"ब्रह्मपुराणम्/अध्यायः २१९" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
<poem>
'''श्राद्धविधिवर्णनम्
 
'''मुनय ऊचुः
परलोकगतानां तु स्वकर्मस्थानवासिनाम्।
तेषां श्राद्धं कथं ज्ञे(दे)यं पुत्रैश्चान्यैश्च बन्धुभिः।। २१९.१ ।। <br>
'''व्यास उवाच
नमस्कृत्य जगन्नाथं वाराहं लोकभावनम्।
श्रृणुध्वं संप्रवक्ष्यामि श्राद्धकल्पं यथोदितम्।। २१९.२ ।। <br>
पुरा कोकाजले मग्नान्पितृनुद्धृतवान्विभुः।
श्राद्धं कृत्वा तदा देवो यथा तत्र द्विजोत्तमाः।। २१९.३ ।। <br>
'''पितर ऊचुः
किमर्थं ते तु कोकायां निमग्नाः पितरोऽम्भसि।
कथं तेनोद्धृतास्ते वै वाराहेण द्विजोत्तम।। २१९.४ ।। <br>
तस्मिन्कोकामुके तीर्थं भुक्तिमुक्तिफलप्रदे।
श्रोतुमिच्छामहे ब्रूहि परं कौतूहलं हि नः।। २१९.५ ।। <br>
'''व्यास उवाच
त्रेताद्वापरयोः संधौ पितरो दिव्यमानुषाः।
पुरा मेरुगिरेः पृष्ठे विश्वैर्देवैः सह स्थिताः।। २१९.६ ।। <br>
तेषां समुपविष्टानां पितृणां सोमसंभवा।
कन्या कान्तिमती दिव्या पुरतः प्राञ्जलिः स्थिता।।
तामूचुः पितरो दिव्या ये तत्राऽऽसन्समागताः।। २१९.७ ।। <br>
'''पितर ऊचुः
काऽसि भद्रे प्रभुः को वा भवत्या वक्तुमर्हसि।। २१९.८ ।। <br>
'''व्यास उवाच
सा प्रोवाच पितृन्देवान्कला चान्द्रमसीति ह।
प्रभुत्वे भवतामेव वरयामि यदीच्छथ।। २१९.९ ।। <br>
ऊर्जा नामास्ति प्रथमं स्वधा च तदनन्तरम्।
भवद्‌भिश्चाद्यैव कृतं नाम कोकेति भावितम्।। २१९.१० ।। <br>
ते हि तस्या वचः श्रुत्वा पितरो दिव्यमानुषाः।
तस्या मुखं निरीक्षन्तो न तृप्तिमधिजग्मिरे।। २१९.११ ।। <br>
विश्वेदेवाश्च ताञ्ज्ञात्वा कन्यामुखनिरीक्षकन्।
योगच्युतान्निरीक्ष्यैव विहाय त्रिदिवं गताः।। २१९.१२ ।। <br>
भगवानपि शीतांशुरूर्जां नापश्यदात्मजाम्।
समाकुलमना दध्यौ क्व गतेति महायशाः।। २१९.१३ ।। <br>
स विवेद तदा सोमः प्राप्तं पितॄंश्च कामतः।
तैश्चावलोकितां हार्दात्स्वीकृतां च तपोबलात्।। २१९.१४ ।। <br>
ततः क्रोधपरीतात्मा पितञ्शशधरो द्विजाः।
शशाप निपतिष्यध्वं योगभ्रष्टा विचेतसः।। २१९.१५ ।। <br>
यस्माददत्तां मत्कन्यां कामयध्वं सुबालिशाः।
यस्माद्धृतवती चेयं पतीन्पितृमती सती।। २१९.१६ ।। <br>
स्वतन्त्रा धर्ममुत्सृज्य तस्माद्‌ भवतु निम्नगा।
कोकेति प्रथिता लोके शिशिराद्रिसमाश्रिता।। २१९.१७ ।। <br>
इत्थं शप्ताश्चन्द्रमसा पितरो दिव्यमानुषाः।
योगभ्रष्टा निपतिता हिमवत्पादभूतले।। २१९.१८ ।। <br>
ऊर्जा तत्रैव पतिता गिरिराजस्य विस्तृते।
