"ब्रह्मपुराणम्/अध्यायः २३२" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
<poem>
'''व्यास-मुनिसंवादे प्राकृतप्रतिसंचरकथनम्
 
'''व्यास उवाच
सर्वेषामेव भूतानां त्रिविधः प्रतिसंचरः।
नैमित्तिकः प्राकृतिकस्तथैवाऽऽत्यन्तिको मतः।। २३२.१ ।। <br>
ब्राह्मो नैमित्तिकस्तेषां कल्पान्ते प्रतिसंचरः।
आत्यन्तिको वै मोक्षश्च प्राकृतो द्विपरार्धिकः।। २३२.२ ।। <br>
'''मुनय ऊचुः
परार्धसंख्यां भगवंस्त्वमाचक्ष्व यथोदिताम्।
द्विगुणीकृतयज्ज्ञेयः प्रकृतः प्रतिसंचरः।। २३२.३ ।। <br>
'''व्यास उवाच
स्थानत्स्थानं दशगुणमेकैकं गण्यते द्विजाः।
ततोष्टादशमे भागे परार्धमभिधियते।। २३२.४ ।। <br>
परार्धं द्विगुणं यत्तु प्राकृतः स लयो द्विजाः।
तदाऽव्यक्तेऽखिलं व्यक्तं सहेतौ लयमेति वै।। २३२.५ ।। <br>
निमेषो मानुषो योऽयं मात्रामात्रप्रमाणतः।
तैः पञ्चदशभिः काष्ठा त्रिंशत्काष्ठास्तथा कला।। २३२.६ ।। <br>
नाडिका तु प्रमाणेन कला च(श्च)दश प़ञ्च च।
उन्मानेनाम्भसः सा तु पलान्यर्धत्रयोदश।। २३२.७ ।। <br>
हेममाषै कृतच्छिद्रा चतुर्भिचतुरङ्गुलैः।
मागधेन प्रमाणेन जलप्रस्थस्तु स स्मृतः।। २३२.८ ।। <br>
नाडिकाभ्यामथ द्वाभ्यां मुहूर्तो द्विजसत्तमाः।
अहोरात्रं मुहूर्तास्तु त्रिंशन्मासो दिनैस्तथा।। २३२.९ ।। <br>
मासैर्द्वादशभिर्वर्षमहोरात्रं तु तद्दिवि।
त्रिभिर्वर्षशतैर्वर्षं षष्ट्या चैवासुरद्विषाम्।। २३२.१० ।। <br>
तैस्तु द्वादशसाहस्रैश्चतुर्युगमुदाहृतम्।
चतुर्युगसहस्रं तु कथ्यते ब्रह्मणो दिनम्।। २३२.११ ।। <br>
स कल्पस्तत्र मनवश्चतुर्दश द्विजोत्तमाः।
तदन्ते चैव भो विप्रा ब्रह्मनैमित्तिको लयः।। २३२.१२ ।। <br>
तस्य स्वरूपमत्युग्रं द्विजेन्द्रा गदतो मम।
श्रृणुध्वं प्राकृतं भूयस्ततो वक्ष्याम्यहं लयम्।। २३२.१३ ।। <br>
चतुर्युगसहस्रान्ते क्षीणप्राये महीतले।
अनावृष्टिरतीवोग्रा जायते शतवार्षिकी।। २३२.१४ ।। <br>
ततो यान्यल्पसाराणि तानि सत्त्वान्यनेकशः।
क्षयं यान्ति मुनिश्रेष्ठाः पार्थिवान्यतिपीडनात्।। २३२.१५ ।। <br>
ततः स भगवान्कृष्णो रुद्ररूपी तथाऽव्ययः।
क्षयाय यतते कर्तुमात्मस्थाः सकलाः प्रजाः।। २३२.१६ ।। <br>
ततःस भगवान्विष्णुर्भानोः सप्तसु रश्मिषु।
स्थितः पिबत्यशेषाणि जलानि मुनिसत्तमाः।। २३२.१७ ।। <br>
पीत्वाऽम्भांसि समस्तानि प्राणिभूतगतानि वै।
शोषं नयति भो विप्राः समस्तं पृथिवीतलम्।। २३२.१८ ।। <br>
समुद्रान्सरितः शैलाञ्शैलप्रस्रवणानि च।
पातालेषु च यत्तोयं तत्सर्वं नयति क्षयम्।। २३२.१९ ।। <br>
ततस्तस्याप्यभावेन तोयाहारोवबृंहितः।
सहस्ररश्मयः सप्त जायन्ते तत्र भास्कराः।। २३२.२० ।। <br>
