिब्राह्मे व्यासर्षिसंवादे नरकगतपृथग्यातनाकीर्तनं नाम पञ्चदशाधिकद्विशततमोऽध्यायः।। २१५ ।। <br>
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_२१५" इत्यस्माद् प्रतिप्राप्तम्