प्रस्थे तीर्थं समासाद्य सप्तसामुत्तमम्।। २१९.१९ ।। <br>
कोका नाम ततो वेगान्नदी तीर्थशताकुला।
प्लावयन्ती गिरेः श्रृङ्गं सर्पणात्तु सरित्स्मृता।। २१९.२० ।। <br>
अथ ते पितरो विप्रा योगहीना महानदीम्।
ददृशुः शीतसलिलां न विदुस्तां सुलोचनाम्।। २१९.२१ ।। <br>
ततस्तु गिरिराड्दृष्ट्वा पितॄंस्तांस्तु क्षुधार्दितान्।
बदरीमादिरेशाथ धेनुं चैकां मधुस्रवाम्।। २१९.२२ ।। <br>
क्षीरं मधु च तदिदव्यं कोकाम्भो बदरीफलम्।
इदं गिरिवरेणैषां पोषणाय निरूपितम्।। २१९.२३ ।। <br>
तया वृत्त्या तु वसतां पितॄणां मुनिसत्तमाः।
दश वर्षसहस्राणि ययुरेकमहो यथा।। २१९.२४ ।। <br>
एवं लोके विपितरि तथैव विगतस्वधे।
दैत्या बभूवुर्बलिनो यातुधानाश्च राक्षसाः।। २१९.२५ ।। <br>
ते तान्पितृगणान्दैत्या यातुधानाश्च वेगिताः।
विश्वैर्देवैर्विरहितान्सर्वतः समुपाद्रवन्।। २१९.२६ ।। <br>
दैतेयान्यातुधानांश्च दृष्ट्वैवाऽऽपततो द्विजाः।
कोकातटस्थामुत्तुङ्गां शिलां ते जगृहू रुषा।। २१९.२७ ।। <br>
गृहीतायां शिलायां तु कोका वेगवती पितॄन्।
छादयामास तोयेन प्लावयन्ती हिमाचलम्।। २१९.२८ ।। <br>
पितृनन्तर्हितान्दृष्ट्वा दैतेया राक्षसास्तथा।
विभीतकं समारुह्य निराहारास्तिरोहिताः।। २१९.२९ ।। <br>
सलिलेन विषीदन्तः पितरः क्षुद्भ्रमातुराः।
विषीदमानमात्मानं समीक्ष्य सलिलाशयाः।।
जगुर्जनार्दनं देवं पितरः शरणं हरिम्।। २१९.३० ।। <br>
'''मुनय ऊचुः
जयस्व गोविन्द जगन्निवास जयोऽस्तु नः केशव ते प्रसादात्।
जनार्दनास्मान्सलिलान्तरस्थानुद्धर्तुमर्हस्यनघप्रताप।। २१९.३१ ।। <br>
निशाचरैर्दारुणादर्शनैः प्रभो वरेण्य वैकुण्ठ वराह विष्णो।
नारायणाशेषमहेश्वरेश प्रयाहि भीताञ्जय पद्मनाभ।। २१९.३२ ।। <br>
उपेन्द्र योगिन्मधुकैटाभघ्न विष्णो अनन्ताच्युत वासुदेव।
श्रीशार्ङ्गचक्रामबुजशङ्खपाणे रक्षस्व देवेश्वर राक्षसेभ्यः।। २१९.३३ ।। <br>
त्वं पिता जगतः शंभो नान्यः शक्तः प्रबाधितुम्।
निशाचरगणं भीममतस्त्वां शरणं गताः।। २१९.३४ ।। <br>
त्वन्नामसंकीर्तनतो निशाचरा द्रवनति भूतान्यपयान्ति चारयः।
नाशं तथा संप्रति यान्ति विष्णो धर्मादि सत्यं भवतीह मुख्यम्।। २१९.३५ ।। <br>
'''व्यास उवाच
इथं स्तुतः स पितृभिरधरणीधरस्तु तुष्टस्तदाऽऽविष्कृतदिव्यमूर्तिः।
कोकामुके पितृगणं सलिले निमग्ने देवो ददर्श शिरसाऽथ शिलां वहन्तम्।। २१९.३६ ।। <br>
तं दृष्ट्वा सलिले मग्नं क्रोडरूपी जनार्दनः।
भीतं पितृगणं विष्णुरुद्धर्तु मतिरादधे।। २१९.३७ ।। <br>
