"ब्रह्मपुराणम्/अध्यायः २३३" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
<poem>
'''प्राकृतलयनिरूपणम्
 
'''व्यास उवाच
सप्तर्षिस्थानामाक्राम्य स्थितेऽम्भसि द्विजोत्तमाः।
एकार्णवं भवत्येतत्त्रैलोक्यमखिलं ततः।। २३३.१ ।। <br>
अथ निःश्वासजो विष्णोर्वायुस्ताञ्जलदांस्ततः।
नाशं नयति भो विप्रा वर्षाणमधिकं शतम्।। २३३.२ ।। <br>
सर्वभूतमयोऽचिन्त्यो भगवान्भूतभावनः।
अनादिरादिर्विश्वस्य पीत्वा वायुमशेषतः।। २३३.३ ।। <br>
एकार्णवे ततस्तस्मिञ्शेषशय्यास्थितः प्रभुः।
ब्रह्मरूपधरः शेते भगवानादिकृद्धरिः।। २३३.४ ।। <br>
जनलोकगतैः सिद्धैः सनकाद्यैरभिष्टुतः।
ब्रह्मलोकगतैश्चैव चिन्त्यमानो मुमुक्षुभिः।। २३३.५ ।। <br>
आत्ममायमयीं दिव्यां योगनिद्रां समास्थितः।
आत्मानं वासुदेवाख्यं चिन्तयन्परमेश्वरः।। २३३.६ ।। <br>
एष नैमित्तिको नाम विप्रेन्द्राः प्रतिसंचरः।
निमित्तं तत्र यच्छेते ब्रह्मरूपधरो हरिः।। २३३.७ ।। <br>
यदा जागर्ति सर्वात्मा स तदा चेष्टते जगत्।
निमीलत्येतदखिलं मायाशय्याशयेऽच्युते।। २३३.८ ।। <br>
पद्‌मयोनेर्दिनं यत्तु चतुर्युगसहस्रवत्।
एकार्णवकृते लोके तावती रात्रिरुच्यते।। २३३.९ ।। <br>
ततः प्रबुद्धो रात्र्यन्ते पुनः सृष्टिं करोत्यजः।
ब्रह्मस्वरूपधृग्विष्णुर्यथा वः कथितं पुरा।। २३३.१० ।। <br>
इत्येष कल्पसंहारो अन्तरप्रलयो द्विजाः।
नैमित्तिको वः कथितः श्रृणुध्वं प्राकृतं परम्।। २३३.११ ।। <br>
अवृष्ट्याग्नयादिभिः सम्यक्कृते शय्यालये द्विजाः।
समस्तेष्वेष लोकेषु पातालेष्वखिलेषु च।। २३३.१२ ।। <br>
महादादेर्विकारस्य विशेषात्त संक्षये।
कृष्मेच्छाकारिते तस्मिन्प्रवृत्ते प्रतिसंचरे।। २३३.१३ ।। <br>
आपो ग्रसन्ति वै पूर्वं भूमेर्गन्धादिकं गुणम्।
आत्तगन्धा ततो भूमिः प्रलयाय प्रकल्पते।। २३३.१४ ।। <br>
प्रनष्टे गन्धतन्मात्रे भवत्युर्वी जलात्मिका।
आपस्तदा प्रवृत्तास्तु वेगवत्यो महास्वनाः।। २३३.१५ ।। <br>
सर्वमापूरयन्तीदं तिष्ठन्ति विचरन्ति च।
सलिलेनैवोर्मिमता लोकालोकः समन्ततः।। २३३.१६ ।। <br>
अपामपि गुणो यस्तु जयोतिषा पीयते तु सः।
नश्यन्त्यापः सुतप्ताश्च रसतन्मात्रसंक्षयात्।। २३३.१७ ।। <br>
ततश्चाऽऽपोमृतरसा ज्योतिष्ट्वं प्राप्नुवन्ति वै।
अग्न्यवस्थे तु सलिले तेजसा सर्वतो वृते।। २३३.१८ ।। <br>
स चाग्निः सर्वतो व्याप्य आदत्ते तज्जलं तदा।
सर्वमापूर्यतो चाभि रयत्यग्नि स्तदा जगदिदं शनैः।। २३३.१९ ।। <br>
अर्चिभिः संतते तस्मिंस्तिर्यगूर्ध्वमधस्तथा।
ज्योतिषोऽपि परं रूपं वायुरत्ति प्रभाकरम्।। २३३.२० ।। <br>
प्रलीने च ततस्तस्मिन्वायुभूतेऽखिलात्मके।
प्रनष्टे रूपतन्मात्रे कृतरूपो विभावसुः।। २३३.२१ ।। <br>
प्रशाम्यति तदा ज्योतिर्वायुर्दोधूयते महान्।
निरालोके तदा लोके वायुसंस्थे च तेजसि।। २३३.२२ ।। <br>
ततः प्रलयमासाद्य वायुसंभवमात्मनः।
ऊर्ध्वं च वायुस्तिर्यक्च दोधवीति दिशो दश।। २३३.२३ ।। <br>
वायोस्त्वपि गुणं स्पर्शमाकाशं ग्रसते ततः।
प्रशाम्यति तदा वायुः खं तु तिष्ठत्यनावृतम्।। २३३.२४ ।। <br>
अरूपमरसस्पर्शमगन्धवदमूर्तिमत्।
सर्वमापूरयच्चैव सुमहत्तत्प्रकाशते।। २३३.२५ ।। <br>