अधश्चोर्ध्वं च ते दीप्तास्ततः सप्त दिवाकराः।
दहन्त्यशेषं त्रैलोक्यं सपातालतलं द्विजाः।। २३२.२१ ।। <br>
दह्यमानं तु तैर्दीप्तैस्त्रैलोक्यं दीप्तभास्करैः।
साद्रिनगार्णवाभोगं निः स्नेहमभिजायते।। २३२.२२ ।। <br>
ततो निर्दग्धवृक्षाम्बु त्रैलोक्यमखिलं द्विजाः।
भवत्येषा च वसुधा कूर्मपृष्ठोपमाकृतिः।। २३२.२३ ।। <br>
ततः कालाग्निरुद्रोऽसौ भूतसर्गहरो हरः।
शेषाहिश्वाससंतापात्पातालानि दहत्यधः।। २३२.२४ ।। <br>
पातालानि समस्तानि स दग्ध्वा ज्वलतो महान्।
भूमिमभ्येत्य सकलं दग्ध्वा तु वसुधातलम्।। २३२.२५ ।। <br>
भुवो लोकं ततः सर्वं स्वर्गलोकं च दारुणः।
ज्वालामालामहावर्तस्तत्रैव परिवर्तते।। २३२.२६ ।। <br>
अम्बीरीषमिवाऽऽभाति त्रैलोक्यमखिलं तदा।
ज्वालावर्तपरीवारमुपक्षीणबलास्ततः।। २३२.२७ ।। <br>
ततस्तापपरीतासु लोकद्वयनिवासिनः।
हृतावकाशा गच्छन्ति महर्लोकं द्विजास्तदा।। २३२.२८ ।। <br>
तस्मादपि महातापतप्ता लोकास्ततः परम्।
गच्छन्ति जनलोकं ते दशावृत्या परैषिणः।। २३२.२९ ।। <br>
ततो दग्ध्वा जगत्सर्वं रुद्ररूपी जनार्दनः।
मुखनिःश्वासजान्मेघान्करो ति मुनिसत्तमाः।। २३२.३० ।। <br>
ततो गजकुलप्रख्यास्तडिद्वन्तो निनादिनः।
उत्तिष्ठन्ति तदा व्योम्नि घोराः संवर्तका घनाः।। २३२.३१ ।। <br>
केचिदञ्जनसंकासाः केचित्कुमुदसंनिभाः।
धर्मवर्णा घनाः केचित्केचित्पीताः पयोधराः।। २३२.३२ ।। <br>
केचिद्धरिद्रावर्णाभा लाक्षारसनिभास्तथा।
केचिद्वैदूर्यसंकाशा इन्द्रनीलनिभास्तथा।। २३२.३३ ।। <br>
शङ्खकुन्दनिभाश्चान्ये जातीकुन्दनिभास्तथा।
इन्द्रगोपनिभाः केचिन्मनः शिलनिभास्तथा।। २३२.३४ ।। <br>
पद्मपत्रनिभाः केचिदुत्तिष्ठन्ति घना घनाः।
केचित्पुरवराकाराः केचित्पर्वतसंनिभाः।। २३२.३५ ।। <br>
कूटागारनिभाश्चान्ये केचित्स्थलनिभा घनाः।
महाकाया महारावा पूरयन्ति नभस्थलम्।। २३२.३६ ।। <br>
वर्षन्तस्ते महासारास्तमग्निमतिभैरवम्।
समयन्त्यखिलं विप्रास्त्रैलोक्यान्तरविस्तृतम्।। २३२.३७ ।। <br>
नष्टे चाग्नौ शतं तेऽपि वर्षाणामधिकं घनाः।
प्लावयन्तो जगत्सर्वं वर्षन्ति मुनिसत्तमाः।। २३२.३८ ।। <br>
धाराभिरक्षमात्राभिः प्लावयित्वाऽखिलां भुवम्।
भुवो लोकं तथैवोर्ध्वं प्लावयन्ति दिवं द्विजाः।। २३२.३९ ।। <br>
अन्धकारीकृते लोके नष्टे स्थावरजङ्गमे।
वर्षन्ति ते महामेघा वर्षाणामधिकं शतम्।। २३२.४० ।। <br>
इति श्रीमहापुराणे आदिब्राह्मे व्यासर्षिसंवादे संहारलक्षणकथनं नाम द्वात्रिंशदधिकद्विशततमोऽध्यायः।। २३२ ।। <br>
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_२३२" इत्यस्माद् प्रतिप्राप्तम्