दंष्ट्राग्रेण समाहत्य शिलां चिक्षेप शूकरः।
पितृनादाय च विभुरुज्जहार शिलातलात्।। २१९.३८ ।। <br>
वराहदंष्ट्रासंलग्नाः पितरः कनकोज्ज्वलाः।
कोकामुखे गतभयाः कता देवेन विष्णुना।। २१९.३९ ।। <br>
उद्धृत्य च पितृन्देवो विष्णुतीर्थे तु शूकरः।
ददौ समाहितस्तेभ्यो विष्णुर्लोहार्गले जलम्।। २१९.४० ।। <br>
ततः स्वरोमसंभूतान्कुशानादाय केशवः।
स्वेदोद्भवांस्तिलांश्चैव चक्रे चोल्मुकमुत्तमम्।। २१९.४१ ।। <br>
ज्योतिः सूर्यप्रभं कृत्वा पात्रं तीर्थं च कामिकम्।
स्थितः कोटिवटस्याधो वारि गङ्गाधरं शुचि।। २१९.४२ ।। <br>
तुङ्गकूटात्समादाय यज्ञीयानोषधीरसान्।
मधुक्षीररसान्गन्धान्पुष्पधूपानुलेपानान्।। २१९.४३ ।। <br>
आदाय धेनुं सरसो रत्नान्यादाय चार्णवात्।
दंष्ट्रयोल्लिख्य धरणीमभ्युक्ष्य सलिलेन च।। २१९.४४ ।। <br>
धर्मेद्‌भवेनोपलिप्य कुशैरुल्लिख्य तां पुनः।
परिणीयोल्मुकेनैनामभ्युक्ष्य च पुनः पुनः।। २१९.४५ ।। <br>
कुशानादाय प्रागग्रांल्लोमकूपान्तरस्थितान्।
ऋषीनाहूय पप्रच्छ करिष्ये पितृतर्पणम्।। २१९.४६ ।। <br>
तैरप्युक्ते कुरुष्वेति विश्वान्देवांस्ततो विभुः।
आहूय मन्त्रतस्तेषां विष्टराणि ददौ प्रभुः।। २१९.४७ ।। <br>
आहूय मन्त्रतस्तेषां वेदोक्तविधिना हरिः।
अक्षतैर्दैवतारक्षां चक्रे चक्रगदाधरः।। २१९.४८ ।। <br>
अक्षतास्तु यवौषध्यः सर्वदेवांशसंभवाः।
रक्षन्ति सर्वत्र दिशो रक्षार्थं निर्मिता हि ते।। २१९.४९ ।। <br>
देवदानवदैत्येषु यक्षरक्षःसु चैव हि।
नहि कश्चित्क्षयं तेषां कर्तुं शक्तश्चाराचरे।। २१९.५० ।। <br>
न केनचित्कृतं(त्क्षता)यस्मात्तस्मात्ते ह्यक्षताः कृताः।
देवानां ते हि रक्षार्थं नियुक्ता विष्णुना पुरा।। २१९.५१ ।। <br>
कुशगन्धयवैः पुष्पैरर्घ्यं कृत्वा च शूकरः।
विश्वेभ्यो देवेभ्य इति ततस्तान्पर्यपृच्छत।। २१९.५२ ।। <br>
पितॄनावाहयिष्यामि ये दिव्या ये च मानुषाः।
आवाहयस्वेति च तैरुक्तस्त्वावाहये(य) च्छुचिः।। २१९.५३ ।। <br>
श्लिष्टमूलाग्रदर्भांस्तु सतिलान्वेद वेदवित्।
जानावारोप्य हस्तं तु ददौ सव्येन चाऽऽसनम्।। २१९.५४ ।। <br>
तथैव जानुसंस्थेन करेणैकेन तान्पितृन्।
वाराहः पितृविप्राणामायान्तु न इतीरयन्।। २१९.५५ ।। <br>
अपहतेत्युवाचैव रक्षणं चापसव्यतः।
कृत्वा चाऽऽवाहनं चक्रे पितॄणां नामगोत्रतः।। २१९.५६ ।। <br>
तत्पितरो(पितरोऽत्र)मनोजराना)वा आ(गच्छत इतीरयन्(?)।
संवत्सरैरित्युदीर्य ततोऽर्घ्यं तेषु विन्यसेत्।। २१९.५७ ।। <br>
यास्तिष्ठन्त्यमृता वाचो यन्मेति च पितुः पितुः।