परिमण्डलतस्तत्तु आकाशं शब्दलक्षणम्।
शब्दमात्रं तथाऽऽकाशं सर्वमावृत्य तिष्ठति।। २३३.२६ ।। <br>
ततः शब्दगुणं तस्य भूतादिर्ग्रसते पुनः।
भूतेन्द्रियेषु युगपद्भूतादौ संस्थितेषु वै।। २३३.२७ ।। <br>
अभिमानात्मको ह्‌येष भूतादिस्तमासः स्मृतः।
भूतादिं ग्रसते चापि महाबुद्धिर्विचक्षणा।। २३३.२८ ।। <br>
उर्वी महांश्च जगतः प्रान्तेऽन्तर्बाह्यतस्तथा।
एवं सप्तमहाबुद्धिः(?)क्रमात्प्रकृतयस्तथा।। २३३.२९ ।। <br>
प्रत्याहारैस्तु ताः सर्वाः प्रविशन्ति परस्परम्।
येनेदमावृतं सर्वमण्डमप्सु प्रलीयते।। २३३.३० ।। <br>
सप्तद्वीपसमुद्रान्तं सप्तलोकं सपर्वतम्।
उदकावरणं ह्यत्र ज्योतिषा पीयते तु तत्।। २३३.३१ ।। <br>
ज्योतिर्वायौ लयं याति यात्याकाशे समीपणः।
आकाशं चैव भूतादिर्ग्रसते तं तथा महान्।। २३३.३२ ।। <br>
महान्तमेभिः सहितं प्रकृतिर्ग्रसते द्विजाः।
गुणसाम्यमनुद्रिक्तमन्यूनं च द्विजोत्तमाः।। २३३.३३ ।। <br>
प्रोच्यते प्रकृतिर्हेतुः प्रधानं कारणं परम्।
इत्येषा प्रकृतिः सर्वा व्यक्ताव्यक्तस्वरूपिणी।। २३३.३४ ।। <br>
व्यक्तस्वरूपमव्यक्ते तस्यां विप्राः प्रलीयते।
एकः शुद्धोऽक्षरो नित्यः सर्वव्यापी तथा पुनः।। २३३.३५ ।। <br>
सोऽप्यंशः सर्वभूतस्य द्विजेन्द्राः परमात्मनः।
नश्यन्ति सर्वा यत्रापि नामजात्यादिकल्पनाः।। २३३.३६ ।। <br>
सत्तामात्रात्मके ज्ञेये ज्ञानात्मन्यात्मनः परे।
स ब्रह्म तत्परं धाम परमात्मा परेश्वरः।। २३३.३७ ।। <br>
स विष्णुः सर्वमेवेदं यतो नाऽऽवर्तते पुनः।
प्रकृतिर्या मयाऽऽख्याता व्यक्ताव्यक्तस्वरूपिणी।। २३३.३८ ।। <br>
पुरुषश्चाप्युभावेतौ लीयते परमात्मनि।
परमात्मा च सर्वेषामाधारः परमेश्वरः।। २३३.३९ ।। <br>
विष्णुनाम्ना स वेदेषु वेदान्तेषु च गीयते।
प्रवृत्तं च द्विविधं कर्म वैदिकम्।। २३३.४० ।। <br>
ताभ्यामुभाभ्यां पुरुषैर्यज्ञमूर्तिः स इज्यते।
ऋग्यजुःसामभिर्मार्गैः प्रवृत्तैरिज्यते ह्यसौ।। २३३.४१ ।। <br>
यज्ञेश्वरो यज्ञपुमान्पुरुषैः पुरुषोत्तमः।
ज्ञानात्मा ज्ञानयोगेन ज्ञानमूर्तिः स इज्यते।। २३३.४२ ।। <br>
निवृत्तैर्योगमार्गैश्च विष्णुर्मुक्तिफलप्रदः।
ह्रस्वदीर्घप्लुतैर्यत्तु किंचिद्वस्त्वभिधीयते।। २३३.४३ ।। <br>
यच्च वाचामविषयस्तत्सर्वं विष्णुरव्ययः।
व्यक्तः स एवमव्यक्तः स एव पुरुषोऽव्ययः।। २३३.४४ ।। <br>
परमात्मा च विश्वात्मा विश्वरूपधरो हरिः।
व्यक्ताव्यक्तात्मिका तस्मिन्प्रकृतिः सा विलीयते।। २३३.४५ ।। <br>
पुरुषश्चापि भो विप्रा यस्तदव्याकृतात्मनि।
द्विपरार्धात्मकः कालः कथितो यो मया द्विजाः।। २३३.४६ ।। <br>
तदहस्तस्य विप्रेन्द्रा विष्णोरीशस्य तपोधनाः।
नैवाहस्तस्य च निशा नित्यस्य परमात्मनः।। २३३.४७ ।। <br>
तत्राऽऽस्थिते निशा तस्य तत्प्रमाणा तपोधनाः।
नैवाहस्तस्य च निसा नित्यस्य परमात्मनः।। २३३.४८ ।। <br>
उपचारात्तथाऽप्येतत्तस्येशस्य तु कथ्यते।
इत्येष मुनिसार्दूलाः कथितः प्राकृतो लयः।। २३३.४९ ।। <br>
इति श्रीमहापुराणे आदिब्राह्मे प्राकृतलयनिरूपणं नाम
त्रयस्त्रिंशदधिकद्विशततमोऽध्यायः।। २३३ ।। <br>
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_२३३" इत्यस्माद् प्रतिप्राप्तम्