"ब्रह्मपुराणम्/अध्यायः १४९" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
 
<poem>
'''नारसिंहतीर्थवर्णनम्
 
'''ब्रह्मोवाच
नारसिंहमिति ख्यातं गङ्गाया उत्तरे तटे।
तस्यानुभावं वक्ष्यामि सर्वरक्षाविधायकम्।। १४९ ।। <br>
हिरण्यकशिपुः पूर्वमभवद्‌बलिनां वरः।
तपसा विक्रमेणापि देवानामपराजितः।। १४९.२ ।। <br>
हरिभक्तात्मजद्वेषकलुषीकृतमानसः।
आविर्भूय सभास्तम्भाद्विश्वात्मत्वं प्रदर्शयन्।। १४९.३ ।। <br>
तं हत्वा नरसिंहस्तत्सैन्यमद्रावयत्तदा।
सर्वान्हत्वा महादैत्यान्क्रमेणाऽऽजौ महामृगः।। १४९.४ ।। <br>
रसातलस्थाञ्शत्रुंश्च जित्वा स्वर्लोकमीयिवान्।
तत्र जित्वा भुवं गत्वा दैत्यान्हत्वा नगस्थितान्।। १४९.५ ।। <br>
समुद्रस्थान्नदीसंस्थान्ग्राममस्थान्वनवासिनः।
नानारूपधरान्दैत्यान्निजघान मृगाकृतिः।। १४९.६ ।। <br>
आकाशगान्वायुसंस्थाञ्ज्योतिर्लोकमुपागतान्।
वज्रपाताधिकनखः समुद्धूतमहासटः।। १४९.७ ।। <br>
दैत्यगर्भस्राविगर्जी निर्जिताशेषराक्षसः।
महानादैर्वीक्षितैश्च प्रलयानलसंनिभैः।। १४९.८ ।। <br>
चपेटैरङ्गविक्षेपैरसुरान्पर्यचूर्णयत्।
एवं हत्वा बहुविधान्गौतमीमगमद्धरिः।। १४९.९ ।। <br>
स्वपदाम्बुजसंभूतां मनोनयननन्दिनीम्।
तत्राम्बर्य इति ख्यातो दण्डकाधिपते रिपुः।। १४९.१० ।। <br>
देवानां दुर्जयो योद्धा बलेन महाताऽऽवृतः।
तेनाभवन्महारौद्रं भीषणं लोमहर्षणम्।। १४९.११ ।। <br>
शस्त्रास्त्रवर्षणं युद्धं हरिणा दैत्यसूनुना।
निजघान हरिः श्रीमांस्तं रिपुं ह्यत्तरे तटे।। १४९.१२ ।। <br>
गङ्गायां नारसिंहं तु तीर्थं त्रैलोक्यविश्रुतम्।
स्नानदानादिकं तत्र सर्वपापग्रहार्दनम्।। १४९.१३ ।। <br>
सर्वरक्षाकरं नित्यं जरामरणवारणम्।
यथा सुराणां सर्वेषां न कोऽपि हरिणा समः।। १४९.१४ ।। <br>
तीर्थानामप्यशेषाणां तथा तत्तीर्थमुत्तमम्।
तत्र तीर्थे नरः स्नात्वा कुर्यान्नृहरिपूजनम्।। १४९.१५ ।। <br>
स्वर्गे मर्त्ये तले वाऽपि तस्य किंचिन्न दुर्लभम्।
इत्याद्याष्टौ मुने तत्र महातीर्थानि नारद।। १४९.१६ ।। <br>
पृथक्पृथक्तीर्थकोटिफलमाहुर्मनीषिणः।
अश्रद्धयाऽपि यन्नाम्नि स्मृते सर्वाघसंक्षयः।। १४९.१७ ।। <br>
भवेत्साक्षान्नृसिंहोऽसौ सर्वदा यत्र संस्थितः।
तत्तीर्थसेवासंजातं फलं कैरिह वर्ण्यते।। १४९.१८ ।। <br>
यथा न देवो नृहरेरधिकः क्वापि वर्तते।
तथा नृसिंहतीर्थेन समं तीर्थं न कुत्रचित्।। १४९.१९ ।। <br>
इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये नारसिंहाद्यष्टतीर्थवर्णनं नामैकोनपञ्चाशदधिकशततमोऽध्यायः।। १४९ ।। <br>
गौतमीमाहात्म्येऽशीतितमोऽध्यायः।। ८० ।। <br>
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_१४९" इत्यस्माद् प्रतिप्राप्तम्