पितामहेत्येवं ददावर्घ्यं पितामहे।। २१९.५८ ।। <br>
यन्मे प्रपितामहेति ददौ च प्रपितामहे।
कुशगनदतिलोन्मिश्रं सपुष्पमपसव्यतः।। २१९.५९ ।। <br>
यन्मे प्रपितामहेति विधिं चक्रे जनार्दनः।
तानर्च्य भूयो गन्धाद्यैर्धूपं दत्त्वा तु भक्तितः।। २१९.६० ।। <br>
आदित्य वसवो रुद्रा पर्यपृच्छत्ततो मुनीन्।
अग्नौ करिष्य इति तैः कुरुष्वेति च चोदितः।। २१९.६१ ।। <br>
विधाय पात्रे तच्चैव पर्यपृच्छत्ततो मुनीन्।
अग्नौ करिष्य इति तैः सुरुष्वेति च चोदितः।। २१९.६२ ।। <br>
आहुतित्रितयं दद्यात्सोमायाग्नेर्यमाय च।
ये मामकेति च जपेद्यजुः कप्तकमच्युतम्।। २१९.६३ ।। <br>
हुतावशिष्टं च ददौ नामगोत्रसमन्वितम्।
त्रिराहुतिकमेकैकं पितरं तु प्रति द्विजाः।। २१९.६४ ।। <br>
अतोऽवशिष्टमन्नाद्यं पिण्डपात्रे तु निक्षिपेत्।
ततोऽन्नं सरसं स्वादु ददौ पायसपूर्वकम्।। २१९.६५ ।। <br>
प्रत्यग्रमेकदा स्विन्नमपर्युषितमुत्तमम्।
अल्पशाकं बहुफलं षड्रसममृतोपमम्।। २१९.६६ ।। <br>
यद्‌ब्राह्मणेषु प्रददौ पिण्डपात्रे पितृंस्तथा।
वेद(देव)पूर्वं पितृस्व(ष्व)न्नमाज्यप्लुतं मधूक्षितम्।। २१९.६७ ।। <br>
मन्त्रितं पृथिवीत्येवं मधुवातातृचं जगौ।
भुञ्जानेषु तु विप्रेषु जपन्वै मन्त्रपञ्चकम्।। २१९.६८ ।। <br>
यत्ते प्रकारमारभ्य नाधिकं ते ततो जगौ।
त्रिमधु त्रिसुपर्णं च बृहदारण्यकं तथा।। २१९.६९ ।। <br>
जजाप वैषां जाप्यं तु सूक्तं सौरं सपौरुषम्।
भुक्तवत्सु च विप्रेषु पृष्ट्वा तृप्ताःस्थ इत्युत।। २१९.७० ।। <br>
तृप्ताः स्मेति सकृत्तोयं ददौ मौनविमोचनम्।
पिण्डपात्रं समादाय च्छायायौ प्रददौ ततः।। २१९.७१ ।। <br>
सा तदन्नं द्विधा कृत्वा त्रिधैकैकमथाकरोत्।
वाराहो भूमथोल्लिख्य समाच्छाद्य कुशैरपि।। २१९.७२ ।। <br>
दक्षिणाग्रान्कुशान्कृत्वा तेषामुपरि चाऽऽसनम्।
सतिलेषु समूलेषु कुशेष्वेव तु संश्रयः।। २१९.७३ ।। <br>
गन्धपुष्पादिकं कृत्वा ततः पिण्डं भक्तितः।
पृथिवी दधीरित्युक्त्वा ततः पिण्डं(पित्रे)प्रदत्तवान्।। २१९.७४ ।। <br>
पितामहाः प्रपितामहास्तथेति(?)चान्तरिक्षतः।
मातामहानामप्येवं ददौ पिण्डान्स शूकरः।। २१९.७५ ।। <br>
पिण्डनिर्वापणोच्छिष्टमन्नं लेपभुजेष्वदात्।
एतद्वः पितरित्युक्त्वा ददौ वासांसि भक्तितः।। २१९.७६ ।। <br>
द्व्यङ्गलजानि शुक्लानि धौतान्यभिनवानि च।
गन्धपूष्पादिकं दत्त्वा कृत्वा चैषां प्रदक्षिणाम्।। २१९.७७ ।। <br>
आचम्याऽऽचमयेद्विप्रान्पैत्रानादौ ततः सुरान्।
