"ब्रह्मपुराणम्/अध्यायः १३३" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
 
<poem>
'''शुक्लतीर्थवर्णनम्
 
'''ब्रह्मोवाच
शुक्लतीर्थमिति ख्यातं सर्वसिद्धिकरं नृणाम्।
यस्य स्मरणमात्रेण सर्वकामानवाप्नुयात्।। १३३.१ ।। <br>
भरद्वाज इति ख्यातो मुनिः परमधार्मिकः।
तस्य पैठीनसी नाम भार्या सुकुलभूषणा।। १३३.२ ।। <br>
गौतमीतीरमध्यास्ते पतिव्रतपरायणा।
अग्नीषोमीयमैन्द्राग्नं पुरोडाशमकल्पयत्।। १३३.३ ।। <br>
पुरोडाशे श्रप्यमाणे धूमात्कश्चिदजायत।
पुरोडाशं भक्षयित्वा लोकत्रितयभीषणः।। १३३.४ ।। <br>
यज्ञं मे ह्यत्र को हंसि कोपात्त्वमिति तं मुनिः।
प्रोवाच सत्वरं क्रुद्धो भरद्वाजो द्विजोत्तमः।
तदृषेर्वचनं श्रुत्वा राक्षसः प्रत्युवाच तम्।। १३३.५ ।। <br>
'''राक्षस उवाच
हव्याध्न इति विख्यातं भरद्वाज निबोध माम्।
संध्यासुतोऽहं ज्येष्ठश्च पुनः प्राचीनबर्हिषः।। १३३.६ ।। <br>
ब्रह्मणा मे वरे दत्तो यज्ञान्खाद यथासुखम्।
ममानुजः कलिश्चापि बलवानतिभीषणः।। १३३.७ ।। <br>
अहं कृष्णः पिता कृष्णो माता कृष्णा तथाऽनुजः।
अहं मखं हनिष्यामि यूपं छेद्मि कृतान्तकः।। १३३.८ ।। <br>
'''भरद्वाज उवाच
रक्ष्यतां मे त्वया यज्ञः प्रियो धर्मः सनातनः।
जाने त्वां यज्ञहन्तारं सद्‌द्विजं रक्ष मे क्रतुम्।। १३३.९ ।। <br>
'''यज्ञघ्न उवाच
भरद्वाजं निबोधेदं वाक्यं मम् समासतः।
ब्रह्मणाऽहं पुरा शप्तो देवदानवसंनिधौ।। १३३.१० ।। <br>
ततः प्रसादितो देवो मया लोकपितामहः।
अमृतैः प्रोक्षयिष्यन्ति यदा त्वां मुनिसत्तमाः।। १३३.११ ।। <br>
तदा विशापो भविता हव्यघ्न त्वं न चान्यथा।
एवं करिष्यसि यदा ततः सर्वं भविष्यति।।
यद्यदाकाङ्‌क्षितं ब्रह्मन्नैतन्मिथ्या कदाचन।। १३३.१२ ।। <br>
'''ब्रह्मोवाच
भरद्वाजः पुनः प्राह सखा मेऽसि महामते।
मखसंरक्षणं येन स्यान्मे वद करोमि तत्।। १३३.१३ ।। <br>
संभूय देवा दैतेया ममन्युः क्षीरसागरम्।
अलभन्तामृतं कष्टात्तदस्मत्सुलभं कथम्।। १३३.१४ ।। <br>
प्रीत्य यदि प्रसन्नोऽसि सुलभं यद्वदस्व तत्।
तदृषेर्वचनं श्रुत्वा रक्षः प्राह तदा मुदा।। १३३.१५ ।। <br>
अमृतं गौतमीवारि अमृतं स्वर्णमुच्यते।
अमृतं गोभवं चाऽऽज्यममृतं सोम एव च।। १३३.१६ ।। <br>
एतैर्मामभिषिञ्चस्व अथ वैतैस्तथा त्रिभिः।
गङ्गाया वारिणाऽऽज्येन हिरण्येन तथैव च।।
सर्वेभ्योऽप्यधिकं दिव्यममृतं गौतमीजलम्।। १३३.१७ ।। <br>
'''ब्रह्मोवाच
एतदाकर्ण्य स ऋषिः परं संतोषमागतः।
पाणावादाय गङ्गायाः सलिलामृतमादरात्।। १३३.१८ ।। <br>
तेनाकरोदृषी रक्षो ह्यभिषिक्तं तदा मखे।
पुनश्च यूपे च पशावृत्विक्षु मखमण्डले।। १३३.१९ ।। <br>
सर्वमेवाभवच्छुक्लमभिषेकान्महात्मनः।
तद्रक्षोऽपि तदा शुक्लो भूत्वोत्पन्नो महाबलः।। १३३.२० ।। <br>
यः पुरा कृष्णरूपोऽभूत्स तु शुक्लोऽभवत्क्षणात्।
यज्ञं सर्वं समाप्याथ भरद्वाजः प्रतापवान्।। १३३.२१ ।। <br>
ऋत्पिजोऽपि विसृज्याथ यूपं गङ्गोदकेऽक्षिपत्।
गङ्गामध्ये तद्धि यूपमद्याप्यास्ते महामते।। १३३.२२ ।। <br>
अभिषिक्तं चामृतेन अभिज्ञानं तु तन्महत्।
तत्र तीर्थे पुना रक्षो भरद्वाजमुवाच ह।। १३३.२३ ।। <br>
'''रक्ष उवाच
अहं यामि भरद्वाज कृतः शुक्लस्त्वया पुनः।
तस्मात्तवात्र तीर्थे ये स्नानदानादिपूजनम्।। १३३.२४ ।। <br>
कुर्युस्तेषामभीष्टानि भवेयुर्यत्फलं मखे।
स्मरणादपि पापानि नाशं यान्तु सदा मुने।। १३३.२५ ।। <br>
ततः प्रभृति त्ततीर्थं शुक्लतीर्थमिति स्मृतम्।।
तीर्थानां मुनिशार्दूल सर्वसिद्धिप्रदायिनाम्।। १३३.२६ ।। <br>
उभयोस्तीरयोः सप्त सहस्राण्यपराणि च।
तीर्थमाहात्म्ये शुक्लतीर्थाद्युभयतीरस्थसप्तसहस्रतीर्थवर्णनं नाम त्रयस्त्रिंशदधिकशततमोऽध्यायः।। १३३ ।। <br>
गौतमीमाहात्म्ये चतुःषष्टितमोऽध्यायः।। ६४ ।। <br>
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_१३३" इत्यस्माद् प्रतिप्राप्तम्