ततस्त्वभ्युक्ष्य तां भूमिं दत्त्वाऽपः सुनोक्षतान्।। २१९.७८ ।। <br>
सतिलाम्बु पितृष्वादौ दत्त्वा देवेषु साक्षतम्।
अक्षय्यं नस्त्विति पितॄन्प्रीयतामिति देवताः।। २१९.७९ ।। <br>
प्रीणयित्वा परावृत्य त्रिर्जपेच्चाघमर्षणम्।
ततो निवृत्य तु जपेद्यन्मे नाम इतीरयन्।। २१९.८० ।। <br>
गृहान्नः पितरो दत्त धनधान्यप्रपूरितान्।
अर्घ्यपात्राणि पिण्डानामन्तरे स पवित्रकान्।। २१९.८१ ।। <br>
निक्षिप्योर्जन वहन्तीति कोकातोयमथोऽजपत्।
हिमक्षीरं मधुतिलान्पितॄणां तर्पणं ददौ।। २१९.८२ ।। <br>
स्वस्तीत्युक्ते पैतृकैस्तु सोराह्ने प्नावतर्पयन्।
रजतं दक्षिणां दत्त्वा विप्रान्देवो गदाधरः।। २१९.८३ ।। <br>
संविभागं मनुष्येभ्यो ददौ स्वदिति चाब्रुवन्।
कश्चि(च्चि)त्संपन्नमि(त्यु)क्त्वा प्रत्युक्तस्तैर्द्विजोत्तमाः।। २१९.८४ ।। <br>
अभिरम्यतामित्युवाच प्रोचुस्तेऽभिरताः स्म वै।
शिष्टमन्नं च पप्रच्छ तैरिष्टैः सह चोदितः।। २१९.८५ ।। <br>
पाणावादाय तान्विप्रान्कुर्यादनुगतस्त(तं त)दा।
वाजे वाजे इति पठन्बहिर्वेदि विनिर्गतः।। २१९.८६ ।। <br>
कोटितीर्थजलेनासावपसव्यं समुत्क्षिपन्।
अलग्नान्विपुलान्वालान्प्रार्थयामास चाशिषम्।। २१९.८७ ।। <br>
दातारो नोऽभिवर्धन्तां तैस्तथेति समीरितः।
प्रदक्षिणमुपावृत्य कृत्वा पादाभिवादनम्।। २१९.८८ ।। <br>
आसनानि ददौ चैषां छादयचामास शूकरः।
विश्राम्यतां प्रविश्याथ पिण्डं जग्राह मध्यमम्।। २१९.८९ ।। <br>
छायामयी मही पत्नी तस्यै पिण्डमदात्प्रभुः।
आधत्त पितरो गर्भमित्युक्ताव साऽपि रूपिणी।। २१९.९० ।। <br>
पिण्डं गृहीत्वा विप्राणां चक्रे पादाभिवन्दनम्।
विसर्जनं पितॄणां स कर्तुकामश्च शूकरः।। २१९.९१ ।। <br>
कोका च पितरश्चैव प्रोचुः स्वार्थकरं वचः।
शप्ताश्च भगवन्पूर्वं दिवस्था हिमभानुना।। २१९.९२ ।। <br>
योग भ्रष्टा भविष्यध्वं सर्वं एव दिवश्च्युताः।
तदेव भवता त्राताः प्रविशन्तो रसातलम्।। २१९.९३ ।। <br>
योग भ्रष्टांश्च विश्वेशास्तत्यजुर्योगरक्षिणः।
तत्ते भूयोऽभिरक्षन्तु विश्वे देवा हि नः सदा।। २१९.९४ ।। <br>
स्वर्गं यास्यामश्च विभो प्रसादात्तव शुकर।
सो(य)मोऽधिदेवोऽस्माकं च भवत्वच्युत योगधृक्।। २१९.९५ ।। <br>
योगाधारस्तथा सोमस्त्रायते न कदाचन।
दिवि भूमौ सदा वासो भवत्वस्मासु योगतः।। २१९.९६ ।। <br>
अन्तरिक्षे च केषां चिन्मासं पुष्टिस्तथाऽस्तु नः।
ऊर्जा चेयं हि नः पत्नी स्वधानाम्ना तु विश्रुता।। २१९.९७ ।। <br>
भवत्वेषैव योगाढ्या योगमाता च खेचरी।
इत्येवमुक्तः पितृभिर्वाराहो भूतभावनः।। २१९.९८ ।। <br>
प्रोवाचाथ वितॄन्विष्णुस्तां च कोकां महानदीम्।
यतुक्तं तु भवद्‌भिर्मे सर्वमेतद्भविष्यति।। २१९.९९ ।। <br>
यमोऽधिदेवो भवतां सोमः स्वाध्याया ईरितः।
अधियज्ञस्ततैवाग्निर्भवतां कल्पना त्वियम्।। २१९.१०० ।। <br>
अग्निर्वायुश्च सूर्यश्च स्थानं हि भवतामिति।
ब्रह्मा विष्णुश्च रुद्रश्च वतामधिपूरुषाः।। २१९.१०१ ।। <br>
आदित्या वसवो रुद्रा भवतां मूर्तस्त्विमाः।
योगिनो योगदेहाश्च योगधाराश्च सुव्रताः।। २१९.१०२ ।। <br>
कामतो विचरिष्यध्वं फलदाः सर्वजन्तुषु।
स्वर्गस्थान्नरकस्थांश्च भूमिस्थांश्च चराचरान्।। २१९.१०३ ।। <br>
निजयोगबलेनैवाऽऽप्याययिष्वध्वमुत्तमाः।
इयमूर्जा शशिसुता कीलालमधुविग्रहा।। २१९.१०४ ।। <br>
भविष्यति महाभागा दक्षस्य दुहिता स्वधा।
तत्रेयं भवतां पत्नी भविष्यति वरानना।। २१९.१०५ ।। <br>
कोकानदीति विख्याता गिरिराजसमाश्रिता।
तीर्थकोटिमहापुण्या मद्रूपपरिपालिता।। २१९.१०६ ।। <br>
अस्यामद्य प्रभृति वै निवत्स्याम्यघनाशकृत्।
वराहदर्शनं पुण्यं पूजनं भुक्तिमुक्तिदम्।। २१९.१०७ ।। <br>
कोकासलिलपानं च महापातकनाशनम्।
तीर्थेष्वाप्लवनं पुण्यमुपवासश्च स्वर्गदः।। २१९.१०८ ।। <br>
दानमक्षय्यमुदितं जन्ममृत्युजरापहम्।
माघे मास्यसिते पक्षे भवद्भिरुडुपक्षये।। २१९.१०९ ।। <br>
कोकामुखमुपागम्य स्थातव्यं दिनपञ्चकम्।
तस्मिन्काले तु यः श्राद्धं पितॄणां निर्वपिष्यति।। २१९.११० ।। <br>
प्रागुक्तफलभागी स भविष्यति न संशयः।
एकादशीं द्वादशीं च स्थेयमत्र मया सदा।। २१९.१११ ।। <br>
यस्तत्रोपवसेद्धीमान्स प्रागुक्तफलं लभेत्।
तद्‌व्रजध्वं महाभागाः स्थानमिष्टं यथेष्टतः।। २१९.११२ ।। <br>
अहमप्यत्र वत्स्यामीत्युक्त्वा सोऽनतरधीयत।
गते वराहे पितरः कोकामामन्त्र्य ते ययुः।। २१९.११३ ।। <br>
कोकाऽपि तीर्थसहिता संस्थिता गिरिराजनि।
छाया महीमयी क्रोडी पिण्डप्राशनबृंहिता।। २१९.११४ ।। <br>
गर्भमादाय सश्रद्धा वाराहस्यैव सुन्दरी।
ततोऽस्याः प्रभवत्पुत्रो भौमस्तु नरकासुरः।।
प्राग्ज्योतिषं च नगरमस्य दत्तं च विष्णुना।। २१९.११५ ।। <br>
एवं मयोक्तं वरदस्य विष्णो कोकामुखे दिव्यवराहरूपम्।
श्रुत्वा नरस्त्यक्तमलो विपाप्मा दशाश्वमेधेष्टिफलं लभेत।। २१९.११६ ।। <br>
इति श्रीमहापुराणे आदिब्राह्मे व्यासऋषिसंवादे श्राद्धविधिनिरूपणं नामैकोनविंशत्यधिकद्विशततमोऽध्यायः।। २१९ ।। <br>
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_२१९" इत्यस्माद् प्रतिप्राप्तम्